5. जरावग्गो

1. जराधम्मसुत्तं

511. एवं मे सुतं– एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. तेन खो पन समयेन भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो पच्छातपे निसिन्नो होति पिट्ठिं ओतापयमानो.
अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा भगवतो गत्तानि पाणिना अनोमज्जन्तो भगवन्तं एतदवोच– “अच्छरियं, भन्ते अब्भुतं, भन्ते! न चेवं दानि, भन्ते, भगवतो ताव परिसुद्धो छविवण्णो परियोदातो, सिथिलानि च गत्तानि सब्बानि वलियजातानि, पुरतो पब्भारो च कायो, दिस्सति च इन्द्रियानं अञ्ञथत्तं– चक्खुन्द्रियस्स सोतिन्द्रियस्स घानिन्द्रियस्स जिव्हिन्द्रियस्स कायिन्द्रियस्सा”ति.
“एवञ्हेतं आनन्द, होति– जराधम्मो योब्बञ्ञे, ब्याधिधम्मो आरोग्ये, मरणधम्मो जीविते. न चेव ताव परिसुद्धो होति छविवण्णो परियोदातो, सिथिलानि च होन्ति गत्तानि सब्बानि वलियजातानि, पुरतो पब्भारो च कायो, दिस्सति च इन्द्रियानं अञ्ञथत्तं– चक्खुन्द्रियस्स सोतिन्द्रियस्स घानिन्द्रियस्स जिव्हिन्द्रियस्स कायिन्द्रियस्सा”ति.
“इदमवोच भगवा. इदं वत्वा च सुगतो अथापरं एतदवोच सत्था–
“धी तं जम्मि जरे अत्थु, दुब्बण्णकरणी जरे;
ताव मनोरमं बिम्बं, जराय अभिमद्दितं.
“योपि वस्ससतं जीवे, सोपि मच्चुपरायणो [सब्बे मच्चुपरायना (स्या. कं. क.)];
न किञ्चि परिवज्जेति, सब्बमेवाभिमद्दती”ति. पठमं.