3. कोसलसंयुत्तं
1. पठमवग्गो
1. दहरसुत्तवण्णना
112. कोसलसंयुत्तस्स पठमे भगवता सद्धिं सम्मोदीति यथा खमनीयादीनि पुच्छन्तो भगवा तेन, एवं सोपि भगवता सद्धिं समप्पवत्तमोदो अहोसि. सीतोदकं विय उण्होदकेन सम्मोदितं एकीभावं अगमासि. याय च– “कच्चि, भो गोतम, खमनीयं, कच्चि यापनीयं, कच्चि भोतो च गोतमस्स सावकानञ्च अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारो”ति-आदिकाय कथाय सम्मोदि, तं पीतिपामोज्जसङ्खातसम्मोदजननतो सम्मोदितुं युत्तभावतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय चिरम्पि कालं सारेतुं निरन्तरं पवत्तेतुं अरहरूपतो सरितब्बभावतो च सारणीयं. सुय्यमानसुखतो च सम्मोदनीयं, अनुस्सरियमानसुखतो सारणीयं. तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयन्ति एवं अनेकेहि परियायेहि सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा परियोसापेत्वा निट्ठपेत्वा इतो पुब्बे तथागतस्स अदिट्ठत्ता गुणागुणवसेन गम्भीरभावं वा उत्तानभावं वा अजानन्तो एकमन्तं निसीदि, एकमन्तं निसिन्नो खो यं ओवट्टिकसारं कत्वा आगतो लोकनिस्सरणभवोक्कन्तिपञ्हं सत्थु सम्मासम्बुद्धतं पुच्छितुं भवम्पि नोति-आदिमाह. तत्थ भवम्पीति पि-कारो सम्पिण्डनत्थे निपातो, तेन च छ सत्थारे सम्पिण्डेति. यथा पूरणादयो “सम्मासम्बुद्धम्हा”ति पटिजानन्ति, एवं भवम्पि नु पटिजानातीति अत्थो. इदं पन राजा न अत्तनो लद्धिया, लोके महाजनेन गहितपटिञ्ञावसेन पुच्छति. अथ भगवा बुद्धसीहनादं नदन्तो यं हि तं महाराजाति-आदिमाह. तत्थ अहं हि महाराजाति अनुत्तरं सब्बसेट्ठं सब्बञ्ञुतञ्ञाणसङ्खातं सम्मासम्बोधिं अहं अभिसम्बुद्धोति अत्थो. समणब्राह्मणाति पब्बज्जूपगमनेन समणा, जातिवसेन ब्राह्मणा. सङ्घिनोति-आदीसु पब्बजितसमूहसङ्खातो सङ्घो एतेसं अत्थीति सङ्घिनो. स्वेव गणो एतेसं अत्थीति गणिनो. आचारसिक्खापनवसेन तस्स गणस्स आचरियाति गणाचरिया. ѱताति पञ्ञाता पाकटा. “अप्पिच्छा सन्तुट्ठा अप्पिच्छताय वत्थम्पि न निवासेन्ती”ति एवं समुग्गतो यसो एतेसं अत्थीति यसस्सिनो. तित्थकराति लद्धिकरा. साधुसम्मताति “सन्तो सप्पुरिसा”ति एवं सम्मता. बहुजनस्साति अस्सुतवतो अन्धबालपुथुज्जनस्स. पूरणोति-आदीनि तेसं नामगोत्तानि. पूरणोति हि नाममेव. तथा, मक्खलीति. सो पन गोसालाय जातत्ता गोसालोति वुत्तो. नाटपुत्तोति नाटस्स पुत्तो. बेलट्ठपुत्तोति बेलट्ठस्स पुत्तो. कच्चायनोति पकुधस्स गोत्तं. केसकम्बलस्स धारणतो अजितो केसकम्बलोति वुत्तो. तेपि मयाति कप्पकोलाहलं बुद्धकोलाहलं चक्कवत्तिकोलाहलन्ति तीणि कोलाहलानि. तत्थ “वस्ससतसहस्समत्थके कप्पुट्ठानं भविस्सती”ति कप्पकोलाहलं नाम होति– “इतो वस्ससतसहस्समत्थके लोको विनस्सिस्सति, मेत्तं मारिसा, भावेथ, करुणं मुदितं उपेक्खन्”ति मनुस्सप्पथे देवता घोसेन्तियो विचरन्ति. “वस्ससहस्समत्थके पन बुद्धो उप्पज्जिस्सती”ति बुद्धकोलाहलं नाम होति– “इतो वस्ससहस्समत्थके बुद्धो उप्पज्जित्वा धम्मानुधम्मपटिपदं पटिपन्नेन सङ्घरतनेन परिवारितो धम्मं देसेन्तो विचरिस्सती”ति देवता उग्घोसेन्ति. “वस्ससतमत्थके पन चक्कवत्ती उप्पज्जिस्सती”ति चक्कवत्तिकोलाहलं नाम होति– “इतो वस्ससतमत्थके सत्तरतनसम्पन्नो चतुद्दीपिस्सरो सहस्स पुत्तपरिवारो वेहासङ्गमो चक्कवत्तिराजा उप्पज्जिस्सती”ति देवता उग्घोसेन्ति. इमेसु तीसु कोलाहलेसु इमे छ सत्थारो बुद्धकोलाहलं सुत्वा आचरिये पयिरुपासित्वा चिन्तामाणिविज्जादीनि उग्गण्हित्वा– “मयं बुद्धम्हा”ति पटिञ्ञं कत्वा महाजनपरिवुता जनपदं विचरन्ता अनुपुब्बेन सावत्थियं पत्ता. तेसं उपट्ठाका राजानं उपसङ्कमित्वा, “महाराज, पूरणो कस्सपो…पे… अजितो केसकम्बलो बुद्धो किर सब्बञ्ञू किरा”ति आरोचेसुं. राजा “तुम्हेव ने निमन्तेत्वा आनेथा”ति आह ते गन्त्वा तेहि, “राजा वो निमन्तेति. रञ्ञो गेहे भिक्खं गण्हथा”ति वुत्ता गन्तुं न उस्सहन्ति, पुनप्पुनं वुच्चमाना उपट्ठाकानं चित्तानुरक्खणत्थाय अधिवासेत्वा सब्बे एकतोव अगमंसु. राजा आसनानि पञ्ञापेत्वा “निसीदन्तू”ति आह. निग्गुणानं अत्तभावे राजुस्मा नाम फरति, ते महारहेसु आसनेसु निसीदितुं असक्कोन्ता फलकेसु चेव भूमियं च निसीदिंसु. राजा “एत्तकेनेव नत्थि तेसं अन्तो सुक्कधम्मो”ति वत्वा आहारं अदत्वाव तालतो पतितं muggarena pothento viya “tumhe बुद्धा, न बुद्धा”ति पञ्हं पुच्छि. ते चिन्तयिंसु– “सचे ‘बुद्धम्हा’ति वक्खाम, राजा बुद्धविसये पञ्हं पुच्छित्वा कथेतुं असक्कोन्ते ‘तुम्हे मयं बुद्धाति महाजनं वञ्चेत्वा आहिण्डथा’ति जिव्हम्पि छिन्दापेय्य, अञ्ञम्पि अनत्थं करेय्या”ति सकपटिञ्ञाय एव ‘न मयं बुद्धा’ति वदिंसु. अथ ने राजा गेहतो निकड्ढापेसि. ते राजघरतो निक्खन्ते उपट्ठाका पुच्छिंसु– “किं आचरिया राजा तुम्हे पञ्हं पुच्छित्वा सक्कारसम्मानं अकासी”ति? राजा “बुद्धा तुम्हे”ति पुच्छि, ततो मयं– “सचे अयं राजा बुद्धविसये पञ्हं कथियमानं अजानन्तो अम्हेसु मनं पदोसेस्सति, बहुं अपुञ्ञं पसविस्सती”ति रञ्ञो अनुकम्पाय ‘न मयं बुद्धा’ति वदिम्हा, मयं पन बुद्धा एव, अम्हाकं बुद्धभावो, उदकेन धोवित्वापि हरितुं न सक्काति. इति बहिद्धा ‘बुद्धम्हा’ति आहंसु– रञ्ञो सन्तिके ‘न मयं बुद्धा’ति वदिंसूति, इदं गहेत्वा राजा एवमाह. तत्थ किं पन भवं गोतमो दहरो चेव जातिया, नवो च पब्बज्जायाति इदं अत्तनो पटिञ्ञं गहेत्वा वदति. तत्थ किन्ति पटिक्खेपवचनं. एते जातिमहल्लका च चिरपब्बजिता च “बुद्धम्हा”ति न पटिजानन्ति, भवं गोतमो जातिया च दहरो पब्बज्जाय च नवो किं पटिजानाति? मा पटिजानाहीति अत्थो. न उञ्ञातब्बाति न अवजानितब्बा. न परिभोतब्बाति न परिभवितब्बा. कतमे चत्तारोति कथेतुकम्यतापुच्छा. खत्तियोति राजकुमारो. उरगोति आसीविसो. अग्गीति अग्गियेव. भिक्खूति इमस्मिं पन पदे देसनाकुसलताय अत्तानं अब्भन्तरं कत्वा सीलवन्तं पब्बजितं दस्सेति. एत्थ च दहरं राजकुमारं दिस्वा, उक्कमित्वा मग्गं अदेन्तो, पारुपनं अनपनेन्तो, निसिन्नासनतो अनुट्ठहन्तो, हत्थिपिट्ठादीहि अनोतरन्तो, हेट्ठा कत्वा मञ्ञनवसेन अञ्ञम्पि एवरूपं अनाचारं करोन्तो खत्तियं अवजानाति नाम. “भद्दको वतायं राजकुमारो, महाकण्डो महोदरो– किं नाम यंकिञ्चि चोरूपद्दवं वूपसमेतुं यत्थ कत्थचि ठाने रज्जं अनुसासितुं सक्खिस्सती”ति-आदीनि वदन्तो परिभोति नाम. अञ्जनिसलाकमत्तम्पि आसीविसपोतकं कण्णादीसु पिळन्धन्तो अङ्गुलिम्पि जिव्हम्पि डंसापेन्तो उरगं अवजानाति नाम “भद्दको वतायं आसीविसो उदकदेड्डुभो विय किं नाम किञ्चिदेव डंसितुं कस्सचिदेव काये विसं फरितुं सक्खिस्सती”ति-आदीनि वदन्तो परिभोति नाम. खज्जोपनकमत्तम्पि अग्गिं गहेत्वा हत्थेन कीळन्तो भण्डुक्खलिकाय खिपन्तो चूळाय वा सयनपिट्ठसाटकपसिब्बकादीसु वा ठपेन्तो अग्गिं अवजानाति नाम. “भद्दको वतायं अग्गि कतरं नु खो यागुभत्तं पचिस्सति, कतरं मच्छमंसं, कस्स सीतं विनोदेस्सती”ति-आदीनि वदन्तो परिभोति नाम. दहरसामणेरम्पि पन दिस्वा उक्कमित्वा मग्गं अदेन्तोति राजकुमारे वुत्तं अनाचारं करोन्तो भिक्खुं अवजानाति नाम. “भद्दको वतायं सामणेरो महाकण्ठो महोदरो यंकिञ्चि बुद्धवचनं उग्गहेतुं यंकिञ्चि अरञ्ञं अज्झोगाहेत्वा वसितुं सक्खिस्सति, सङ्घत्थेरकाले मनापो भविस्सती”ति-आदीनि वदन्तो परिभोति नाम. तं सब्बम्पि न कातब्बन्ति दस्सेन्तो न उञ्ञातब्बो न परिभोतब्बोति आह. एतदवोचाति एतं गाथाबन्धं अवोच. गाथा च नामेता तदत्थदीपनापि होन्ति विसेसत्थदीपनापि, तत्रिमा तदत्थम्पि विसेसत्थम्पि दीपेन्तियेव. तत्थ खत्तियन्ति खेत्तानं अधिपतिं. वुत्तञ्हेतं “खेत्तानं अधिपतीति खो, वासेट्ठ, ‘खत्तियो खत्तियो’त्वेव दुतियं अक्खरं उपनिब्बत्तन्”ति (दी. नि. 3.131). जातिसम्पन्नन्ति तायेव खत्तियजातिया जातिसम्पन्नं. अभिजातन्ति तीणि कुलानि अतिक्कमित्वा जातं. Ýh±na½ हीति कारणं विज्जति. मनुजिन्दोति मनुस्सजेट्ठको. राजदण्डेनाति रञ्ञो उद्धटदण्डेन, सो अप्पको नाम न होति, दससहस्सवीसतिसहस्सप्पमाणो होतियेव. तस्मिं पक्कमते भुसन्ति तस्मिं पुग्गले बलव-उपक्कमं उपक्कमति. रक्खं जीवितमत्तनोति अत्तनो जीवितं रक्खमानो तं खत्तियं परिवज्जेय्य न घट्टेय्य. उच्चावचेहीति नानाविधेहि. वण्णेहीति सण्ठानेहि. येन येन हि वण्णेन चरन्तो गोचरं लभति, यदि सप्पवण्णेन, यदि देड्डुभवण्णेन, यदि धमनिवण्णेन, अन्तमसो कलन्दकवण्णेनपि चरतियेव. आसज्जाति पत्वा. बालन्ति येन बालेन घट्टितो, तं बालं नरं वा नारिं वा डंसेय्य. पहूतभक्खन्ति बहुभक्खं. अग्गिस्स हि अभक्खं नाम नत्थि. जालिनन्ति जालवन्तं. पावकन्ति अग्गिं. पावगन्तिपि पाठो. कण्हवत्तनिन्ति वत्तनीति मग्गो, अग्गिना गतमग्गो कण्हो होति काळको, तस्मा “कण्हवत्तनी”ति वुच्चति. महा हुत्वानाति महन्तो हुत्वा. अग्गि हि एकदा यावब्रह्मलोकप्पमाणोपि होति. जायन्ति तत्थ पारोहाति तत्थ अग्गिना दड्ढवने पारोहा जायन्ति. पारोहाति तिणरुक्खादयो वुच्चन्ति. ते हि अग्गिना दड्ढट्ठाने मूलमत्तेपि अवसिट्ठे पादतो रोहन्ति जायन्ति वड्ढन्ति, तस्मा “पारोहा”ति वुच्चन्ति. पुन रोहनत्थेन वा पारोहा. अहोरत्तानमच्चयेति रत्तिन्दिवानं अतिक्कमे. निदाघेपि देवे वुट्ठमत्ते जायन्ति. भिक्खु डहति तेजसाति एत्थ अक्कोसन्तं पच्चक्कोसन्तो भण्डन्तं पटिभण्डन्तो पहरन्तं पटिपहरन्तो भिक्खु नाम किञ्चि भिक्खुतेजसा डहितुं न सक्कोति. यो पन अक्कोसन्तं न पच्चक्कोसति, भण्डन्तं न पटिभण्डति. पहरन्तं न पटिपहरति, तस्मिं विप्पटिपन्नो तस्स सीलतेजेन डय्हति. तेनेवेतं वुत्तं. न तस्स पुत्ता पसवोति तस्स पुत्तधीतरोपि गोमहिंसकुक्कुटसूकरादयो पसवोपि न भवन्ति, विनस्सन्तीति अत्थो. दायादा विन्दरे धनन्ति तस्स दायादापि धनं न विन्दन्ति. तालावत्थू भवन्ति तेति ते भिक्खुतेजसा दड्ढा वत्थुमत्तावसिट्ठो मत्थकच्छिन्नतालो विय भवन्ति, पुत्तधीतादिवसेन न वड्ढन्तीति अत्थो. तस्माति यस्मा समणतेजेन दड्ढा मत्थकच्छिन्नतालो विय अविरुळ्हिधम्मा भवन्ति, तस्मा. सम्मदेव समाचरेति सम्मा समाचरेय्य. सम्मा समाचरन्तेन पन किं कातब्बन्ति? खत्तियं ताव निस्साय लद्धब्बं गामनिगमयानवाहनादि-आनिसंसं, उरगं निस्साय तस्स कीळापनेन लद्धब्बं वत्थहिरञ्ञसुवण्णादि-आनिसंसं अग्गिं निस्साय तस्सानुभावेन पत्तब्बं यागुभत्तपचनसीतविनोदनादि-आनिसंसं, भिक्खुं निस्साय तस्स वसेन पत्तब्बं असुतसवनसुतपरियोदपन-सग्गमग्गाधिगमादि-आनिसंसं सम्पस्समानेन “एते निस्साय पुब्बे वुत्तप्पकारो आदीनवो अत्थि. किं इमेही”ति? न सब्बसो पहातब्बा. इस्सरियत्थिकेन पन वुत्तप्पकारं अवजाननञ्च परिभवनञ्च अकत्वा पुब्बुट्ठायिपच्छानिपातितादीहि उपायेहि खत्तियकुमारो तोसेतब्बो, एवं ततो इस्सरियं अधिगमिस्सति. अहितुण्डिकेन उरगे विस्सासं अकत्वा नागविज्जं परिवत्तेत्वा अजपदेन दण्डेन गीवाय गहेत्वा विसहरेन मूलेन दाठा धोवित्वा पेळायं पक्खिपित्वा कीळापेन्तेन चरितब्बं. एवं तं निस्साय घासच्छादनादीनि लभिस्सति. यागुपचनादीनि कत्तुकामेन अग्गिं विस्सासेन भण्डुक्खलिकादीसु अपक्खिपित्वा हत्थेहि अनामसन्तेन गोमयचुण्णादीहि जालेत्वा यागुपचनादीनि कत्तब्बानि, एवं तं निस्साय आनिसंसं लभिस्सति. असुतसवनादीनि पत्थयन्तेनपि भिक्खुं अतिविस्सासेन वेज्जकम्मनवकम्मादीसु अयोजेत्वा चतूहि पच्चयेहि सक्कच्चं उपट्ठातब्बो, एवं तं निस्साय असुतपुब्बं बुद्धवचनं असुतपुब्बं पञ्हाविनिच्छयं दिट्ठधम्मिकसम्परायिकं अत्थं तिस्सो कुलसम्पत्तियो छ कामसग्गानि नव च ब्रह्मलोके पत्वा अमतमहानिब्बानदस्सनम्पि लभिस्सतीति इममत्थं सन्धाय सम्मदेव समाचरेति आह. एतदवोचाति धम्मदेसनं सुत्वा पसन्नो पसादं आविकरोन्तो एतं “अभिक्कन्तन्”ति-आदिवचनं अवोच. तत्थ अभिक्कन्तन्ति अभिकन्तं अति-इट्ठं अतिमनापं, अतिसुन्दरन्ति अत्थो. एत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति “अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसना”ति. एकेन अत्तनो पसादं “अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसनं आगम्म मम पसादो”ति. ततो परं चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखठपितं, हेट्ठामुखजातं वा. उक्कुज्जेय्याति उपरिमुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिछादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति हत्थे गहेत्वा “एस मग्गो”ति वदेय्य. अन्धकारेति काळपक्खचातुद्दसी अड्ढरत्तघनवनसण्ड मेघपटलेहि चतुरङ्गे तमे. इदं वुत्तं होति– यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतितं मं असद्धम्मा वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य, एवं कस्सपस्स भगवतो सासनन्तरधाना पभुति मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गपटिपन्नस्स मे सग्गमोक्खमग्गं आविकरोन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारे निमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतं धारेन्तेन मय्हं भगवता एतेहि परियायेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितोति. एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं करोन्तो एसाहन्ति-आदिमाह. तत्थ एसाहन्ति एसो अहं. भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्चाति भगवन्तञ्च धम्मञ्च भिक्खुसङ्घञ्चाति इमं रतनत्तयं सरणं गच्छामि. उपासकं मं, भन्ते, भगवा धारेतूति मं भगवा ‘उपासको अयन्’ति एवं धारेतु, जानातूति अत्थो. अज्जतग्गेति अज्जतं आदिं कत्वा. अज्जदग्गेति वा पाठो, द-कारो पदसन्धिकरो, अज्ज अग्गं कत्वाति अत्थो. पाणुपेतन्ति पाणेहि उपेतं याव मे जीवितं पवत्तति, ताव उपेतं अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं उपासकं कप्पियकारकं मं भगवा धारेतूति अयमेत्थ सङ्खेपो, वित्थारो पन सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय सामञ्ञफलसुत्ते सब्बाकारेन वुत्तोति. पठमं.