6. कामदसुत्तवण्णना

87. छट्ठे दुक्करन्ति अयं किर देवपुत्तो पुब्बयोगावचरो बहलकिलेसताय सप्पयोगेन किलेसे विक्खम्भेन्तो समणधम्मं कत्वा पुब्बूपनिस्सयमन्दताय अरियभूमिं अप्पत्वाव कालं कत्वा देवलोके निब्बत्तो. सो “तथागतस्स सन्तिकं गन्त्वा दुक्करभावं आरोचेस्सामी”ति आगन्त्वा एवमाह. तत्थ दुक्करन्ति दसपि वस्सानि…पे… सट्ठिपि यदेतं एकन्तपरिसुद्धस्स समणधम्मस्स करणं नाम, तं दुक्करं. सेखाति सत्त सेखा. सीलसमाहिताति सीलेन समाहिता समुपेता. Żhitatt±ti पतिट्ठितसभावा. एवं पुच्छितपञ्हं विस्सज्जेत्वा इदानि उपरिपञ्हसमुट्ठापनत्थं अनगारियुपेतस्साति-आदिमाह. तत्थ अनगारियुपेतस्साति अनगारियं निग्गेहभावं उपेतस्स. सत्तभूमिकेपि हि पासादे वसन्तो भिक्खु वुड्ढतरेन आगन्त्वा “मय्हं इदं पापुणाती”ति वुत्ते पत्तचीवरं आदाय निक्खमतेव. तस्मा “अनगारियुपेतो”ति वुच्चति. तुट्ठीति चतुपच्चयसन्तोसो. भावनायाति चित्तवूपसमभावनाय.
ते छेत्वा मच्चुनो जालन्ति ये रत्तिन्दिवं इन्द्रियूपसमे रता, ते दुस्समादहं चित्तं समादहन्ति. ये च समाहितचित्ता, ते चतुपच्चयसन्तोसं पूरेन्ता न किलमन्ति. ये सन्तुट्ठा, ते सीलं पूरेन्ता न किलमन्ति ये सीले पतिट्ठिता सत्त सेखा, ते अरिया मच्चुनो जालसङ्खातं किलेसजालं छिन्दित्वा गच्छन्ति. दुग्गमोति “सच्चमेतं, भन्ते, ये इन्द्रियूपसमे रता, ते दुस्समादहं समादहन्ति…पे… ये सीले पतिट्ठिता, ते मच्चुनो जालं छिन्दित्वा गच्छन्ति”. किं न गच्छिस्सन्ति? अयं पन दुग्गमो भगवा विसमो मग्गोति आह. तत्थ किञ्चापि अरियमग्गो नेव दुग्गमो न विसमो, पुब्बभागपटिपदाय पनस्स बहू परिस्सया होन्ति. तस्मा एवं वुत्तो. अवंसिराति ञाणसिरेन अधोसिरा हुत्वा पपतन्ति. अरियमग्गं आरोहितुं असमत्थतायेव च ते अनरियमग्गे पपतन्तीति च वुच्चन्ति. अरियानं समो मग्गोति स्वेव मग्गो अरियानं समो होति. विसमे समाति विसमेपि सत्तकाये समायेव. छट्ठं.