3. नानातित्थियवग्गो
1-2. सिवसुत्तादिवण्णना
102. ततियवग्गस्स पठमं वुत्तत्थमेव. पठमं. 103. दुतिये पटिकच्चेवाति पठमंयेव. अक्खच्छिन्नोवझायतीति अक्खच्छिन्नो अवझायति, बलवचिन्तनं चिन्तेति. दुतियगाथाय अक्खच्छिन्नोवाति अक्खच्छिन्नो विय. दुतियं.
3-4. सेरीसुत्तादिवण्णना
104. ततिये दायकोति दानसीलो. दानपतीति यं दानं देमि, तस्स पति हुत्वा देमि, न दासो न सहायो. यो हि अत्तना मधुरं भुञ्जति, परेसं अमधुरं देति, सो दानसङ्खातस्स देय्यधम्मस्स दासो हुत्वा देति. यो यं अत्तना भुञ्जति, तदेव देति, सो सहायो हुत्वा देति. यो पन अत्तना येन तेन यापेति, परेसं मधुरं देति, सो पति जेट्ठको सामि हुत्वा देति. अहं “तादिसो अहोसिन्”ति वदति. चतूसु द्वारेसुति तस्स किर रञ्ञो सिन्धवरट्ठं सोधिवाकरट्ठन्ति द्वे रट्ठानि अहेसुं, नगरं रोरुवं नाम. तस्स एकेकस्मिं द्वारे देवसिकं सतसहस्सं उप्पज्जति, अन्तोनगरे विनिच्छयट्ठाने सतसहस्सं. सो बहुहिरञ्ञसुवण्णं रासिभूतं दिस्वा कम्मस्सकतञाणं उप्पादेत्वा चतूसु द्वारेसु दानसालायो कारेत्वा तस्मिं तस्मिं द्वारे उट्ठित-आयेन दानं देथाति अमच्चे ठपेसि. तेनाह– “चतूसु द्वारेसु दानं दीयित्था”ति. समणब्राह्मणकपणद्धिकवनिब्बकयाचकानन्ति एत्थ समणाति पब्बज्जूपगता. ब्राह्मणाति भोवादिनो. समितपापबाहितपापे पन समणब्राह्मणे एस नालत्थ. कपणाति दुग्गता दलिद्दमनुस्सा काणकुणि-आदयो. अद्धिकाति पथाविनो. वनिब्बकाति ये “इट्ठं, दिन्नं, कन्तं, मनापं, कालेन, अनवज्जं दिन्नं, ददं चित्तं पसादेय्य, गच्छतु भवं ब्रह्मलोकन्”ति-आदिना नयेन दानस्स वण्णं थोमयमाना विचरन्ति. याचकाति ये “पसतमत्तं देथ, सरावमत्तं देथा”ति-आदीनि च वत्वा याचमाना विचरन्ति. इत्थागारस्स दानं दीयित्थाति पठमद्वारस्स लद्धत्ता तत्थ उप्पज्जनकसतसहस्से अञ्ञम्पि धनं पक्खिपित्वा रञ्ञो अमच्चे हारेत्वा अत्तनो अमच्चे ठपेत्वा रञ्ञा दिन्नदानतो राजित्थियो महन्ततरं दानं अदंसु. तं सन्धायेवमाह. मम दानं पटिक्कमीति यं मम दानं तत्थ दीयित्थ, तं पटिनिवत्ति. सेसद्वारेसुपि एसेव नयो. कोचीति कत्थचि. दीघरत्तन्ति असीतिवस्ससहस्सानि. एत्तकं किर कालं तस्स रञ्ञो दानं दीयित्थ. ततियं. 105. चतुत्थं वुत्तत्थमेव. चतुत्थं.