2. उण्णाभब्राह्मणसुत्तं

512. सावत्थिनिदानं. अथ खो उण्णाभो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उण्णाभो ब्राह्मणो भगवन्तं एतदवोच–
“पञ्चिमानि, भो गोतम, इन्द्रियानि नानाविसयानि नानागोचरानि, न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति. कतमानि पञ्च? चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं इमेसं नु खो, भो गोतम, पञ्चन्नं इन्द्रियानं नानाविसयानं नानागोचरानं न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तानं किं पटिसरणं, को च नेसं गोचरविसयं पच्चनुभोती”ति?
“पञ्चिमानि, ब्राह्मण, इन्द्रियानि नानाविसयानि नानागोचरानि न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति. कतमानि पञ्च? चक्खुन्द्रियं, सोतिन्द्रियं घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं. इमेसं खो, ब्राह्मण, पञ्चन्नं इन्द्रियानं नानाविसयानं नानागोचरानं न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तानं मनो पटिसरणं, मनोव नेसं गोचरविसयं पच्चनुभोती”ति.
“मनस्स पन, भो गोतम, किं पटिसरणन्”ति? “मनस्स खो, ब्राह्मण, सति पटिसरणन्”ति. “सतिया पन, भो गोतम, किं पटिसरणन्”ति? “सतिया खो, ब्राह्मण, विमुत्ति पटिसरणन्”ति. “विमुत्तिया पन, भो गोतम, किं पटिसरणन्”ति? “विमुत्तिया खो, ब्राह्मण, निब्बानं पटिसरणन्”ति. “निब्बानस्स पन, भो गोतम, किं पटिसरणन्”ति? “अच्चयासि [अच्चसरा (सी. स्या. कं.), अज्झपरं (पी. क.)], ब्राह्मण, पञ्हं, नासक्खि पञ्हस्स परियन्तं गहेतुं. निब्बानोगधञ्हि, ब्राह्मण, ब्रह्मचरियं वुस्सति निब्बानपरायणं निब्बानपरियोसानन्”ति.
अथ खो उण्णाभो ब्राह्मणो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
अथ खो भगवा अचिरपक्कन्ते उण्णाभे ब्राह्मणे भिक्खू आमन्तेसि– “सेय्यथापि, भिक्खवे, कूटागारे वा कूटागारसालायं वा [रस्मियो (स्या. क.)] पाचीनवातपाना सूरिये उग्गच्छन्ते वातपानेन रस्मि [कूटागारं वा कूटागारसालं वा उत्तराय (क. सी.)] पविसित्वा क्वास्स [काय (स्या. क.)] पतिट्ठिता”ति? “पच्छिमायं, भन्ते, भित्तियन्”ति. “एवमेव खो, भिक्खवे, उण्णाभस्स ब्राह्मणस्स तथागते सद्धा निविट्ठा मूलजाता पतिट्ठिता दळ्हा असंहारिया समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं. इमम्हि चे, भिक्खवे, समये उण्णाभो ब्राह्मणो कालङ्करेय्य, नत्थि संयोजनं येन संयोजनेन संयुत्तो उण्णाभो ब्राह्मणो पुन इमं लोकं आगच्छेय्या”ति. दुतियं.