10. नानातित्थियसावकसुत्तवण्णना

111. दसमे नानातित्थियसावकाति ते किर कम्मवादिनो अहेसुं, तस्मा दानादीनि पुञ्ञानि कत्वा सग्गे निब्बत्ता, ते “अत्तनो अत्तनो सत्थरि पसादेन निब्बत्तम्हा”ति सञ्ञिनो हुत्वा “गच्छाम दसबलस्स सन्तिके ठत्वा अम्हाकं सत्थारानं वण्णं कथेस्सामा”ति आगन्त्वा पच्चेकगाथाहि कथयिंसु. तत्थ छिन्दितमारितेति छिन्दिते च मारिते च. हतजानीसूति पोथने च धनजानीसु च. पुञ्ञं वा पनाति अत्तनो पुञ्ञम्पि न समनुपस्सति, सङ्खेपतो पुञ्ञापुञ्ञानं विपाको नत्थीति वदति. स वे विस्सासमाचिक्खीति सो– “एवं कतपापानम्पि कतपुञ्ञानम्पि विपाको नत्थी”ति वदन्तो सत्तानं विस्सासं अवस्सयं पतिट्ठं आचिक्खति, तस्मा माननं वन्दनं पूजनं अरहतीति वदति.
तपोजिगुच्छायाति कायकिलमथतपेन पापजिगुच्छनेन. सुसंवुतत्तोति समन्नागतो पिहितो वा. जेगुच्छीति तपेन पापजिगुच्छको. निपकोति पण्डितो. चातुयामसुसंवुतोति चातुयामेन सुसंवुतो. चातुयामो नाम सब्बवारिवारितो च होति सब्बवारियुत्तो च सब्बवारिधुतो च सब्बवारिफुटो चाति इमे चत्तारो कोट्ठासा. तत्थ सब्बवारिवारितोति वारितसब्ब-उदको, पटिक्खित्तसब्बसीतोदकोति अत्थो. सो किर सीतोदके सत्तसञ्ञी होति तस्मा तं न वलञ्जेति. सब्बवारियुत्तोति सब्बेन पापवारणेन युतो. सब्बवारिधुतोति सब्बेन पापवारणेन धुतपापो सब्बवारिफुटोति सब्बेन पापवारणेन फुट्ठो. दिट्ठं सुतञ्च आचिक्खन्ति दिट्ठं “दिट्ठं मे”ति सुतं “सुतं मे”ति आचिक्खन्तो, न निगुहन्तो. न हि नून किब्बिसीति एवरूपो सत्था किब्बिसकारको नाम न होति.
नानातित्थियेति सो किर नानातित्थियानंयेव उपट्ठाको, तस्मा ते आरब्भ वदति. पकुधको कातियानोति पकुधो कच्चायनो. निगण्ठोति नाटपुत्तो. मक्खलिपूरणासेति मक्खलि च पूरणो च. सामञ्ञप्पत्ताति समणधम्मे कोटिप्पत्ता. न हि नून तेति सप्पुरिसेहि न दूरे, तेयेव लोके सप्पुरिसाति वदति. पच्चभासीति “अयं आकोटको इमेसं नग्गनिस्सिरिकानं दसबलस्स सन्तिके ठत्वा वण्णं कथेतीति तेसं अवण्णं कथेस्सामी”ति पति-अभासीति.
तत्थ सहाचरितेनाति सह चरितमत्तेन. छवो सिगालोति लामको कालसिगालो. कोत्थुकोति तस्सेव वेवचनं. सङ्कस्सराचारोति आसङ्कितसमाचारो. न सतं सरिक्खोति पण्डितानं सप्पुरिसानं सदिसो न होति, किं त्वं कालसिगालसदिसे तित्थिये सीहे करोसीति?
अन्वाविसित्वाति “अयं एवरूपानं सत्थारानं अवण्णं कथेति, तेनेव नं मुखेन वण्णं कथापेस्सामी”ति चिन्तेत्वा तस्स सरीरे अनु-आविसि अधिमुच्चि, एवं अन्वाविसित्वा. आयुत्ताति तपोजिगुच्छने युत्तपयुत्ता. पालयं पविवेकियन्ति पविवेकं पालयन्ता. ते किर “न्हापितपविवेकं पालेस्सामा”ति सयं केसे लुञ्चन्ति. “चीवरपविवेकं पातेस्सामा”ति नग्गा विचरन्ति. “पिण्डपातपविवेकं पालेस्सामा”ति सुनखा विय भूमियं वा भुञ्जन्ति हत्थेसु वा. “सेनासनपविवेकं पालेस्सामा”ति कण्टकसेय्यादीनि कप्पेन्ति. रूपे निविट्ठाति तण्हादिट्ठीहि रूपे पतिट्ठिता. देवलोकाभिनन्दिनोति देवलोकपत्थनकामा. मातियाति मच्चा, ते वे मच्चा परलोकत्थाय सम्मा अनुसासन्तीति वदति.
इति विदित्वाति “अयं पठमं एतेसं अवण्णं कथेत्वा इदानि वण्णं कथेति, को नु खो एसो”ति आवज्जेन्तो जानित्वाव. ये चन्तलिक्खस्मिं पभासवण्णाति ये अन्तलिक्खे चन्दोभाससूरियोभाससञ्झाराग-इन्दधनुतारकरूपानं पभासवण्णा. सब्बेव ते तेति सब्बेव ते तया. नमुचीति मारं आलपति. आमिसंव मच्छानं वधाय खित्ताति यथा मच्छानं वधत्थाय बळिसलग्गं आमिसं खिपति, एवं तया पसंसमानेन एते रूपा सत्तानं वधाय खित्ताति वदति.
माणवगामियोति अयं किर देवपुत्तो बुद्धुपट्ठाको. राजगहीयानन्ति राजगहपब्बतानं. सेतोति केलासो. अघगामिनन्ति आकासगामीनं. उदधिनन्ति उदकनिधानानं. इदं वुत्तं होति– यथा राजगहीयानं पब्बतानं विपुलो सेट्ठो, हिमवन्तपब्बतानं केलासो, आकासगामीनं आदिच्चो, उदकनिधानानं समुद्दो, नक्खत्तानं चन्दो, एवं सदेवकस्स लोकस्स बुद्धो सेट्ठोति. दसमं.

नानातित्थियवग्गो ततियो.

इति सारत्थप्पकासिनिया

संयुत्तनिकाय-अट्ठकथाय

देवपुत्तसंयुत्तवण्णना निट्ठिता.