9. यञ्ञसुत्तवण्णना

120. नवमे थूणूपनीतानीति थूणं उपनीतानि, थूणाय बद्धानि होन्ति. परिकम्मानि करोन्तीति एत्तावता तेहि भिक्खूहि रञ्ञो आरद्धयञ्ञो तथागतस्स आरोचितो. कस्मा पन रञ्ञा अयं यञ्ञो आरद्धो? दुस्सुपिनपटिघाताय. एकदिवसं किर राजा सब्बालङ्कारप्पटिमण्डितो हत्थिक्खन्धवरगतो नगरं अनुसञ्चरन्तो वातपानं विवरित्वा ओलोकयमानं एकं इत्थिं दिस्वा तस्सा पटिबद्धचित्तो ततोव पटिनिवत्तित्वा अन्तेपुरं पविसित्वा एकस्स पुरिसस्स तमत्थं आरोचेत्वा “गच्छ तस्सा सस्सामिकभावं वा अस्सामिकभावं वा जानाही”ति पेसेसि. सो गन्त्वा पुच्छि. सा “एसो मे सामिको आपणे निसिन्नो”ति दस्सेसि. राजपुरिसो रञ्ञो तमत्थं आचिक्खि. राजा तं पुरिसं पक्कोसापेत्वा “मं उपट्ठहा”ति आह. “नाहं, देव, उपट्ठहितुं जानामी”ति च वुत्ते “उपट्ठानं नाम न आचरियस्स सन्तिके उग्गहेतब्बन्”ति बलक्कारेन आवुधफलकं गाहापेत्वा उपट्ठाकं अकासि. उपट्ठहित्वा गेहं गतमत्तमेव च नं पुन पक्कोसापेत्वा “उपट्ठाकेन नाम रञ्ञो वचनं कत्तब्बं, गच्छ इतो योजनमत्ते अम्हाकं सीसधोवनपोक्खरणी अत्थि, ततो अरुणमत्तिकञ्च लोहितुप्पलमालञ्च गण्हित्वा एहि. सचे अज्जेव नागच्छसि, राजदण्डं करिस्सामी”ति वत्वा पेसेसि. सो राजभयेन निक्खमित्वा गतो.
राजापि तस्मिं गते दोवारिकं पक्कोसापेत्वा, “अज्ज सायन्हेयेव द्वारं पिदहित्वा ‘अहं राजदूतो’ति वा ‘उपराजदूतो’ति वा भणन्तानम्पि मा विवरी”ति आह. सो पुरिसो मत्तिकञ्च उप्पलानि च गहेत्वा द्वारे पिहितमत्ते आगन्त्वा बहुं वदन्तोपि द्वारं अलभित्वा परिस्सयभयेन जेतवनं गतो. राजापि रागपरिळाहेन अभिभूतो काले निसीदति, काले तिट्ठति, काले निपज्जति, सन्निट्ठानं अलभन्तो यत्थ कत्थचि निसिन्नकोव मक्कटनिद्दाय निद्दायति.
पुब्बे च तस्मिंयेव नगरे चत्तारो सेट्ठिपुत्ता परदारिककम्मं कत्वा नन्दोपनन्दाय नाम लोहकुम्भिया निब्बत्तिंसु. ते फेणुद्देहकं पच्चमाना तिंसवस्ससहस्सानि हेट्ठा गच्छन्ता कुम्भिया तलं पापुणन्ति, तिंसवस्ससहस्सानि उपरि गच्छन्ता मत्थकं पापुणन्ति. ते तं दिवसं आलोकं ओलोकेत्वा अत्तनो दुक्कटभयेन एकेकं गाथं वत्तुकामा वत्तुं असक्कोन्ता एकेकं अक्खरमेव आहंसु. एको स-कारं, एको सो-कारं, एको न-कारं, एको दु-कारं आह. राजा तेसं नेरयिकसत्तानं सद्दं सुतकालतो पट्ठाय सुखं अविन्दमानोव तंरत्तावसेसं वीतिनामेसि.
अरुणे उट्ठिते पुरोहितो आगन्त्वा तं सुखसेय्यं पुच्छि. सो “कुतो मे, आचरिय, सुखन्”ति वत्वा, “सुपिने एवरूपे सद्दे अस्सोसिन्”ति आचिक्खि. ब्राह्मणो– “इमस्स रञ्ञो इमिना सुपिनेन वुड्ढि वा हानि वा नत्थि, अपिच खो पन यं इमस्स गेहे अत्थि, तं समणस्स गोतमस्स होति, गोतमसावकानं होति, ब्राह्मणा किञ्चि न लभन्ति, ब्राह्मणानं भिक्खं उप्पादेस्सामी”ति, “भारियो अयं, महाराज, सुपिनो तीसु जानीसु एका पञ्ञायति, रज्जन्तरायो वा भविस्सति जीवितन्तरायो वा, देवो वा न वस्सिस्सती”ति आह. कथं सोत्थि भवेय्य आचरियाति? “मन्तेत्वा ञातुं सक्का, महाराजाति. गच्छथ आचरियेहि सद्धिं मन्तेत्वा अम्हाकं सोत्थिं करोथा”ति.
सो सिविकसालायं ब्राह्मणे सन्निपातेत्वा तमत्थं आरोचेत्वा, “विसुं विसुं गन्त्वा एवं वदथा”ति तयो वग्गे अकासि ब्राह्मणा पविसित्वा राजानं सुखसेय्यं पुच्छिंसु. राजा पुरोहितस्स कथितनियामेनेव कथेत्वा “कथं सोत्थि भवेय्या”ति पुच्छि. महाब्राह्मणा– “सब्बपञ्चसतं यञ्ञं यजित्वा एतस्स कम्मस्स सोत्थि भवेय्य, एवं, महाराज, आचरिया कथेन्ती”ति आहंसु. राजा तेसं सुत्वा अनभिनन्दित्वा अप्पटिक्कोसित्वा तुण्ही अहोसि. अथ दुतियवग्गब्राह्मणापि आगन्त्वा तत्थेव कथेसुं. तथा ततियवग्गब्राह्मणापि. अथ राजा “यञ्ञं करोन्तू”ति आणापेसि. ततो पट्ठाय ब्राह्मणा उसभादयो पाणे आहरापेसुं. नगरे महासद्दो उदपादि तं पवत्तिं ञत्वा मल्लिका राजानं तथागतस्स सन्तिकं पेसेसि. सो गन्त्वा भगवन्तं वन्दित्वा एकमन्तं निसीदि. अथ नं भगवा– “हन्द कुतो नु त्वं, महाराज, आगच्छसि दिवादिवस्सा”ति आह. राजा– “अज्ज मे, भन्ते, सुपिनके चत्तारो सद्दा सुता, सोहं ब्राह्मणे पुच्छिं. ब्राह्मणा ‘भारियो, महाराज, सुपिनो, सब्बपञ्चसतं यञ्ञं यजित्वा पटिकम्मं करोमाति आरद्धा”’ति आह. किन्ति ते, महाराज, सद्दा सुताति. सो यथासुतं आरोचेसि. अथ नं भगवा आह– पुब्बे, महाराज, इमस्मिंयेव नगरे चत्तारो सेट्ठिपुत्ता परदारिका हुत्वा नन्दोपनन्दाय लोहकुम्भिया निब्बत्ता सट्ठिवस्ससहस्समत्थके उग्गच्छिंसु.
तत्थ एको–
“सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो;
निरये पच्चमानानं, कदा अन्तो भविस्सती”ति.(पे व. 802; जा. 1.4.54)–

इमं गाथं वत्थुकामो अहोसि. दुतियो–

“सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;
वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहुन्”ति. (पे व. 805; जा. 1.4.56)–

इमं गाथं वत्थुकामो अहोसि. ततियो–

“नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति;
तदा हि पकतं पापं, मम तुय्हञ्च मारिसा”ति. (पे व. 803; जा. 1.4.55)–

इमं गाथं वत्थुकामो अहोसि. चतुत्थो–

“दुज्जीवितमजीविम्हा, ये सन्ते न ददम्हसे;
विज्जमानेसु भोगेसु, दीपं नाकम्ह अत्तनो”ति. (पे व. 804; जा. 1.4.53)–

इमं ते इमा गाथा वत्तुं असक्कोन्ता एकेकं अक्खरं वत्वा तत्थेव निमुग्गा. इति, महाराज, ते नेरयिकसत्ता यथाकम्मेन विरविंसु. तस्स सद्दस्स सुतपच्चया तुय्हं हानि वा वुड्ढि वा नत्थि. एत्तकानं पन पसूनं घातनकम्मं नाम भारियन्ति निरयभयेन तज्जेत्वा धम्मकथं कथेसि. राजा दसबले पसीदित्वा, “मुञ्चामि, नेसं जीवितं ददामि, हरितानि चेव तिणानि खादन्तु, सीतलानि च पानीयानि पिवन्तु, सीतो च नेसं वातो उपवायतू”ति वत्वा, “गच्छथ हारेथा”ति मनुस्से आणापेसि. ते गन्त्वा ब्राह्मणे पलापेत्वा तं पाणसङ्घं बन्धनतो मोचेत्वा नगरे धम्मभेरिं चरापेसुं.

अथ राजा दसबलस्स सन्तिके निसिन्नो आह– “भन्ते, एकरत्ति नाम तियामा होति, मय्हं पन अज्ज द्वे रत्तियो एकतो घटिता विय अहेसुन्”ति. सोपि पुरिसो तत्थेव निसिन्नो आह– “भन्ते, योजनं नाम चतुगावुतं होति, मय्हं पन अज्ज द्वे योजनानि एकतो कतानि विय अहेसुन्”ति. अथ भगवा– “जागरस्स ताव रत्तिया दीघभावो पाकटो, सन्तस्स योजनस्स दीघभावो पाकटो, वट्टपतितस्स पन बालपुथुज्जनस्स अनमतग्गसंसारवट्टं एकन्तदीघमेवा”ति राजानञ्च तञ्च पुरिसं नेरयिकसत्ते च आरब्भ धम्मपदे इमं गाथं अभासि–
“दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं;
दीघो बालानं संसारो, सद्धम्मं अविजानतन्”ति. (ध. प. 60).
गाथापरियोसाने सो इत्थिसामिको पुरिसो सोतापत्तिफले पतिट्ठहि. एतमत्थं विदित्वाति एतं कारणं जानित्वा.
अस्समेधन्ति-आदीसु– पोराणराजकाले किर सस्समेधं पुरिसमेधं सम्मापासं वाचापेय्यन्ति चत्तारि सङ्गहवत्थूनि अहेसुं, येहि राजानो लोकं सङ्गण्हिंसु. तत्थ निप्फन्नसस्सतो दसमभागग्गहणं सस्समेधं नाम, सस्ससम्पादने मेधाविताति अत्थो. महायोधानं छमासिकं भत्त-वेतनानुप्पदानं पुरिसमेधं नाम, पुरिससङ्गण्हने मेधाविताति अत्थो. दलिद्दमनुस्सानं हत्थतो लेखं गहेत्वा तीणि वस्सानि विनाव वड्ढिया सहस्सद्विसहस्समत्तधनानुप्पदानं सम्मापासं नाम. तञ्हि सम्मा मनुस्से पासेति, हदये बन्धित्वा विय ठपेति, तस्मा सम्मापासन्ति वुच्चति. “तात मातुला”ति-आदिना नयेन सण्हवाचाभणनं वाचापेय्यं नाम, पियवाचाति अत्थो. एवं चतूहि सङ्गहवत्थूहि सङ्गहितं रट्ठं इद्धञ्चेव होति फीतञ्च पहूत-अन्नपानं खेमं निरब्बुदं. मनुस्सा मुदा मोदमाना उरे पुत्ते नच्चेन्ता अपारुतघरद्वारा विहरन्ति. इदं घरद्वारेसु अग्गळानं अभावतो निरग्गळन्ति वुच्चति. अयं पोराणिका पवेणी.
अपरभागे पन ओक्काकराजकाले ब्राह्मणा इमानि चत्तारि सङ्गहवत्थूनि इमञ्च रट्ठसम्पत्तिं परिवत्तेत्वा उद्धंमूलकं कत्वा अस्समेधं पुरिसमेधन्ति आदिके पञ्च यञ्ञे नाम अकंसु. तेसु अस्समेत्थ मेधन्ति वधन्तीति अस्समेधो. द्वीहि परियञ्ञेहि यजितब्बस्स एकवीसतियूपस्स एकस्मिं मज्झिमदिवसेयेव सत्तनवुतिपञ्चपसुसतघातभिंसनस्स ठपेत्वा भूमिञ्च पुरिसे च अवसेससब्बविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. पुरिसमेत्थ मेधन्तीति पुरिसमेधो. चतूहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया अस्समेधे वुत्तविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. सम्ममेत्थ पासेन्तीति सम्मापासो. दिवसे दिवसे सम्मं खिपित्वा तस्स पतितोकासे वेदिं कत्वा संहारिमेहि यूपादीहि सरस्सतिनदिया निमुग्गोकासतो पभुति पटिलोमं गच्छन्तेन यजितब्बस्स सत्रयागस्सेतं अधिवचनं. वाजमेत्थ पिवन्तीति वाजपेय्यो. एकेन परियञ्ञेन सत्तरसहि पसूहि यजितब्बस्स बेलुवयूपस्स सत्तरसकदक्खिणस्स यञ्ञस्सेतं अधिवचनं. नत्थि एत्थ अग्गळाति निरग्गळो. नवहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया च पुरिसेहि च अस्समेधे वुत्तविभवदक्खिणस्स सब्बमेधपरियायनामस्स अस्समेधविकप्पस्सेवेतं अधिवचनं. महारम्भाति महाकिच्चा महाकरणीया. सम्मग्गताति सम्मा पटिपन्ना बुद्धादयो. निरारम्भाति अप्पत्था अप्पकिच्चा. यजन्ति अनुकुलन्ति अनुकुलेसु यजन्ति, यं निच्चभत्तादि पुब्बपुरिसेहि पट्ठपितं, तं अपरापरं अनुपच्छिन्नत्ता मनुस्सा ददन्तीति अत्थो. नवमं.