5-6. चन्दनसुत्तादिवण्णना

96. पञ्चमे अप्पतिट्ठे अनालम्बेति हेट्ठा अपतिट्ठे उपरि अनालम्बने. सुसमाहितोति अप्पनायपि उपचारेनपि सुट्ठु समाहितो पहितत्तोति पेसितत्तो. नन्दीरागपरिक्खीणोति परिक्खीणनन्दीरागो. नन्दीरागो नाम तयो कम्माभिसङ्खारा. इति इमाय गाथाय कामसञ्ञागहणेन पञ्चोरम्भागियसंयोजनानि, रूपसंयोजनगहणेन पञ्च उद्धम्भागियसंयोजनानि, नन्दीरागेन तयो कम्माभिसङ्खारा गहिता. एवं यस्स दस संयोजनानि तयो च कम्माभिसङ्खारा पहीना, सो गम्भीरे महोघे न सीदतीति. कामसञ्ञाय वा कामभवो, रूपसंयोजनेन रूपभवो गहितो, तेसं गहणेन अरूपभवो गहितोव नन्दीरागेन तयो कम्माभिसङ्खारा गहिताति एवं यस्स तीसु भवेसु तयो सङ्खारा नत्थि, सो गम्भीरे न सीदतीतिपि दस्सेति. पञ्चमं.
97. छट्ठं वुत्तत्थमेव. छट्ठं.