5. भीतासुत्तवण्णना
75. पञ्चमे किंसूध भीताति किं भीता? मग्गो चनेकायतनप्पवुत्तोति अट्ठतिंसारम्मणवसेन अनेकेहि कारणेहि कथितो. एवं सन्ते किस्स भीता हुत्वा अयं जनता द्वासट्ठि दिट्ठियो अग्गहेसीति वदति. भूरिपञ्ञाति बहुपञ्ञ उस्सन्नपञ्ञ. परलोकं न भायेति इमस्मा लोका परं लोकं गच्छन्तो न भायेय्य. पणिधायाति ठपेत्वा. बह्वन्नपानं घरमावसन्तोति अनाथपिण्डिकादयो विय बह्वन्नपाने घरे वसन्तो. संविभागीति अच्छराय गहितम्पि नखेन फालेत्वा परस्स दत्वाव भुञ्जनसीलो. वदञ्ञूति वुत्तत्थमेव. इदानि गाथाय अङ्गानि उद्धरित्वा दस्सेतब्बानि– “वाचन्”ति हि इमिना चत्तारि वचीसुचरितानि गहितानि, “मनेना”तिपदेन तीणि मनोसुचरितानि, “कायेना”ति पदेन तीणि कायसुचरितानि. इति इमे दस कुसलकम्मपथा पुब्बसुद्धि-अङ्गं नाम. बह्वन्नपानं घरमावसन्तोति इमिना यञ्ञ-उपक्खरो गहितो. सद्धोति एकमङ्गं, मुदूति एकं, संविभागीति एकं, वदञ्ञूति एकं. इति इमानि चत्तारि अङ्गानि सन्धाय “एतेसु धम्मेसु ठितो चतूसू”ति आह. अपरोपि परियायो– वाचन्ति-आदीनि तीणि अङ्गानि, बह्वन्नपानन्ति इमिना यञ्ञ-उपक्खरोव गहितो, सद्धो मुदू संविभागी वदञ्ञूति एकं अङ्गं. अपरो दुकनयो नाम होति. “वाचं मनञ्चा”ति इदमेकं अङ्गं, “कायेन पापानि अकुब्बमानो, बह्वन्नपानं घरमावसन्तो”ति एकं, “सद्धो मुदू”ति एकं, “संविभागी वदञ्ञू”ति एकं. एतेसु चतूसु धम्मेसु ठितो धम्मे ठितो नाम होति. सो इतो परलोकं गच्छन्तो न भायति. पञ्चमं.