6. जागरसुत्तवण्णना

6. छट्ठे जागरतन्ति जागरन्तानं. पञ्च जागरतन्ति विस्सज्जनगाथायं पन सद्धादीसु पञ्चसु इन्द्रियेसु जागरन्तेसु पञ्च नीवरणा सुत्ता नाम. कस्मा? यस्मा तंसमङ्गीपुग्गलो यत्थ कत्थचि निसिन्नो वा ठितो वा अरुणं उट्ठपेन्तोपि पमादताय अकुसलसमङ्गिताय सुत्तो नाम होति. एवं सुत्तेसु पञ्चसु नीवरणेसु पञ्चिन्द्रियानि जागरानि नाम. कस्मा यस्मा तंसमङ्गीपुग्गलो यत्थ कत्थचि निपज्जित्वा निद्दायन्तोपि अप्पमादताय कुसलसमङ्गिताय जागरो नाम होति. पञ्चहि पन नीवरणेहेव किलेसरजं आदियति गण्हाति परामसति. पुरिमा हि कामच्छन्दादयो पच्छिमानं पच्चया होन्तीति पञ्चहि इन्द्रियेहि परिसुज्झतीति अयमत्थो वेदितब्बो. इधापि पञ्चिन्द्रियानि लोकियलोकुत्तरानेव कथितानीति.

जागरसुत्तवण्णना निट्ठिता.