6. अप्पकसुत्तवण्णना
117. छट्ठे उळारे उळारेति पणीते च बहुके च. मज्जन्तीति मानमज्जनेन मज्जन्ति. अतिसारन्ति अतिक्कमं. कूटन्ति पासं. पच्छासन्ति पच्छा तेसं. छट्ठं.
7. अड्डकरणसुत्तवण्णना
118. सत्तमे कामहेतूति काममूलकं. कामनिदानन्ति कामपच्चया. कामाधिकरणन्ति कामकारणा. सब्बानि हेतानि अञ्ञमञ्ञवेवचनानेव. भद्रमुखोति सुन्दरमुखो. एकदिवसं किर राजा अड्डकरणे निसीदि. तत्थ पठमतरं लञ्जं गहेत्वा निसिन्ना अमच्चा अस्सामिकेपि सामिके करिंसु. राजा तं ञत्वा– “मय्हं ताव पथविस्सरस्स सम्मुखापेते एवं करोन्ति, परम्मुखा किं नाम न करिस्सन्ति? पञ्ञायिस्सति दानि विटटूभो सेनापति सकेन रज्जेन, किं मय्हं एवरूपेहि लञ्जखादकेहि मुसावादीहि सद्धिं एकट्ठाने निसज्जाया”ति चिन्तेसि. तस्मा एवमाह. खिप्पंव ओड्डितन्ति कुमिनं विय ओड्डितं. यथा मच्छा ओड्डितं कुमिनं पविसन्ता न जानन्ति, एवं सत्ता किलेसकामेन वत्थुकामं वीतिक्कमन्ता न जानन्तीति अत्थो. सत्तमं.