5. पठमपुब्बारामसुत्तं

515. एवं मे सुतं– एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. तत्र खो भगवा भिक्खू आमन्तेसि– “कतिनं नु खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी”ति?
भगवंमूलका नो, भन्ते, धम्मा…पे… “एकस्स खो, भिक्खवे, इन्द्रियस्स भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामीति. कतमस्स एकस्स पञ्ञिन्द्रियस्स पञ्ञवतो भिक्खवे, अरियसावकस्स तदन्वया सद्धा सण्ठाति, तदन्वयं वीरियं सण्ठाति, तदन्वया सति सण्ठाति, तदन्वयो समाधि सण्ठाति. इमस्स खो, भिक्खवे, एकस्स इन्द्रियस्स भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी”ति. पञ्चमं.