6. रोहितस्ससुत्तवण्णना
107. छट्ठे यत्थाति चक्कवाळलोकस्स एकोकासे भुम्मं. न चवति न उपपज्जतीति इदं अपरापरं चुतिपटिसन्धिवसेन गहितं. गमनेनाति पदगमनेन. नाहं तं लोकस्स अन्तन्ति सत्था सङ्खारलोकस्स अन्तं सन्धाय वदति. ѱतेय्यन्ति-आदीसु ञातब्बं, दट्ठब्बं, पत्तब्बन्ति अत्थो. इति देवपुत्तेन चक्कवाळलोकस्स अन्तो पुच्छितो, सत्थारा सङ्खारलोकस्स कथितो. सो पन अत्तनो पञ्हेन सद्धिं सत्थु ब्याकरणं समेतीति सञ्ञाय पसंसन्तो अच्छरियन्ति-आदिमाह. दळ्हधम्मोति दळ्हधनु, उत्तमप्पमाणेन धनुना समन्नागतो. धनुग्गहोति धनु-आचरियो. सुसिक्खितोति दस द्वादस वस्सानि धनुसिप्पं सिक्खितो. कतहत्थोति उसभप्पमाणेपि वालग्गं विज्झितुं समत्थभावेन कतहत्थो. कतूपासनोति कतसरक्खेपो दस्सितसिप्पो. असनेनाति कण्डेन. अतिपातेय्याति अतिक्कमेय्य. यावता सो तालच्छायं अतिक्कमेय्य, तावता कालेन एकचक्कवाळं अतिक्कमामीति अत्तनो जवसम्पत्तिं दस्सेति. पुरत्थिमा समुद्दा पच्छिमोति यथा पुरत्थिमसमुद्दा पच्छिमसमुद्दो दूरे, एवं मे दूरे पदवीतिहारो अहोसीति वदति. सो किर पाचीनचक्कवाळमुखवट्टियं ठितो पादं पसारेत्वा पच्छिमचक्कवाळमुखवट्टियं अक्कमति, पुन दुतियं पादं पसारेत्वा परचक्कवाळमुखवट्टियं अक्कमति. इच्छागतन्ति इच्छा एव. अञ्ञत्रेवाति निप्पपञ्चतं दस्सेति. भिक्खाचारकाले किरेस नागलतादन्तकट्ठं खादित्वा अनोतत्ते मुखं धोवित्वा काले सम्पत्ते उत्तरकुरुम्हि पिण्डाय चरित्वा चक्कवाळमुखवट्टियं निसिन्नो भत्तकिच्चं करोति, तत्थ मुहुत्तं विस्समित्वा पुन जवति. वस्ससतायुकोति तदा दीघायुककालो होति, अयं पन वस्ससतावसिट्ठे आयुम्हि गमनं आरभि. वस्ससतजीवीति तं वस्ससतं अनन्तरायेन जीवन्तो. अन्तराव कालङ्कतोति चक्कवाळलोकस्स अन्तं अप्पत्वा अन्तराव मतो. सो पन तत्थ कालं कत्वापि आगन्त्वा इमस्मिंयेव चक्कवाळे निब्बत्ति. अप्पत्वाति सङ्खारलोकस्स अन्तं अप्पत्वा. दुक्खस्साति वट्टदुक्खस्स. अन्तकिरियन्ति परियन्तकरणं. कळेवरेति अत्तभावे. ससञ्ञिम्हि समनकेति ससञ्ञे सचित्ते. लोकन्ति दुक्खसच्चं. लोकसमुदयन्ति समुदयसच्चं. लोकनिरोधन्ति निरोधसच्चं. पटिपदन्ति मग्गसच्चं. इति– “नाहं, आवुसो, इमानि चत्तारि सच्चानि तिणकट्ठादीसु पञ्ञपेमि इमस्मिं पन चातुमहाभूतिके कायस्मिं येव पञ्ञपेमी”ति दस्सेति. समितावीति समितपापो. नासीसतीति न पत्थेति. छट्ठं. 108-109. सत्तमट्ठमानि वुत्तत्थानेव. सत्तमं, अट्ठमं.