4. अच्चेन्तिसुत्तवण्णना
4. चतुत्थे अच्चेन्तीति अतिक्कमन्ति. कालाति पुरेभत्तादयो काला. तरयन्ति रत्तियोति रत्तियो अतिक्कममाना पुग्गलं मरणूपगमनाय तरयन्ति सीघं सीघं गमयन्ति. वयोगुणाति पठममज्झिमपच्छिमवयानं गुणा, रासयोति अत्थो. “अनुजानामि, भिक्खवे, अहतानं वत्थानं दिगुणं सङ्घाटिन्”ति (महाव. 348) एत्थ हि पटलट्ठो गुणट्ठो. “सतगुणा दक्खिणा पाटिकङ्खितब्बा”ति (म. नि. 3.379) एत्थ आनिसंसट्ठो. “अन्तं अन्तगुणन्”ति एत्थ कोट्ठासट्ठो. “कयिरा मालागुणे बहू”ति (ध. प. 53) एत्थ रासट्ठो. “पञ्च कामगुणा”ति एत्थ बन्धनट्ठो. इध पन रासट्ठो गुणट्ठो. तस्मा वयोगुणाति वयोरासयो वेदितब्बा. अनुपुब्बं जहन्तीति अनुपटिपाटिया पुग्गलं जहन्ति. मज्झिमवये ठितं हि पठमवयो जहति, पच्छिमवये ठितं द्वे पठममज्झिमा जहन्ति, मरणक्खणे पन तयोपि वया जहन्तेव. एतं भयन्ति एतं कालानं अतिक्कमनं, रत्तिदिवानं तरितभावो, वयोगुणानं जहनभावोति तिविधं भयं. सेसं पुरिमसदिसमेवाति. अच्चेन्तिसुत्तवण्णना निट्ठिता.