7. पञ्चालचण्डसुत्तवण्णना

88. सत्तमे सम्बाधेति नीवरणसम्बाधं कामगुणसम्बाधन्ति द्वे सम्बाधा. तेसु इध नीवरणसम्बाधं अधिप्पेतं. ओकासन्ति झानस्सेतं नामं. पटिलीननिसभोति पटिलीनसेट्ठो. पटिलीनो नाम पहीनमानो वुच्चति. यथाह– “कथञ्च, भिक्खवे, भिक्खु पटिलीनो होति इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो”ति (a. नि. 4.38; महानि. 87). पच्चलत्थंसूति पटिलभिंसु. सम्मा तेति ये निब्बानपत्तिया सतिं पटिलभिंसु, ते लोकुत्तरसमाधिनापि सुसमाहिताति मिस्सकज्झानं कथितं. सत्तमं.