3. हालिद्दिकानिसुत्तवण्णना
3. ततिये अवन्तीसूति अवन्तिदक्खिणापथसङ्खाते अवन्तिरट्ठे. कुररघरेति एवंनामके नगरे. पपातेति एकतो पपाते. तस्स किर पब्बतस्स एकं पस्सं छिन्दित्वा पातितं विय अहोसि. “पवत्ते”तिपि पाठो, नानातित्थियानं लद्धिपवत्तट्ठानेति अत्थो. इति थेरो तस्मिं रट्ठे तं नगरं निस्साय तस्मिं पब्बते विहरति. हालिद्दिकानीति एवंनामको. अट्ठकवग्गिये मागण्डियपञ्हेति अट्ठकवग्गिकम्हि मागण्डियपञ्हो नाम अत्थि, तस्मिं पञ्हे. रूपधातूति रूपक्खन्धो अधिप्पेतो. रूपधातुरागविनिबद्धन्ति रूपधातुम्हि रागेन विनिबद्धं विञ्ञाणन्ति कम्मविञ्ञाणं. ओकसारीति गेहसारी आलयसारी. कस्मा पनेत्थ “विञ्ञाणधातु खो, गहपती”ति न वुत्तन्ति? सम्मोहविघातत्थं. “ओको”ति हि अत्थतो पच्चयो वुच्चति, पुरेजातञ्च कम्मविञ्ञाणं पच्छाजातस्स कम्मविञ्ञाणस्सपि विपाकविञ्ञाणस्सपि विपाकविञ्ञाणञ्च विपाकविञ्ञाणस्सपि कम्मविञ्ञाणस्सपि पच्चयो होति, तस्मा “कतरं नु खो इध विञ्ञाणन्”ति? सम्मोहो भवेय्य, तस्स विघातत्थं तं अगहेत्वा असम्भिन्नाव देसना कता. अपिच आरम्मणवसेन चतस्सो अभिसङ्खारविञ्ञाणट्ठितियो वुत्ताति ता दस्सेतुम्पि इध विञ्ञाणं न गहितं. उपयुपादानाति तण्हूपयदिट्ठूपयवसेन द्वे उपया, कामुपादानादीनि चत्तारि उपादानानि च. चेतसो अधिट्ठानाभिनिवेसानुसयाति अकुसलचित्तस्स अधिट्ठानभूता चेव अभिनिवेसभूता च अनुसयभूता च. तथागतस्साति सम्मासम्बुद्धस्स. सब्बेसम्पि हि खीणासवानं एते पहीनाव, सत्थु पन खीणासवभावो लोके अतिपाकटोति उपरिमकोटिया एवं वुत्तं. विञ्ञाणधातुयाति इध विञ्ञाणं कस्मा गहितं? किलेसप्पहानदस्सनत्थं. किलेसा हि न केवलं चतूसुयेव खन्धेसु पहीना पहीयन्ति, पञ्चसुपि पहीयन्तियेवाति किलेसप्पहानदस्सनत्थं गहितं. एवं खो, गहपति, अनोकसारी होतीति एवं कम्मविञ्ञाणेन ओकं असरन्तेन अनोकसारी नाम होति. रूपनिमित्तनिकेतविसारविनिबन्धाति रूपमेव किलेसानं पच्चयट्ठेन निमित्तं, आरम्मणकिरियसङ्खातनिवासनट्ठानट्ठेन निकेतन्ति रूपनिमित्तनिकेतं. विसारो च विनिबन्धो च विसारविनिबन्धा. उभयेनपि हि किलेसानं पत्थटभावो च विनिबन्धनभावो च वुत्तो, रूपनिमित्तनिकेते विसारविनिबन्धाति रूपनिमित्तनिकेतविसारविनिबन्धा, तस्मा रूपनिमित्तनिकेतम्हि उप्पन्नेन किलेसविसारेन चेव किलेसबन्धनेन चाति अत्थो. निकेतसारीति वुच्चतीति आरम्मणकरणवसेन निवासनट्ठानं सारीति वुच्चति. पहीनाति ते रूपनिमित्तनिकेतकिलेसविसारविनिबन्धा पहीना. कस्मा पनेत्थ पञ्चक्खन्धा “ओका”ति वुत्ता, छ आरम्मणानि “निकेतन्”ति? छन्दरागस्स बलवदुब्बलताय. समानेपि हि एतेसं आलयट्ठेन विसयभावे ओकोति निच्चनिवासनट्ठानगेहमेव वुच्चति, निकेतन्ति “अज्ज असुकट्ठाने कीळिस्सामा”ति कतसङ्केतट्ठानं निवासट्ठानं उय्यानादि. तत्थ यथा पुत्तदारधनधञ्ञपुण्णगेहे छन्दरागो बलवा होति, एवं अज्झत्तिकेसु खन्धेसु. यथा पन उय्यानट्ठानादीसु ततो दुब्बलतरो होति, एवं बाहिरेसु छसु आरम्मणेसूति छन्दरागस्स बलवदुब्बलताय एवं देसना कताति वेदितब्बो. सुखितेसु सुखितोति उपट्ठाकेसु धनधञ्ञलाभादिवसेन सुखितेसु “इदानाहं मनापं भोजनं लभिस्सामी”ति गेहसितसुखेन सुखितो होति, तेहि पत्तसम्पत्तिं अनुभवमानो विय चरति. दुक्खितेसु दुक्खितोति तेसं केनचिदेव कारणेन दुक्खे उप्पन्ने सयं द्विगुणेन दुक्खेन दुक्खितो होति. किच्चकरणीयेसूति किच्चसङ्खातेसु करणीयेसु. तेसु योगं आपज्जतीति उपयोगं सयं तेसं किच्चानं कत्तब्बतं आपज्जति. कामेसूति वत्थुकामेसु. एवं खो, गहपति, कामेहि अरित्तो होतीति एवं किलेसकामेहि अरित्तो होति अन्तो कामानं भावेन अतुच्छो. सुक्कपक्खो तेसं अभावेन रित्तो तुच्छोति वेदितब्बो. पुरक्खरानोति वट्टं पुरतो कुरुमानो. एवंरूपो सियन्ति-आदीसु दीघरस्सकाळोदातादीसु रूपेसु “एवंरूपो नाम भवेय्यन्”ति पत्थेति. सुखादीसु वेदनासु एवंवेदनो नाम; नीलसञ्ञादीसु सञ्ञासु एवं सञ्ञो नाम; पुञ्ञाभिसङ्खारादीसु सङ्खारेसु एवंसङ्खारो नाम; चक्खुविञ्ञाणादीसु विञ्ञाणेसु “एवं विञ्ञाणो नाम भवेय्यन्”ति पत्थेति. अपुरक्खरानोति वट्टं पुरतो अकुरुमानो. सहितं मे, असहितं तेति तुय्हं वचनं असहितं असिलिट्ठं, मय्हं सहितं सिलिट्ठं मधुरपानसदिसं. अधिचिण्णं ते विपरावत्तन्ति यं तुय्हं दीघेन कालेन परिचितं सुप्पगुणं, तं मम वादं आगम्म सब्बं खणेन विपरावत्तं निवत्तं. आरोपितो ते वादोति तुय्हं दोसो मया आरोपितो. चर वादप्पमोक्खायाति तं तं आचरियं उपसङ्कमित्वा उत्तरि परियेसन्तो इमस्स वादस्स मोक्खाय चर आहिण्डाहि. निब्बेठेहि वा सचे पहोसीति अथ सयमेव पहोसि, इधेव निब्बेठेहीति. ततियं.