5. कतिछिन्दसुत्तवण्णना

5. पञ्चमे कति छिन्देति छिन्दन्तो कति छिन्देय्य. सेसपदेसुपि एसेव नयो. एत्थ च “छिन्दे जहे”ति अत्थतो एकं. गाथाबन्धस्स पन मट्ठभावत्थं अयं देवता सद्दपुनरुत्तिं वज्जयन्ती एवमाह. कति सङ्गातिगोति कति सङ्गे अतिगतो, अतिक्कन्तोति अत्थो. सङ्गातिकोतिपि पाठो, अयमेव अत्थो. पञ्च छिन्देति छिन्दन्तो पञ्च ओरम्भागियसंयोजनानि छिन्देय्य. पञ्च जहेति जहन्तो पञ्चुद्धम्भागियसंयोजनानि जहेय्य. इधापि छिन्दनञ्च जहनञ्च अत्थतो एकमेव, भगवा पन देवताय आरोपितवचनानुरूपेनेव एवमाह. अथ वा पादेसु बद्धपाससकुणो विय पञ्चोरम्भागियसंयोजनानि हेट्ठा आकड्ढमानाकारानि होन्ति, तानि अनागामिमग्गेन छिन्देय्याति वदति. हत्थेहि गहितरुक्खसाखा विय पञ्चुद्धम्भागियसंयोजनानि उपरि आकड्ढमानाकारानि होन्ति, तानि अरहत्तमग्गेन जहेय्याति वदति. पञ्च चुत्तरि भावयेति एतेसं संयोजनानं छिन्दनत्थाय चेव पहानत्थाय च उत्तरि अतिरेकं विसेसं भावेन्तो सद्धापञ्चमानि इन्द्रियानि भावेय्याति अत्थो. पञ्च सङ्गातिगोति रागसङ्गो दोससङ्गो मोहसङ्गो मानसङ्गो दिट्ठिसङ्गोति इमे पञ्च सङ्गे अतिक्कन्तो. ओघतिण्णोति वुच्चतीति चतुरोघतिण्णोति कथीयति. इमाय पन गाथाय पञ्चिन्द्रियानि लोकियलोकुत्तरानि कथितानीति.

कतिछिन्दसुत्तवण्णना निट्ठिता.