9. सुसिमसुत्तवण्णना

110. नवमे तुय्हम्पि नो, आनन्द, सारिपुत्तो रुच्चतीति सत्था थेरस्स वण्णं कथेतुकामो, वण्णो च नामेस विसभागपुग्गलस्स सन्तिके कथेतुं न वट्टति. तस्स सन्तिके कथितो हि मत्थकं न पापुणाति. सो हि “असुको नाम भिक्खु सीलवा”ति वुत्ते. “किं तस्स सीलं? गोरूपसीलो सो. किं तया अञ्ञो सीलवा न दिट्ठपुब्बो”ति वा? “पञ्ञवा”ति वुत्ते, “किं पञ्ञो सो? किं तया अञ्ञो पञ्ञवा न दिट्ठपुब्बो”ति? वा, आदीनि वत्वा वण्णकथाय अन्तरायं करोति. आनन्दत्थेरो पन सारिपुत्तत्थेरस्स सभागो, पणीतानि लभित्वा थेरस्स देति, अत्तनो उपट्ठाकदारके पब्बाजेत्वा थेरस्स सन्तिके उपज्झं गण्हापेति, उपसम्पादेति. सारिपुत्तत्थेरोपि आनन्दत्थेरस्स तथेव करोति. किं कारणा? अञ्ञमञ्ञस्स गुणेसु पसीदित्वा. आनन्दत्थेरो हि– “अम्हाकं जेट्ठभातिको एकं असङ्ख्येय्यं सतसहस्सञ्च कप्पे पारमियो पूरेत्वा सोळसविधं पञ्ञं पटिविज्झित्वा धम्मसेनापतिट्ठाने ठितो”ति थेरस्स गुणेसु पसीदित्वाव थेरं ममायति. सारिपुत्तत्थेरोपि– “सम्मासम्बुद्धस्स मया कत्तब्बं मुखोदकदानादिकिच्चं सब्बं आनन्दो करोति. आनन्दं निस्साय अहं इच्छितिच्छितं समापत्तिं समापज्जितुं लभामी”ति आयस्मतो आनन्दस्स गुणेसु पसीदित्वाव तं ममायति. तस्मा भगवा सारिपुत्तत्थेरस्स वण्णं कथेतुकामो आनन्दत्थेरस्स सन्तिके कथेतुं आरद्धो.
तत्थ तुय्हम्पीति सम्पिण्डनत्थो पि-कारो. इदं वुत्तं होति– “आनन्द, सारिपुत्तस्स आचारो गोचरो विहारो अभिक्कमो पटिक्कमो आलोकितविलोकितं समिञ्जितपसारणं मय्हं रुच्चति, असीतिमहाथेरानं रुच्चति, सदेवकस्स लोकस्स रुच्चति. तुय्हम्पि रुच्चती”ति?
ततो थेरो साटकन्तरे लद्धोकासो बलवमल्लो विय तुट्ठमानसो हुत्वा– “सत्था मय्हं पियसहायस्स वण्णं कथापेतुकामो. लभिस्सामि नो अज्ज, दीपधजभूतं महाजम्बुं विधुनन्तो विय वलाहकन्तरतो चन्दं नीहरित्वा दस्सेन्तो विय सारिपुत्तत्थेरस्स वण्णं कथेतुन्”ति चिन्तेत्वा पठमतरं ताव चतूहि पदेहि पुग्गलपलापे हरन्तो कस्स हि नाम, भन्ते, अबालस्साति-आदिमाह. बालो हि बालताय, दुट्ठो दोसताय, मूळ्हो मोहेन, विपल्लत्थचित्तो उम्मत्तको चित्तविपल्लासेन वण्णं “वण्णो”ति वा अवण्णं “अवण्णे”ति वा, “अयं बुद्धो, अयं सावको”ति वा न जानाति. अबालादयो पन जानन्ति, तस्मा अबालस्साति-आदिमाह. न रुच्चेय्याति बालादीनंयेव हि सो न रुच्चेय्य, न अञ्ञस्स कस्सचि न रुच्चेय्य.
एवं पुग्गलपलापे हरित्वा इदानि सोळसहि पदेहि यथाभूतं वण्णं कथेन्तो पण्डितो, भन्तेति-आदिमाह. तत्थ पण्डितोति पण्डिच्चेन समन्नागतो, चतूसु कोसल्लेसु ठितस्सेतं नामं. वुत्तञ्हेतं– “यतो खो, आनन्द, भिक्खु धातुकुसलो च होति आयतनकुसलो च पटिच्चसमुप्पादकुसलो च ठानाट्ठानकुसलो च, एत्तावता खो, आनन्द, ‘पण्डितो भिक्खू’ति अलं वचनाया”ति (म. नि. 3.124). महापञ्ञोति-आदीसु महापञ्ञादीहि समन्नागतोति अत्थो. तत्रिदं महापञ्ञादीनं नानत्तं (पटि. म. 3.4)– कतमा महापञ्ञा? महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते समाधिक्खन्धे, पञ्ञाक्खन्धे, विमुत्तिक्खन्धे, विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति महापञ्ञा. महन्तानि ठानाट्ठानानि, महाविहारसमापत्तियो, महन्तानि अरियसच्चानि, महन्ते सतिपट्ठाने, सम्मप्पधाने, इद्धिपादे, महन्तानि इन्द्रियानि, बलानि, बोज्झङ्गानि, महन्ते अरियमग्गे महन्तानि सामञ्ञफलानि, महा-अभिञ्ञायो, महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापञ्ञा.
सा पन थेरस्स देवोरोहनं कत्वा सङ्कस्सनगरद्वारे ठितेन सत्थारा पुथुज्जनपञ्चके पञ्हे पुच्छिते तं विस्सज्जेन्तस्स पाकटा जाता.
कतमा पुथुपञ्ञा? पुथु नानाखन्धेसु, (ञाणं पवत्ततीति पुथुपञ्ञा.) पुथु नानाधातूसु, पुथु नाना-आयतनेसु, पुथु नानापटिच्चसमुप्पादेसु, पुथु नानासुञ्ञतमनुपलब्भेसु, पुथु नाना-अत्थेसु, धम्मेसु निरुत्तीसु पटिभानेसु, पुथु नानासीलक्खन्धेसु, पुथु नानासमाधि-पञ्ञाविमुत्ति-विमुत्तिञाणदस्सनक्खन्धेसु, पुथु नानाठानाट्ठानेसु, पुथु नानाविहारसमापत्तीसु, पुथु नाना-अरियसच्चेसु, पुथु नानासतिपट्ठानेसु, सम्मप्पधानेसु, इद्धिपादेसु, इन्द्रियेसु, बलेसु, बोज्झङ्गेसु, पुथु नाना-अरियमग्गेसु, सामञ्ञफलेसु, अभिञ्ञासु, पुथु नानाजनसाधारणे धम्मे समतिक्कम्म परमत्थे निब्बाने ञाणं पवत्ततीति पुथुपञ्ञा.
कतमा हासपञ्ञा? इधेकच्चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलं परिपूरेति, इन्द्रियसंवरं परिपूरेति, भोजने मत्तञ्ञुतं, जागरियानुयोगं, सीलक्खन्धं, समाधिक्खन्धं, पञ्ञाक्खन्धं, विमुत्तिक्खन्धं, विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति, हासपञ्ञा. हासबहुलो पामोज्जबहुलो ठानाट्ठानं पटिविज्झतीति हासपञ्ञा. हासबहुलो विहारसमापत्तियो परिपूरेतीति हासपञ्ञा. हासबहुलो अरियसच्चानि पटिविज्झति. सतिपट्ठाने सम्मप्पधाने, इद्धिपादे, इन्द्रियानि, बलानि बोज्झङ्गानि, अरियमग्गं भावेतीति हासपञ्ञा. हासबहुलो सामञ्ञफलानि सच्छिकरोति, अभिञ्ञायो पटिविज्झतीति हासपञ्ञा, हासबहुलो वेदतुट्ठिपामोज्जबहुलो परमत्थं निब्बानं सच्छिकरोतीति हासपञ्ञा.
थेरो च सरदो नाम तापसो हुत्वा अनोमदस्सिस्स भगवतो पादमूले अग्गसावकपत्थनं पट्ठपेसि. तंकालतो पट्ठाय हासबहुलो सीलपरिपूरणादीनि अकासीति हासपञ्ञो.
कतमा जवनपञ्ञा? यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा. दुक्खतो खिप्पं, अनत्ततो खिप्पं जवतीति जवनपञ्ञा. या काचि वेदना…पे… या काचि सञ्ञा… ये केचि सङ्खारा… यंकिञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… सब्बं विञ्ञाणं अनिच्चतो, दुक्खतो, अनत्ततो खिप्पं जवतीति जवनपञ्ञा. चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो, दुक्खतो, अनत्ततो खिप्पं जवतीति जवनपञ्ञा. रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन…पे… विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. रूपं अतीतानागतपच्चुप्पन्नं…पे… विञ्ञाणं. चक्खु…पे… जरामरणं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.
कतमा तिक्खपञ्ञा? खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा. उप्पन्नं कामवितक्कं नाधिवासेति, उप्पन्नं ब्यापादवितक्कं… उप्पन्नं विहिंसावितक्कं… उप्पन्नुप्पन्ने पापके अकुसले धम्मे… उप्पन्नं रागं… दोसं… मोहं… कोधं… उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे अभिसङ्खारे… सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति, ब्यन्तीकरोति, अनभावं गमेतीति तिक्खपञ्ञा. एकस्मिं आसने चत्तारो च अरियमग्गा, चत्तारि च सामञ्ञफलानि, चतस्सो च पटिसम्भिदायो, छ च अभिञ्ञायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञायाति तिक्खपञ्ञा.
थेरो च भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्ते देसियमाने ठितकोव सब्बकिलेसे छिन्दित्वा सावकपारमिञाणं पटिविद्धकालतो पट्ठाय तिक्खपञ्ञो नाम जातो. तेनाह– “तिक्खपञ्ञो, भन्ते, आयस्मा सारिपुत्तो”ति.
कतमा निब्बेधिकपञ्ञा? इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा. अनिब्बिद्धपुब्बं अप्पदालितपुब्बं दोसक्खन्धं… मोहक्खन्धं… कोधं… उपनाहं…पे… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा.
अप्पिच्छोति सन्तगुणनिगुहनता, पच्चयपटिग्गहणे च मत्तञ्ञुता, एतं अप्पिच्छलक्खणन्ति इमिना लक्खणेन समन्नागतो. सन्तुट्ठोति चतूसु पच्चयेसु यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसोति, इमेहि तीहि सन्तोसेहि समन्नागतो. पविवित्तोति कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतानन्ति, इमेसं तिण्णं विवेकानं लाभी. असंसट्ठोति दस्सनसंसग्गो सवनसंसग्गो समुल्लपनसंसग्गो परिभोगसंसग्गो कायसंसग्गोति, इमेहि पञ्चहि संसग्गेहि विरहितो. अयञ्च पञ्चविधो संसग्गो राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि उपासकेहि उपसिकाहि भिक्खूहि भिक्खुनीहीति अट्ठहि पुग्गलेहि सद्धिं जायति, सो सब्बोपि थेरस्स नत्थीति असंसट्ठो.
आरद्धवीरियोति पग्गहितवीरियो परिपुण्णवीरियो. तत्थ आरद्धवीरियो भिक्खु गमने उप्पन्नकिलेसस्स ठानं पापुणितुं न देति, ठाने उप्पन्नस्स निसज्जं, निसज्जाय उप्पन्नस्स सेय्यं पापुणितुं न देति, तस्मिं तस्मिं इरियापथे उप्पन्नं तत्थ तत्थेव निग्गण्हाति. थेरो पन चतुचत्तालीस वस्सानि मञ्चे पिट्ठिं न पसारेति. तं सन्धाय “आरद्धवीरियो”ति आह. वत्ताति ओधुननवत्ता. भिक्खूनं अज्झाचारं दिस्वा “अज्ज कथेस्सामि, स्वे कथेस्सामी”ति कथाववत्थानं न करोति, तस्मिं तस्मिं येव ठाने ओवदति अनुसासतीति अत्थो.
वचनक्खमोति वचनं खमति. एको हि परस्स ओवादं देति, सयं पन अञ्ञेन ओवदियमानो कुज्झति. थेरो पन परस्सपि ओवादं देति, सयं ओवदियमानोपि सिरसा सम्पटिच्छति. एकदिवसं किर सारिपुत्तत्थेरं सत्तवस्सिको सामणेरो– “भन्ते, सारिपुत्त, तुम्हाकं निवासनकण्णो ओलम्बती”ति आह. थेरो किञ्चि अवत्वाव एकमन्तं गन्त्वा परिमण्डलं निवासेत्वा आगम्म “एत्तकं वट्टति आचरिया”ति अञ्जलिं पग्गय्ह अट्ठासि.
“तदहु पब्बजितो सन्तो, जातिया सत्तवस्सिको;
सोपि मं अनुसासेय्य, सम्पटिच्छामि मत्थके”ति. (मि. प. 6.4.8)–

आह.

चोदकोति वत्थुस्मिं ओतिण्णे वा अनोतिण्णे वा वीतिक्कमं दिस्वा– “आवुसो, भिक्खुना नाम एवं निवासेतब्बं, एवं पारुपितब्बं, एवं गन्तब्बं, एवं ठातब्बं, एवं निसीदितब्बं, एवं खादितब्बं, एवं भुञ्जितब्बन्”ति तन्तिवसेन अनुसिट्ठिं देति.
पापगरहीति पापपुग्गले न पस्से, न तेसं वचनं सुणे, तेहि सद्धिं एकचक्कवाळेपि न वसेय्यं.
“मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो;
अप्पस्सुतो अनादरो, समेतो अहु कत्थची”ति.–

एवं पापपुग्गलेपि गरहति, “समणेन नाम रागवसिकेन दोसमोहवसिकेन न होतब्बं, उप्पन्नो रागो दोसो मोहो पहातब्बो”ति एवं पापधम्मेपि गरहतीति द्वीहि कारणेहि “पापगरही, भन्ते, आयस्मा सारिपुत्तो”ति वदति.

एवं आयस्मता आनन्देन सोळसहि पदेहि थेरस्स यथाभूतवण्णप्पकासने कते– “किं आनन्दो अत्तनो पियसहायस्स वण्णं कथेतुं न लभति, कथेतु किं पन तेन कथितं तथेव होति, किं सो सब्बञ्ञू”ति? कोचि पापपुग्गलो वत्तुं मा लभतूति सत्था तं वण्णभणनं अकुप्पं सब्बञ्ञुभासितं करोन्तो जिनमुद्दिकाय लञ्छन्तो एवमेतन्ति-आदिमाह.
एवं तथागतेन च आनन्दत्थेरेन च महाथेरस्स वण्णे कथियमाने भुमट्ठका देवता उट्ठहित्वा एतेहेव सोळसहि पदेहि वण्णं कथयिंसु. ततो आकासट्ठकदेवता सीतवलाहका उण्हवलाहका चातुमहाराजिकाति याव अकनिट्ठब्रह्मलोका देवता उट्ठहित्वा एतेहेव सोळसहि पदेहि वण्णं कथयिंसु. एतेनुपायेन एकचक्कवाळं आदिं कत्वा दससु चक्कवाळसहस्सेसु देवता उट्ठहित्वा कथयिंसु. अथायस्मतो सारिपुत्तस्स सद्धिविहारिको सुसीमो देवपुत्तो चिन्तेसि– “इमा देवता अत्तनो अत्तनो नक्खत्तकीळं पहाय तत्थ तत्थ गन्त्वा मय्हं उपज्झायस्सेव वण्णं कथेन्ति, गच्छामि तथागतस्स सन्तिकं, गन्त्वा एतदेव वण्णभणनं देवताभासितं करोमी”ति, सो तथा अकासि. तं दस्सेतुं अथ खो सुसीमोति-आदि वुत्तं.
उच्चावचाति अञ्ञेसु ठानेसु पणीतं उच्चं वुच्चति, हीनं अवचं. इध पन उच्चावचाति नानाविधा वण्णनिभा. तस्सा किर देवपरिसाय नीलट्ठानं अतिनीलं, पीतकट्ठानं अतिपीतकं, लोहितट्ठानं अतिलोहितं, ओदातट्ठानं अच्चोदातन्ति, चतुब्बिधा वण्णनिभा पातुभवि. तेनेव सेय्यथापि नामाति चतस्सो उपमा आगता. तत्थ सुभोति सुन्दरो. जातिमाति जातिसम्पन्नो. सुपरिकम्मकतोति धोवनादिपरिकम्मेन सुट्ठु परिकम्मकतो. पण्डुकम्बले निक्खित्तोति रत्तकम्बले ठपितो. एवमेवन्ति रत्तकम्बले निक्खित्तमणि विय सब्बा एकप्पहारेनेव विरोचितुं आरद्धा. निक्खन्ति अतिरेकपञ्चसुवण्णेन कतपिळन्धनं. तञ्हि घट्टनमज्जनक्खमं होति. जम्बोनदन्ति महाजम्बुसाखाय पवत्तनदियं निब्बत्तं, महाजम्बुफलरसे वा पथवियं पविट्ठे सुवण्णङ्कुरा उट्ठहन्ति, तेन सुवण्णेन कतपिळन्धनन्तिपि अत्थो. दक्खकम्मारपुत्त-उक्कामुखसुकुसलसम्पहट्ठन्ति सुकुसलेन कम्मारपुत्तेन उक्कामुखे पचित्वा सम्पहट्ठं. धातुविभङ्गे (म. नि. 3.357 आदयो) अकतभण्डं गहितं, इध पन कतभण्डं.
विद्धेति दूरीभूते. देवेति आकासे. नभं अब्भुस्सक्कमानोति आकासं अभिलङ्घन्तो. इमिना तरुणसूरियभावो दस्सितो. सोरतोति सोरच्चेन समन्नागतो. दन्तोति निब्बिसेवनो. सत्थुवण्णाभतोति सत्थारा आभतवण्णो. सत्था हि अट्ठपरिसमज्झे निसीदित्वा “सेवथ, भिक्खवे, सारिपुत्तमोग्गल्लाने”ति-आदिना (म. नि. 3.371) नयेन थेरस्स वण्णं आहरीति थेरो आभतवण्णो नाम होति. कालं कङ्खतीति परिनिब्बानकालं पत्थेति. खीणासवो हि नेव मरणं अभिनन्दति, न जीवितं पत्थेति, दिवससङ्खेपं वेतनं गहेत्वा ठितपुरिसो विय कालं पन पत्थेति, ओलोकेन्तो तिट्ठतीति अत्थो. तेनेवाह–
“नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा”ति. (थेरगा. 1001-1002). नवमं.