4. वुट्ठिसुत्तवण्णना
74. चतुत्थे बीजन्ति उप्पतन्तानं सत्तविधं धञ्ञबीजं सेट्ठं. तस्मिञ्हि उग्गते जनपदो खेमो होति सुभिक्खो. निपततन्ति निपतन्तानं मेघवुट्ठि सेट्ठा. मेघवुट्ठियञ्हि सति विविधानि सस्सानि उप्पज्जन्ति, जनपदा फीता होन्ति खेमा सुभिक्खा. पवजमानानन्ति जङ्गमानं पदसा चरमानानं गावो सेट्ठा. ता निस्साय हि सत्ता पञ्च गोरसे परिभुञ्जमाना सुखं विहरन्ति. पवदतन्ति राजकुलमज्झादीसु वदन्तानं पुत्तो वरो. सो हि मातापितूनं अनत्थावहं न वदति. विज्जा उप्पततं सेट्ठाति पुरिमपञ्हे किर सुत्वा समीपे ठिता एका देवता “देवते, कस्मा त्वं एतं पञ्हं दसबलं पुच्छसि? अहं ते कथेस्सामी”ति अत्तनो खन्तिया लद्धिया पञ्हं कथेसि. अथ नं इतरा देवता आह– “याव पधंसी वदेसि देवते याव पगब्भा मुखरा, अहं बुद्धं भगवन्तं पुच्छामि. त्वं मय्हं कस्मा कथेसी”ति? निवत्तेत्वा तदेव पञ्हं दसबलं पुच्छि. अथस्सा सत्था विस्सज्जेन्तो विज्जा उप्पततन्ति-आदिमाह. तत्थ विज्जाति चतुमग्गविज्जा. सा हि उप्पतमाना सब्बाकुसलधम्मे समुग्घातेति. तस्मा “उप्पततं सेट्ठा”ति वुत्ता. अविज्जाति वट्टमूलकमहा-अविज्जा. सा हि निपतन्तानं ओसीदन्तानं वरा. पवजमानानन्ति पदसा चरमानानं जङ्गमानं अनोमपुञ्ञक्खेत्तभूतो सङ्घो वरो. तञ्हि तत्थ तत्थ दिस्वा पसन्नचित्ता सत्ता सोत्थिं पापुणन्ति. बुद्धोति यादिसो पुत्तो वा होतु अञ्ञो वा, येसं केसञ्चि वदमानानं बुद्धो वरो. तस्स हि धम्मदेसनं आगम्म अनेकसतसहस्सानं पाणानं बन्धनमोक्खो होतीति. चतुत्थं.