5. जन्तुसुत्तवण्णना
106. पञ्चमे कोसलेसु विहरन्तीति भगवतो सन्तिके कम्मट्ठानं गहेत्वा तत्थ गन्त्वा विहरन्ति. उद्धताति अकप्पिये कप्पियसञ्ञिताय च कप्पिये अकप्पियसञ्ञिताय च अनवज्जे सावज्जसञ्ञिताय च सावज्जे अनवज्जसञ्ञिताय च उद्धच्चपकतिका हुत्वा. उन्नळाति उग्गतनळा, उट्ठिततुच्छमानाति वुत्तं होति. चपलाति पत्तचीवरमण्डनादिना चापल्लेन युत्ता. मुखराति मुखखरा, खरवचनाति वुत्तं होति. विकिण्णवाचाति असंयतवचना, दिवसम्पि निरत्थकवचनपलापिनो. मुट्ठस्सतिनोति नट्ठस्सतिनो सतिविरहिता, इध कतं एत्थ पमुस्सन्ति. असम्पजानाति निप्पञ्ञा. असमाहिताति अप्पना-उपचारसमाधिरहिता, चण्डसोते बद्धनावासदिसा. विब्भन्तचित्ताति अनवट्ठितचित्ता, पन्थारुळ्हबालमिगसदिसा. पाकतिन्द्रियाति संवराभावेन गिहिकाले विय विवट-इन्द्रिया. जन्तूति एवंनामको देवपुत्तो. तदहुपोसथेति तस्मिं अहु उपोसथे, उपोसथदिवसेति अत्थो. पन्नरसेति चातुद्दसिकादिपटिक्खेपो. उपसङ्कमीति चोदनत्थाय उपगतो. सो किर चिन्तेसि– “इमे भिक्खू सत्थु सन्तिके कम्मट्ठानं गहेत्वा निक्खन्ता, इदानि पमत्ता विहरन्ति, न खो पनेते पाटियेक्कं निसिन्नट्ठाने चोदियमाना कथं गण्हिस्सन्ति, समागमनकाले चोदिस्सामी”ति उपोसथदिवसे तेसं सन्निपतितभावं ञत्वा उपसङ्कमि. गाथाहि अज्झभासीति सब्बेसं मज्झे ठत्वा गाथा अभासि. तत्थ यस्मा गुणकथाय सद्धिं निग्गुणस्स अगुणो पाकटो होति, तस्मा गुणं ताव कथेन्तो सुखजीविनो पुरे आसुन्ति-आदिमाह. तत्थ सुखजीविनो पुरे आसुन्ति पुब्बे भिक्खू सुप्पोसा सुभरा अहेसुं, उच्चनीचकुलेसु सपदानं चरित्वा लद्धेन मिस्सकपिण्डेन यापेसुन्ति अधिप्पायेन एवमाह. अनिच्छाति नित्तण्हा हुत्वा. एवं पोराणकभिक्खूनं वण्णं कथेत्वा इदानि तेसं अवण्णं कथेन्तो दुप्पोसन्ति-आदिमाह. तत्थ गामे गामणिका वियाति यथा गामे गामकुटा नानप्पकारेन जनं पीळेत्वा खीरदधितण्डुलादीनि आहरापेत्वा भुञ्जन्ति, एवं तुम्हेपि अनेसनाय ठिता तुम्हाकं जीविकं कप्पेथाति अधिप्पायेन वदति. निपज्जन्तीति उद्देसपरिपुच्छामनसिकारेहि अनत्थिका हुत्वा सयनम्हि हत्थपादे विस्सज्जेत्वा निपज्जन्ति. परागारेसूति परगेहेसु, कुलसुण्हादीसूति अत्थो. मुच्छिताति किलेसमुच्छाय मुच्छिता. एकच्चेति वत्तब्बयुत्तकेयेव. अपविद्धाति छड्डितका. अनाथाति अपतिट्ठा. पेताति सुसाने छड्डिता कालङ्कतमनुस्सा. यथा हि सुसाने छड्डिता नानासकुणादीहि खज्जन्ति, ञातकापि नेसं नाथकिच्चं न करोन्ति, न रक्खन्ति, न गोपयन्ति, एवमेवं एवरूपापि आचरियुपज्झायादीनं सन्तिका ओवादानुसासनिं न लभन्तीति अपविद्धा अनाथा, यथा पेता, तथेव होन्ति. पञ्चमं.