3-4. माघसुत्तादिवण्णना
84. ततिये माघोति सक्कस्सेतं नामं. स्वेव वत्तेन अञ्ञे अभिभवित्वा देविस्सरियं पत्तोति वत्रभू, वत्रनामकं वा असुरं अभिभवतीति वत्रभू. ततियं. 85. चतुत्थं वुत्तत्थमेव. चतुत्थं.
5. दामलिसुत्तवण्णना
86. पञ्चमे न तेनासीसते भवन्ति तेन कारणेन यं किञ्चि भवं न पत्थेति. आयतपग्गहो नामेस देवपुत्तो, खीणासवस्स किच्चवोसानं नत्थि. खीणासवेन हि आदितो अरहत्तप्पत्तिया वीरियं कतं अपरभागे मया अरहत्तं पत्तन्ति मा तुण्ही भवतु, तथेव वीरियं दळ्हं करोतु परक्कमतूति चिन्तेत्वा एवमाह. अथ भगवा “अयं देवपुत्तो खीणासवस्स किच्चवोसानं अकथेन्तो मम सासनं अनिय्यानिकं कथेति, किच्चवोसानमस्स कथेस्सामी”ति चिन्तेत्वा नत्थि किच्चन्ति-आदिमाह. तीसु किर पिटकेसु अयं गाथा असंकिण्णा. भगवता हि अञ्ञत्थ वीरियस्स दोसो नाम दस्सितो नत्थि. इध पन इमं देवपुत्तं पटिबाहित्वा “खीणासवेन पुब्बभागे आसवक्खयत्थाय अरञ्ञे वसन्तेन कम्मट्ठानं आदाय वीरियं कतं, अपरभागे सचे इच्छति, करोतु, नो चे इच्छति, यथासुखं विहरतू”ति खीणासवस्स किच्चवोसानदस्सनत्थं एवमाह. तत्थ गाधन्ति पतिट्ठं. पञ्चमं.