4. दुतियहालिद्दिकानिसुत्तवण्णना
4. चतुत्थे सक्कपञ्हेति चूळसक्कपञ्हे, महासक्कपञ्हेपेतं वुत्तमेव. तण्हासङ्खयविमुत्ताति तण्हासङ्खये निब्बाने तदारम्मणाय फलविमुत्तिया विमुत्ता. अच्चन्तनिट्ठाति अन्तं अतिक्कन्तनिट्ठा सततनिट्ठा. सेसपदेसुपि एसेव नयो. चतुत्थं.
5. समाधिसुत्तवण्णना
5. पञ्चमे समाधिन्ति इदं भगवा ते भिक्खू चित्तेकग्गताय परिहायन्ते दिस्वा, चित्तेकग्गतं लभन्तानं इमेसं कम्मट्ठानं फातिं गमिस्सतीति ञत्वा आह. अभिनन्दतीति पत्थेति. अभिवदतीति ताय अभिनन्दनाय अहो पियं इट्ठं कन्तं मनापन्ति वदति. वाचं अभिनन्दन्तोपि च तं आरम्मणं निस्साय एवं लोभं उप्पादेन्तो अभिवदतियेव नाम. अज्झोसाय तिट्ठतीति गिलित्वा परिनिट्ठपेत्वा गण्हाति. या रूपे नन्दीति या सा रूपे बलवपत्थनासङ्खाता नन्दी. तदुपादानन्ति तं गहणट्ठेन उपादानं. नाभिनन्दतीति न पत्थेति. नाभिवदतीति पत्थनावसेन न इट्ठं कन्तन्ति वदति. विपस्सनाचित्तेन चेतसा अनिच्चं दुक्खन्ति वचीभेदं करोन्तोपि नाभिवदतियेव. पञ्चमं.