8. तायनसुत्तवण्णना

89. अट्ठमे पुराणतित्थकरोति पुब्बे तित्थकरो. एत्थ च तित्थं नाम द्वासट्ठि दिट्ठियो, तित्थकरो नाम तासं उप्पादको सत्था. सेय्यथिदं नन्दो, वच्छो, किसो, संकिच्चो. पुराणादयो पन तित्थिया नाम. अयं पन दिट्ठिं उप्पादेत्वा कथं सग्गे निब्बत्तोति? कम्मवादिताय. एस किर उपोसथभत्तादीनि अदासि, अनाथानं वत्तं पट्ठपेसि, पतिस्सये अकासि, पोक्खरणियो खणापेसि, अञ्ञम्पि बहुं कल्याणं अकासि. सो तस्स निस्सन्देन सग्गे निब्बत्तो, सासनस्स पन निय्यानिकभावं जानाति. सो तथागतस्स सन्तिकं गन्त्वा सासनानुच्छविका वीरियप्पटिसंयुत्ता गाथा वक्खामीति आगन्त्वा छिन्द सोतन्ति-आदिमाह.
तत्थ छिन्दाति अनियमित-आणत्ति. सोतन्ति तण्हासोतं. परक्कम्माति परक्कमित्वा वीरियं कत्वा. कामेति किलेसकामेपि वत्थुकामेपि. पनुदाति नीहर. एकत्तन्ति झानं. इदं वुत्तं होति– कामे अजहित्वा मुनि झानं न उपपज्जति, न पटिलभतीति अत्थो. कयिरा चे कयिराथेनन्ति यदि वीरियं करेय्य, करेय्याथ, तं वीरियं न ओसक्केय्य. दळ्हमेनं परक्कमेति दळ्हं एनं करेय्य. सिथिलो हि परिब्बाजोति सिथिलगहिता पब्बज्जा. भिय्यो आकिरते रजन्ति अतिरेकं उपरि किलेसरजं आकिरति. अकतं दुक्कटं सेय्योति दुक्कटं अकतमेव सेय्यो. यं किञ्चीति न केवलं दुक्कटं कत्वा कतसामञ्ञमेव, अञ्ञम्पि यं किञ्चि सिथिलं कतं एवरूपमेव होति. संकिलिट्ठन्ति दुक्करकारिकवतं. इमस्मिं हि सासने पच्चयहेतु समादिन्नधुतङ्गवतं संकिलिट्ठमेव. सङ्कस्सरन्ति सङ्काय सरितं, “इदम्पि इमिना कतं भविस्सति, इदम्पि इमिना”ति एवं आसङ्कितपरिसङ्कितं. आदिब्रह्मचरियिकाति मग्गब्रह्मचरियस्स आदिभूता पुब्बपधानभूता. अट्ठमं.