8. मल्लिकासुत्तवण्णना

119. अट्ठमे अत्थि नु खो ते मल्लिकेति कस्मा पुच्छति? अयं किर मल्लिका दुग्गतमालाकारस्स धीता, एकदिवसं आपणतो पूवं गहेत्वा “मालारामं गन्त्वाव खादिस्सामी”ति गच्छन्ती पटिपथे भिक्खुसङ्घपरिवारं भगवन्तं भिक्खाचारं पविसन्तं दिस्वा पसन्नचित्ता तं भगवतो अदासि. सत्था निसीदनाकारं दस्सेसि. आनन्दत्थेरो चीवरं पञ्ञापेत्वा अदासि. भगवा तत्थ निसीदित्वा तं पूवं परिभुञ्जित्वा मुखं विक्खालेत्वा सितं पात्वाकासि. थेरो “इमिस्सा, भन्ते, को विपाको भविस्सती”ति पुच्छि. आनन्द, अज्जेसा तथागतस्स पठमभोजनं अदासि, अज्जेव कोसलरञ्ञो अग्गमहेसी भविस्सतीति. तंदिवसमेव च राजा कासिगामे भागिनेय्येन युद्धेन पराजितो पलायित्वा नगरं आगच्छन्तो मालारामं पविसित्वा बलकायस्स आगमनं आगमेसि. तस्स सा वत्तं अकासि. सो ताय वत्ते पसीदित्वा तं अन्तेपूरं अतिहारापेत्वा तं अग्गमहेसिट्ठाने ठपेसि.
अथेकदिवसं चिन्तेसि– “मया इमिस्सा दुग्गतकुलस्स धीतुया महन्तं इस्सरियं दिन्नं, यंनूनाहं इमं पुच्छेय्यं ‘को ते पियो’ति? सा ‘त्वं मे, महाराज, पियो’ति वत्वा पुन मं पुच्छिस्सति. अथस्साहं ‘मय्हम्पि त्वंयेव पिया’ति वक्खामी”ति. इति सो अञ्ञमञ्ञं विस्सासजननत्थं सम्मोदनीयं कथं कथेन्तो पुच्छति. सा पन देवी पण्डिता बुद्धुपट्ठायिका धम्मुपट्ठायिका सङ्घुपट्ठायिका महापञ्ञा तस्मा एवं चिन्तेसि– “नायं पञ्हो रञ्ञो मुखं ओलोकेत्वा कथेतब्बो”ति. सा सरसेनेव कथेत्वा राजानं पुच्छि. राजा ताय सरसेन कथितत्ता निवत्तितुं अलभन्तो सयम्पि सरसेनेव कथेत्वा “सकारणं इदं, तथागतस्स नं आरोचेस्सामी”ति गन्त्वा भगवतो आरोचेसि. नेवज्झगाति नाधिगच्छति. एवं पियो पुथु अत्ता परेसन्ति यथा एकस्स अत्ता पियो, एवं परेसं पुथुसत्तानम्पि अत्ता पियोति अत्थो. अट्ठमं.