10. बन्धनसुत्तवण्णना
121. दसमे इध, भन्ते, रञ्ञाति इदं ते भिक्खू तेसु मनुस्सेसु आनन्दत्थेरस्स सुकतकारणं आरोचेन्ता आरोचेसुं. रञ्ञो किर सक्केन कुसराजस्स दिन्नो अट्ठवङ्को मणि पवेणिया आगतो. राजा अलङ्करणकाले तं मणिं आहरथाति आह. मनुस्सा “ठपितट्ठाने न पस्सामा”ति आरोचेसुं. राजा अन्तोघरचारिनो “मणिं परियेसित्वा देथा”ति बन्धापेसि. आनन्दत्थेरो ते दिस्वा मणिपटिसामकानं एकं उपायं आचिक्खि ते रञ्ञो आरोचेसुं. राजा “पण्डितो थेरो, थेरस्स वचनं करोथा”ति. पटिसामकमनुस्सा राजङ्गणे उदकचाटिं ठपेत्वा साणिया परिक्खिपापेत्वा ते मनुस्से आहंसु– “साटकं पारुपित्वा एत्थ गन्त्वा हत्थं ओतारेथा”ति. मणिचोरो चिन्तेसि– “राजभण्डं विस्सज्जेतुं वा वलञ्जेतुं वा न सक्का”ति. सो गेहं गन्त्वा मणिं उपकच्छके ठपेत्वा साटकं पारुपित्वा आगम्म उदकचाटियं पक्खिपित्वा पक्कामि. महाजने पटिक्कन्ते राजमनुस्सा चाटियं हत्थं ओतारेत्वा मणिं दिस्वा आहरित्वा रञ्ञो अदंसु. “आनन्दत्थेरेन किर दस्सितनयेन मणि दिट्ठो”ति महाजनो कोलाहलं अकासि. ते भिक्खू तं कारणं तथागतस्स आरोचेन्ता इमं पवत्तिं आरोचेसुं. सत्था– “अनच्छरियं, भिक्खवे, यं आनन्दो मनुस्सानं हत्थारुळ्हमणिं आहरापेय्य यत्थ पुब्बे पण्डिता अत्तनो ञाणे ठत्वा अहेतुकपटिसन्धियं निब्बत्तानं तिरच्छानगतानम्पि हत्थारुळ्हं भण्डं आहरापेत्वा रञ्ञो अदंसू”ति वत्वा–
“उक्कट्ठे सूरमिच्छन्ति, मन्तीसु अकुतूहलं;
पियञ्च अन्नपानम्हि, अत्थे जाते च पण्डितन्”ति. (जा. 1.1.92)–
महासारजातकं कथेसि.
न तं दळ्हन्ति तं बन्धनं थिरन्ति न कथेन्ति. यदायसन्ति यं आयसा कतं. सारत्तरत्ताति सुट्ठु रत्तरत्ता, सारत्तेन वा रत्ता सारत्तरत्ता, सारं इदन्ति मञ्ञनाय रत्ताति अत्थो. अपेक्खाति आलयो निकन्ति. आहूति कथेन्ति. ओहारिनन्ति चतूसु अपायेसु आकड्ढनकं. सिथिलन्ति न आयसादिबन्धनं विय इरियापथं निवारेत्वा ठितं. तेन हि बन्धनेन बद्धा परदेसम्पि गच्छन्तियेव. दुप्पमुञ्चन्ति अञ्ञत्र लोकुत्तरञाणेन मुञ्चितुं असक्कुणेय्यन्ति. दसमं.
पठमो वग्गो.