3. वित्तसुत्तवण्णना

73. ततिये सद्धीध वित्तन्ति यस्मा सद्धो सद्धाय मुत्तमणि-आदीनिपि वित्तानि लभति, तिस्सोपि कुलसम्पदा, छ कामसग्गानि, नव ब्रह्मलोके पत्वा परियोसाने अमतमहानिब्बानदस्सनम्पि लभति, तस्मा मणिमुत्तादीहि वित्तेहि सद्धावित्तमेव सेट्ठं. धम्मोति दसकुसलकम्मपथो. सुखमावहतीति सब्बम्पि सासवानासवं असंकिलिट्ठसुखं आवहति. सादुतरन्ति लोकस्मिं लोणम्बिलादीनं सब्बरसानं सच्चमेव मधुरतरं. सच्चस्मिं हि ठिता सीघवेगं नदिम्पि निवत्तेन्ति, विसम्पि निम्मद्देन्ति, अग्गिम्पि पटिबाहन्ति, देवम्पि वस्सापेन्ति, तस्मा तं सब्बरसानं मधुरतरन्ति वुत्तं. पञ्ञाजीविं जीवितमाहु सेट्ठन्ति यो पञ्ञाजीवी गहट्ठो समानो पञ्चसु सीलेसु पतिट्ठाय सलाकभत्तादीनि पट्ठपेत्वा पञ्ञाय जीवति, पब्बजितो वा पन धम्मेन उप्पन्ने पच्चये “इदमत्थन्”ति पच्चवेक्खित्वा परिभुञ्जन्तो कम्मट्ठानं आदाय विपस्सनं पट्ठपेत्वा अरियफलाधिगमवसेन पञ्ञाय जीवति, तं पञ्ञाजीविं पुग्गलं सेट्ठं जीवितं जीवतीति आहु. ततियं.