2. पुरिससुत्तवण्णना

113. दुतिये अभिवादेत्वाति पुरिमसुत्ते सरणगतत्ता इध अभिवादेसि. अज्झत्तन्ति नियकज्झत्तं, अत्तनो सन्ताने उप्पज्जन्तीति अत्थो. लोभादीसु लुब्भनलक्खणो लोभो, दुस्सनलक्खणो दोसो, मुय्हनलक्खणो मोहोति. हिंसन्तीति विहेठेन्ति नासेन्ति विनासेन्ति. अत्तसम्भूताति अत्तनि सम्भूता. तचसारंव सम्फलन्ति यथा तचसारं वेळुं वा नळं वा अत्तनो फलं हिंसति विनासेति, एवं हिंसन्ति विनासेन्तीति. दुतियं.

3. जरामरणसुत्तवण्णना

114. ततिये अञ्ञत्र जरामरणाति जरामरणतो मुत्तो नाम अत्थीति वुच्चति. खत्तियमहासालाति खत्तियमहासाला नाम महासारप्पत्ता खत्तिया. येसं हि खत्तियानं हेट्ठिमन्तेन कोटिसतं निधानगतं होति, तयो कहापणकुम्भा वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपिता होन्ति, ते खत्तियमहासाला नाम. येसं ब्राह्मणानं असीतिकोटिधनं निहितं होति, दियड्ढो कहापणकुम्भो वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपितो होति, ते ब्राह्मणमहासाला नाम. येसं गहपतीनं चत्तालीसकोटिधनं निहितं होति, कहापणकुम्भो वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपितो होति, ते गहपतिमहासाला नाम.
अड्ढाति इस्सरा. निधानगतधनस्स महन्तताय महद्धना. सुवण्णरजतभाजनादीनं उपभोगभण्डानं महन्तताय महाभोगा. अनिधानगतस्स जातरूपरजतस्स पहूतताय, पहूतजातरूपरजता वित्तूपकरणस्स तुट्ठिकरणस्स पहूतताय पहूतवित्तूपकरणा. गोधनादीनञ्च सत्तविधधञ्ञानञ्च पहूतताय पहूतधनधञ्ञा. तेसम्पि जातानं नत्थि अञ्ञत्र जरामरणाति तेसम्पि एवं इस्सरानं जातानं निब्बत्तानं नत्थि अञ्ञत्र जरामरणा, जातत्तायेव जरामरणतो मोक्खो नाम नत्थि, अन्तोजरामरणेयेव होति.
अरहन्तोति-आदीसु आरका किलेसेहीति अरहन्तो. खीणा एतेसं चत्तारो आसवाति खीणासवा. ब्रह्मचरियवासं वुट्ठा परिनिट्ठितवासाति वुसितवन्तो. चतूहि मग्गेहि करणीयं एतेसं कतन्ति कतकरणीया. खन्धभारो किलेसभारो अभिसङ्खारभारो कामगुणभारोति, इमे ओहिता भारा एतेसन्ति ओहितभारा. अनुप्पत्तो अरहत्तसङ्खातो सको अत्थो एतेसन्ति अनुप्पत्तसदत्था. दसविधम्पि परिक्खीणं भवसंयोजनं एतेसन्ति परिक्खीणभवसंयोजना. सम्मा कारणेहि जानित्वा विमुत्ताति सम्मदञ्ञाविमुत्ता. मग्गपञ्ञाय चतुसच्चधम्मं ञत्वा फलविमुत्तिया विमुत्ताति अत्थो. भेदनधम्मोति भिज्जनसभावो. निक्खेपनधम्मोति निक्खिपितब्बसभावो. खीणासवस्स हि अजीरणधम्मोपि अत्थि, आरम्मणतो पटिविद्धं निब्बानं, तं हि न जीरति. इध पनस्स जीरणधम्मं दस्सेन्तो एवमाह. अत्थुप्पत्तिको किरस्स सुत्तस्स निक्खेपो. सिविकसालाय निसीदित्वा कथितन्ति वदन्ति. तत्थ भगवा चित्रानि रथयानादीनि दिस्वा दिट्ठमेव उपमं कत्वा, “जीरन्ति वे राजरथा”ति गाथमाह.
तत्थ जीरन्तीति जरं पापुणन्ति. राजरथाति रञ्ञो अभिरूहनरथा. सुचित्ताति सुवण्णरजतादीहि सुट्ठु चित्तिता. अथो सरीरम्पि जरं उपेतीति एवरूपेसु अनुपादिण्णकेसु सारदारुमयेसु रथेसु जीरन्तेसु इमस्मिं अज्झत्तिके उपादिण्णके मंसलोहितादिमये सरीरे किं वत्तब्बं? सरीरम्पि जरं उपेतियेवाति अत्थो. सन्तो हवे सब्भि पवेदयन्तीति सन्तो सब्भीहि सद्धिं सतं धम्मो न जरं उपेतीति एवं पवेदयन्ति. “सतं धम्मो नाम निब्बानं, तं न जीरति, अजरं अमतन्ति एवं कथेन्ती”ति अत्थो. यस्मा वा निब्बानं आगम्म सीदनसभावा किलेसा भिज्जन्ति, तस्मा तं सब्भीति वुच्चति. इति पुरिमपदस्स कारणं dassento “santo have sabbhi पवेदयन्ती”ति आह. इदं हि वुत्तं होति– सतं धम्मो न जरं उपेति, तस्मा सन्तो सब्भि पवेदयन्ति. अजरं निब्बानं सतं धम्मोति आचिक्खन्तीति अत्थो. सुन्दराधिवचनं वा एतं सब्भीति. यं सब्भिधम्मभूतं निब्बानं सन्तो पवेदयन्ति कथयन्ति, सो सतं धम्मो न जरं उपेतीतिपि अत्थो. ततियं.