4. पुब्बकोट्ठकसुत्तं

514. एवं मे सुतं– एकं समयं भगवा सावत्थियं विहरति पुब्बकोट्ठके. तत्र खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि– “सद्दहसि [सद्दहासि (सी. पी.)] त्वं, सारिपुत्त– सद्धिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं…पे… पञ्ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानन्”ति?
“न ख्वाहं एत्थ, भन्ते, भगवतो सद्धाय गच्छामि– सद्धिन्द्रियं…पे… पञ्ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं. येसञ्हेतं, भन्ते, अञ्ञातं अस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं [अपस्सितं (सी. स्या. कं. क.), अफुसितं (पी.)] पञ्ञाय, ते तत्थ परेसं सद्धाय गच्छेय्युं– सद्धिन्द्रियं…पे… पञ्ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं. येसञ्च खो एतं, भन्ते, ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय, निक्कङ्खा ते तत्थ निब्बिचिकिच्छा– सद्धिन्द्रियं…पे… पञ्ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं. मय्हञ्च खो एतं, भन्ते, ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय. निक्कङ्खवाहं तत्थ निब्बिचिकिच्छो सद्धिन्द्रियं…पे… पञ्ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानन्”ति.
“साधु साधु, सारिपुत्त! येसञ्हेतं, सारिपुत्त, अञ्ञातं अस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय, ते तत्थ परेसं सद्धाय गच्छेय्युं– सद्धिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं…पे… पञ्ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं. येसञ्च खो एतं, सारिपुत्त, ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय, निक्कङ्खा ते तत्थ निब्बिचिकिच्छा सद्धिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं…पे… पञ्ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानन्”ति. चतुत्थं.