3. साकेतसुत्तं

513. एवं मे सुतं– एकं समयं भगवा साकेते विहरति अञ्जनवने मिगदाये. तत्र खो भगवा भिक्खू आमन्तेसि– “अत्थि नु खो, भिक्खवे परियायो यं परियायं आगम्म यानि पञ्चिन्द्रियानि तानि पञ्च बलानि होन्ति, यानि पञ्च बलानि तानि पञ्चिन्द्रियानि होन्ती”ति?
“भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती”ति. “अत्थि, भिक्खवे, परियायो यं परियायं आगम्म यानि पञ्चिन्द्रियानि तानि पञ्च बलानि होन्ति, यानि पञ्च बलानि तानि पञ्चिन्द्रियानि होन्ति”.
“कतमो च, भिक्खवे, परियायो यं परियायं आगम्म यानि पञ्चिन्द्रियानि तानि पञ्च बलानि होन्ति, यानि पञ्च बलानि तानि पञ्चिन्द्रियानि होन्ति? यं, भिक्खवे, सद्धिन्द्रियं तं सद्धाबलं, यं सद्धाबलं तं सद्धिन्द्रियं; यं वीरियिन्द्रियं तं वीरियबलं, यं वीरियबलं तं वीरियिन्द्रियं; यं सतिन्द्रियं तं सतिबलं, यं सतिबलं तं सतिन्द्रियं; यं समाधिन्द्रियं तं समाधिबलं, यं समाधिबलं तं समाधिन्द्रियं; यं पञ्ञिन्द्रियं तं पञ्ञाबलं, यं पञ्ञाबलं तं पञ्ञिन्द्रियं. सेय्यथापि, भिक्खवे, नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा, तस्स मज्झे दीपो. अत्थि, भिक्खवे, परियायो यं परियायं आगम्म तस्सा नदिया एको सोतो त्वेव सङ्ख्यं गच्छति [सङ्खं (सी. स्या. कं.)]. अत्थि पन, भिक्खवे, परियायो यं परियायं आगम्म तस्सा नदिया द्वे सोतानि त्वेव सङ्ख्यं गच्छन्ति.
“कतमो च, भिक्खवे, परियायो यं परियायं आगम्म तस्सा नदिया एको सोतो त्वेव सङ्ख्यं गच्छति? यञ्च, भिक्खवे, तस्स दीपस्स पुरिमन्ते [पुरत्थिमन्ते (सी. स्या. कं. पी.)] उदकं, यञ्च पच्छिमन्ते उदकं– अयं खो, भिक्खवे, परियायो यं परियायं आगम्म तस्सा नदिया एको सोतो त्वेव सङ्ख्यं गच्छति.
“कतमो च, भिक्खवे, परियायो यं परियायं आगम्म तस्सा नदिया द्वे सोतानि त्वेव सङ्ख्यं गच्छन्ति? यञ्च, भिक्खवे, तस्स दीपस्स उत्तरन्ते उदकं, यञ्च दक्खिणन्ते उदकं– अयं खो, भिक्खवे, परियायो यं परियायं आगम्म तस्सा नदिया द्वे सोतानि त्वेव सङ्ख्यं गच्छन्ति. एवमेव खो, भिक्खवे, यं सद्धिन्द्रियं तं सद्धाबलं, यं सद्धाबलं तं सद्धिन्द्रियं; यं वीरियिन्द्रियं तं वीरियबलं, यं वीरियबलं तं वीरियिन्द्रियं; यं सतिन्द्रियं तं सतिबलं यं सतिबलं तं सतिन्द्रियं; यं समाधिन्द्रियं तं समाधिबलं, यं समाधिबलं तं समाधिन्द्रियं; यं पञ्ञिन्द्रियं तं पञ्ञाबलं, यं पञ्ञाबलं तं पञ्ञिन्द्रियं. पञ्चन्नं, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती”ति. ततियं.