8-10. ककुधसुत्तादिवण्णना
99. अट्ठमे ककुधो देवपुत्तोति अयं किर कोलनगरे महामोग्गल्लानत्थेरस्स उपट्ठाकपुत्तो दहरकालेयेव थेरस्स सन्तिके वसन्तो झानं निब्बत्तेत्वा कालङ्कतो, ब्रह्मलोके उप्पज्जि. तत्रापि नं ककुधो ब्रह्मात्वेव सञ्जानन्ति. नन्दसीति तुस्ससि. किं लद्धाति तुट्ठि नाम किञ्चि मनापं लभित्वा होति, तस्मा एवमाह. किं जीयित्थाति यस्स हि किञ्चि मनापं चीवरादिवत्थु जिण्णं होति, सो सोचति, तस्मा एवमाह. अरती नाभिकीरतीति उक्कण्ठिता नाभिभवति. अघजातस्साति दुक्खजातस्स, वट्टदुक्खे ठितस्साति अत्थो. नन्दीजातस्साति जाततण्हस्स. अघन्ति एवरूपस्स हि वट्टदुक्खं आगतमेव होति “दुक्खी सुखं पत्थयती”ति हि वुत्तं. इति अघजातस्स नन्दी होति, सुखविपरिणामेन दुक्खं आगतमेवाति नन्दीजातस्स अघं होति. अट्ठमं. 100. नवमं वुत्तत्थमेव. नवमं. 101. दसमे आनन्दत्थेरस्स अनुमानबुद्धिया आनुभावप्पकासनत्थं अञ्ञतरोति आह. दसमं.
Dutiyo vaggo.