2. निमोक्खसुत्तवण्णना

2. इदानि दुतियसुत्ततो पट्ठाय पठममागतञ्च उत्तानत्थञ्च पहाय यं यं अनुत्तानं, तं तदेव वण्णयिस्साम. जानासि नोति जानासि नु. निमोक्खन्ति-आदीनि मग्गादीनं नामानि मग्गेन हि सत्ता किलेसबन्धनतो निमुच्चन्ति, तस्मा मग्गो सत्तानं निमोक्खोति वुत्तो. फलक्खणे पन ते किलेसबन्धनतो पमुत्ता, तस्मा फलं सत्तानं पमोक्खोति वुत्तं. निब्बानं पत्वा सत्तानं सब्बदुक्खं विविच्चति, तस्मा निब्बानं विवेकोति वुत्तं. सब्बानि वा एतानि निब्बानस्सेव नामानि. निब्बानञ्हि पत्वा सत्ता सब्बदुक्खतो निमुच्चन्ति पमुच्चन्ति विविच्चन्ति, तस्मा तदेव “निमोक्खो पमोक्खो विवेको”ति वुत्तं. जानामि ख्वाहन्ति जानामि खो अहं. अवधारणत्थो खोकारो अहं जानामियेव. सत्तानं निमोक्खादिजाननत्थमेव हि मया समतिंस पारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पटिविद्धन्ति सीहनादं नदति. बुद्धसीहनादं नाम किर एतं सुत्तं.
नन्दीभवपरिक्खयाति नन्दीमूलकस्स कम्मभवस्स परिक्खयेन. नन्दिया च भवस्स चातिपि वट्टति. तत्थ हि पुरिमनये नन्दीभवेन तिविधकम्माभिसङ्खारवसेन सङ्खारक्खन्धो गहितो, सञ्ञाविञ्ञाणेहि तंसम्पयुत्ता च द्वे खन्धा. तेहि पन तीहि खन्धेहि सम्पयुत्ता वेदना तेसं गहणेन गहितावाति अनुपादिण्णकानं चतुन्नं अरूपक्खन्धानं अप्पवत्तिवसेन स-उपादिसेसं निब्बानं कथितं होति. वेदनानं निरोधा उपसमाति उपादिण्णकवेदनानं निरोधेन च उपसमेन च. तत्थ वेदनागहणेन तंसम्पयुत्ता तयो खन्धा गहिताव होन्ति, तेसं वत्थारम्मणवसेन रूपक्खन्धोपि. एवं इमेसं उपादिण्णकानं पञ्चन्नं खन्धानं अप्पवत्तिवसेन अनुपादिसेसं निब्बानं कथितं होति. दुतियनये पन नन्दिग्गहणेन सङ्खारक्खन्धो गहितो, भवग्गहणेन उपपत्तिभवसङ्खातो रूपक्खन्धो, सञ्ञादीहि सरूपेनेव तयो खन्धा. एवं इमेसं पञ्चन्नं खन्धानं अप्पवत्तिवसेन निब्बानं कथितं होतीति वेदितब्बं. इममेव च नयं चतुनिकायिकभण्डिकत्थेरो रोचेति. इति निब्बानवसेनेव भगवा देसनं निट्ठापेसीति.

निमोक्खसुत्तवण्णना निट्ठिता.