7. सुब्रह्मसुत्तवण्णना
98. सत्तमे सुब्रह्माति सो किर देवपुत्तो अच्छरासङ्घपरिवुतो नन्दनकीळिकं गन्त्वा पारिच्छत्तकमूले पञ्ञत्तासने निसीदि. तं पञ्चसता देवधीतरो परिवारेत्वा निसिन्ना, पञ्चसता रुक्खं अभिरुळ्हा. ननु च देवतानं चित्तवसेन योजनसतिकोपि रुक्खो ओनमित्वा हत्थं आगच्छति, कस्मा ता अभिरुळ्हाति. खिड्डापसुतताय. अभिरुय्ह पन मधुरस्सरेन गायित्वा गायित्वा पुप्फानि पातेन्ति, तानि गहेत्वा इतरा एकतोवण्टिकमालादिवसेन गन्थेन्ति. अथ रुक्खं अभिरुळ्हा उपच्छेदककम्मवसेन एकप्पहारेनेव कालं कत्वा अवीचिम्हि निब्बत्ता महादुक्खं अनुभवन्ति. अथ काले गच्छन्ते देवपुत्तो “इमासं नेव सद्दो सुय्यति, न पुप्फानि पातेन्ति. कहं नु खो गता”ति? आवज्जेन्तो निरये निब्बत्तभावं दिस्वा पियवत्थुकसोकेन रुप्पमानो चिन्तेसि– “एता ताव यथाकम्मेन गता, मय्हं आयुसङ्खारो कित्तको”ति. सो– “सत्तमे दिवसे मयापि अवसेसाहि पञ्चसताहि सद्धिं कालं कत्वा तत्थेव निब्बत्तितब्बन्”ति दिस्वा बलवतरेन सोकेन रुप्पि. सो– “इमं मय्हं सोकं सदेवके लोके अञ्ञत्र तथागता निद्धमितुं समत्थो नाम नत्थी”ति चिन्तेत्वा सत्थु सन्तिकं गन्त्वा निच्चं उत्रस्तन्ति गाथमाह. तत्थ इदन्ति अत्तनो चित्तं दस्सेति. दुतियपदं पुरिमस्सेव वेवचनं. निच्चन्ति च पदस्स देवलोके निब्बत्तकालतो पट्ठायाति अत्थो न गहेतब्बो, सोकुप्पत्तिकालतो पन पट्ठाय निच्चन्ति वेदितब्बं. अनुप्पन्नेसु किच्छेसूति इतो सत्ताहच्चयेन यानि दुक्खानि उप्पज्जिस्सन्ति, तेसु. अथो उप्पतितेसु चाति यानि पञ्चसतानं अच्छरानं निरये निब्बत्तानं दिट्ठानि, तेसु चाति एवं इमेसु उप्पन्नानुप्पन्नेसु दुक्खेसु निच्चं मम उत्रस्तं चित्तं, अब्भन्तरे डय्हमानो विय होमि भगवाति दस्सेति. नाञ्ञत्र बोज्झा तपसाति बोज्झङ्गभावनञ्च तपोगुणञ्च अञ्ञत्र मुञ्चित्वा सोत्थिं न पस्सामीति अत्थो. सब्बनिस्सग्गाति निब्बानतो. एत्थ किञ्चापि बोज्झङ्गभावना पठमं गहिता, इन्द्रियसंवरो पच्छा, अत्थतो पन इन्द्रियसंवरोव पठमं वेदितब्बो. इन्दियसंवरे हि गहिते चतुपारिसुद्धिसीलं गहितं होति. तस्मिं पतिट्ठितो भिक्खु निस्सयमुत्तको धुतङ्गसङ्खातं तपोगुणं समादाय अरञ्ञं पविसित्वा कम्मट्ठानं भावेन्तो सह विपस्सनाय बोज्झङ्गे भावेति. तस्स अरियमग्गो यं निब्बानं आरम्मणं कत्वा उप्पज्जति, सो “सब्बनिस्सग्गो”ति भगवा चतुसच्चवसेन देसनं विनिवत्तेसि. देवपुत्तो देसनापरियोसाने सोतापत्तिफले पतिट्ठहीति. सत्तमं.