कप्प-सद्दो पनायं अभिसद्दहन-वोहार-काल-पञ्ञत्ति-छेदन-विकप्प-लेससमन्तभावादि-अनेकत्थो. तथा हिस्स “ओकप्पनियमेतं भोतो गोतमस्स, यथा तं अरहतो सम्मासम्बुद्धस्सा”ति एवमादीसु (म. नि. 1.387) अभिसद्दहनमत्थो. “अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितुन्”ति एवमादीसु (चूळव. 250) वोहारो. “येन सुदं निच्चकप्पं विहरामी”ति एवमादीसु (म. नि. 1.387) कालो. “इच्चायस्मा कप्पो”ति एवमादीसु पञ्ञत्ति. “अलङ्कतो कप्पितकेसमस्सू”ति एवमादीसु (वि. व. 1094, 1101) छेदनं. “कप्पति द्वङ्गुलकप्पो”ति एवमादीसु (चूळव. 446) विकप्पो. “आत्थि कप्पो निपज्जितुन्”ति एवमादीसु (a. नि. 8.80) लेसो. “केवलकप्पं वेळुवनं ओभासेत्वा”ति एवमादीसु (सं. नि. 1.94) समन्तभावो. इध पनस्स समन्तभावत्थो अधिप्पेतो. तस्मा केवलकप्पं जेतवनन्ति एत्थ “अनवसेसं समन्ततो जेतवनन्”ति एवमत्थो दट्ठब्बो. ओभासेत्वाति वत्थालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा, चन्दिमा विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो. येनाति भुम्मत्थे करणवचनं. येन भगवा तेनुपसङ्कमीति तस्मा “यत्थ भगवा, तत्थ उपसङ्कमी”ति एवमेत्थ अत्थो दट्ठब्बो. येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन, सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय. उपसङ्कमीति च गताति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवं गता ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वातिपि वुत्तं होति. इदानि येनत्थेन लोके अग्गपुग्गलस्स उपट्ठानं आगता, तं पुच्छितुकामा दसनखसमोधानसमुज्जलं अञ्जुलिं सिरसि पतिट्ठपेत्वा एकमन्तं अट्ठासि. एकमन्तन्ति भावनपुंसकनिद्देसो– “विसमं चन्दिमसूरिया परिवत्तन्ती”ति-आदीसु (a. नि. 4.70) विय. तस्मा यथा ठिता एकमन्तं ठिता होति, तथा अट्ठासीति एवमेत्थ अत्थो दट्ठब्बो. भुम्मत्थे वा एतं उपयोगवचनं. अट्ठासीति ठानं कप्पेसि. पण्डिता हि देवमनुस्सा गरुट्ठानियं उपसङ्कमित्वा आसनकुसलताय एकमन्तं तिट्ठन्ति, अयञ्च देवो तेसं अञ्ञतरो, तस्मा एकमन्तं अट्ठासि. कथं ठितो पन एकमन्तं ठितो होतीति? छ ठानदोसे वज्जेत्वा. सेय्यथिदं– अतिदूरं, अच्चासन्नं, उपरिवातं उन्नतप्पदेसं, अतिसम्मुखं, अतिपच्छाति. अतिदूरे ठितो हि सचे कथेतुकामो होति, उच्चासद्देन कथेतब्बं होति. अच्चासन्ने ठितो सङ्घट्टनं करोति. उपरिवाते ठितो सरीरगन्धेन बाधति. उन्नतप्पदेसे ठितो अगारवं पकासेति. अतिसम्मुखा ठितो सचे दट्ठुकामो होति, चक्खुना चक्खुं आहच्च दट्ठब्बं होति. अतिपच्छा ठितो सचे दट्ठुकामो होति, गीवं पसारेत्वा दट्ठब्बं होति. तस्मा अयम्पि एते छ ठानदोसे वज्जेत्वा अट्ठासि. तेन वुत्तं “एकमन्तं अट्ठासी”ति. एतदवोचाति एतं अवोच. कथं नूति कारणपुच्छा. भगवतो हि तिण्णोघभावो दससहस्सिलोकधातुया पाकटो, तेनिमिस्सा देवताय तत्थ कङ्खा नत्थि, इमिना पन कारणेन “तिण्णो”ति न जानाति, तेन सा तं कारणं पुच्छमाना एवमाह. मारिसाति देवतानं पियसमुदाचारवचनमेतं. निद्दुक्खाति वुत्तं होति. यदि एवं “यदा खो ते, मारिस, सङ्कुना सङ्कु हदये समागच्छेय्य, अथ नं त्वं जानेय्यासि ‘वस्ससहस्सं मे निरये पच्चमानस्सा”’ति (म. नि. 1.512) इदं विरुज्झति. न हि नेरयिकसत्तो निद्दुक्खो नाम होति. किञ्चापि न निद्दुक्खो, रुळ्हीसद्देन पन एवं वुच्चति. पुब्बे किर पठमकप्पिकानं निद्दुक्खानं सुखसमप्पितानं एस वोहारो, अपरभागे दुक्खं होतु वा मा वा, रुळ्हीसद्देन अयं वोहारो वुच्चतेव निप्पदुमापि निरुदकापि वा पोक्खरणी पोक्खरणी विय. ओघमतरीति एत्थ चत्तारो ओघा, कामोघो भवोघो दिट्ठोघो अविज्जोघोति. तत्थ पञ्चसु कामगुणेसु छन्दरागो कामोघो नाम. रूपारूपभवेसु छन्दरागो झाननिकन्ति च भवोघो नाम. द्वासट्ठि दिट्ठियो दिट्ठोघो नाम. चतूसु सच्चेसु अञ्ञाणं अविज्जोघो नाम. तत्थ कामोघो अट्ठसु लोभसहगतेसु चित्तुप्पादेसु उप्पज्जति, भवोघो चतूसु दिट्ठिगतविप्पयुत्तलोभसहगतेसु चित्तुप्पादेसु उप्पज्जति, दिट्ठोघो चतूसु दिट्ठिगतसम्पयुत्तेसु चित्तुप्पादेसु उप्पज्जति, अविज्जोघो सब्बाकुसलेसु उप्पज्जति. सब्बोपि चेस अवहननट्ठेन रासट्ठेन च ओघोति वेदितब्बो. अवहननट्ठेनाति अधोगमनट्ठेन. अयञ्हि अत्तनो वसं गते सत्ते अधो गमेति, निरयादिभेदाय दुग्गतियंयेव निब्बत्तेति, उपरिभावं वा निब्बानं गन्तुं अदेन्तो अधो तीसु भवेसु चतूसु योनीसु पञ्चसु गतीसु सत्तसु विञ्ञाणट्ठितीसु नवसु सत्तावासेसु च गमेतीतिपि अत्थो. रासट्ठेनाति महन्तट्ठेन. महा हेसो किलेसरासि अवीचितो पट्ठाय याव भवग्गा पत्थटो, यदिदं पञ्चसु कामगुणेसु छन्दरागो नाम. सेसेसुपि एसेव नयो. एवमयं रासट्ठेनापि ओघोति वेदितब्बो. अतरीति इमं चतुब्बिधम्पि ओघं केन नु त्वं, मारिस, कारणेन तिण्णोति पुच्छति. अथस्सा भगवा पञ्हं विस्सज्जेन्तो अप्पतिट्ठं ख्वाहन्ति-आदिमाह. तत्थ अप्पतिट्ठन्ति अप्पतिट्ठहन्तो. अनायूहन्ति अनायूहन्तो, अवायमन्तोति अत्थो. इति भगवा गूळ्हं पटिच्छन्नं कत्वा पञ्हं कथेसि. देवतापि नं सुत्वा “बाहिरकं ताव ओघं तरन्ता नाम ठातब्बट्ठाने तिट्ठन्ता तरितब्बट्ठाने आयूहन्ता तरन्ति, अयं पन अवीचितो याव भवग्गा पत्थटं किलेसोघं किलेसरासिं अप्पतिट्ठहन्तो अनायूहन्तो अतरिन्ति आह. किं नु खो एतं? कथं नु खो एतन्”ति? विमतिं पक्खन्ता पञ्हस्स अत्थं न अञ्ञासि. किं पन भगवता यथा सत्ता न जानन्ति, एवं कथनत्थाय पारमियो पूरेत्वा सब्बञ्ञुता पटिविद्धाति? न एतदत्थाय पटिविद्धा. द्वे पन भगवतो देसना निग्गहमुखेन च अनुग्गहमुखेन च. तत्थ ये पण्डितमानिनो होन्ति अञ्ञातेपि ञातसञ्ञिनो पञ्चसता ब्राह्मणपब्बजिता विय, तेसं माननिग्गहत्थं यथा न जानन्ति, एवं मूलपरियायादिसदिसं धम्मं देसेति. अयं निग्गहमुखेन देसना. वुत्तम्पि चेतं “निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि, पवय्ह पवय्ह, आनन्द, वक्खामि, यो सारो, सो ठस्सती”ति (म. नि. 3.196). ये पन उजुका सिक्खाकामा, तेसं सुविञ्ञेय्यं कत्वा आकङ्खेय्यसुत्तादिसदिसं धम्मं देसेति, “अभिरम, तिस्स, अभिरम, तिस्स, अहमोवादेन अहमनुग्गहेन अहमनुसासनिया”ति (सं. नि. 3.84) च ने समस्सासेति. अयं अनुग्गहमुखेन देसना. अयं पन देवपुत्तो मानत्थद्धो पण्डितमानी, एवं किरस्स अहोसि– अहं ओघं जानामि, तथागतस्स ओघतिण्णभावं जानामि, “इमिना पन कारणेन तिण्णो”ति एत्तकमत्तं न जानामि. इति मय्हं ञातमेव बहु, अप्पं अञ्ञातं, तमहं कथितमत्तमेव जानिस्सामि. किञ्हि नाम तं भगवा वदेय्य, यस्साहं अत्थं न जानेय्यन्ति. अथ सत्था “अयं किलिट्ठवत्थं विय रङ्गजातं अभब्बो इमं मानं अप्पहाय देसनं सम्पटिच्छितुं, माननिग्गहं तावस्स कत्वा पुन नीचचित्तेन पुच्छन्तस्स पकासेस्सामी”ति पटिच्छन्नं कत्वा पञ्हं कथेसि. सोपि निहतमानो अहोसि, सा चस्स निहतमानता उत्तरिपञ्हपुच्छनेनेव वेदितब्बा. तस्स पन पञ्हपुच्छनस्स अयमत्थो– कथं पन त्वं, मारिस, अप्पतिट्ठं अनायूहं ओघमतरि, यथाहं जानामि, एवं मे कथेहीति. अथस्स भगवा कथेन्तो यदास्वाहन्ति-आदिमाह. तत्थ यदा स्वाहन्ति यस्मिं काले अहं. सुकारो निपातमत्तं. यथा च एत्थ, एवं सब्बपदेसु. संसीदामीति पटिच्छन्नं कत्वा अतरन्तो तत्थेव ओसीदामि. निब्बुय्हामीति ठातुं असक्कोन्तो अतिवत्तामि. इति ठाने च वायामे च दोसं दिस्वा अतिट्ठन्तो अवायमन्तो ओघमतरिन्ति एवं भगवता पञ्हो कथितो. देवतायपि पटिविद्धो, न पन पाकटो, तस्स पाकटीकरणत्थं सत्त दुका दस्सिता. किलेसवसेन हि सन्तिट्ठन्तो संसीदति नाम, अभिसङ्खारवसेन आयूहन्तो निब्बुय्हति नाम. तण्हादिट्ठीहि वा सन्तिट्ठन्तो संसीदति नाम, अवसेसकिलेसानञ्चेव अभिसङ्खारानञ्च वसेन आयूहन्तो निब्बुय्हति नाम. तण्हावसेन वा सन्तिट्ठन्तो संसीदति नाम, दिट्ठिवसेन आयूहन्तो निब्बुय्हति नाम. सस्सतदिट्ठिया वा सन्तिट्ठन्तो संसीदति नाम, उच्छेददिट्ठिया आयूहन्तो निब्बुय्हति नाम. ओलीयनाभिनिवेसा हि भवदिट्ठि, अतिधावनाभिनिवेसा विभवदिट्ठि लीनवसेन वा सन्तिट्ठन्तो संसीदति नाम, उद्धच्चवसेन आयूहन्तो निब्बुय्हति नाम. तथा कामसुखल्लिकानुयोगवसेन सन्तिट्ठन्तो संसीदति नाम, अत्तकिलमथानुयोगवसेन आयूहन्तो निब्बुय्हति नाम. सब्बाकुसलाभिसङ्खारवसेन सन्तिट्ठन्तो संसीदति नाम, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहन्तो निब्बुय्हति नाम. वुत्तम्पि चेतं– “सेय्यथापि, चुन्द, ये केचि अकुसला धम्मा, सब्बे ते अधोभागङ्गमनीया, ये केचि कुसला धम्मा, सब्बे ते उपरिभागङ्गमनीया”ति (म. नि. 1.86). इमं पञ्हविस्सज्जनं सुत्वाव देवता सोतापत्तिफले पतिट्ठाय तुट्ठा पसन्ना अत्तनो तुट्ठिञ्च पसादञ्च पकासयन्ती चिरस्सं वताति गाथमाह. तत्थ चिरस्सन्ति चिरस्स कालस्स अच्चयेनाति अत्थो. अयं किर देवता कस्सपसम्मासम्बुद्धं दिस्वा तस्स परिनिब्बानतो पट्ठाय अन्तरा अञ्ञं बुद्धं न दिट्ठपुब्बा, तस्मा अज्ज भगवन्तं दिस्वा एवमाह. किं पनिमाय देवताय इतो पुब्बे सत्था न दिट्ठपुब्बोति. दिट्ठपुब्बो वा होतु अदिट्ठपुब्बो वा, दस्सनं उपादाय एवं वत्तुं वट्टति. ब्राह्मणन्ति बाहितपापं खीणासवब्राह्मणं. परिनिब्बुतन्ति किलेसनिब्बानेन निब्बुतं. लोकेति सत्तलोके. विसत्तिकन्ति रूपादीसु आरम्मणेसु आसत्तविसत्ततादीहि कारणेहि विसत्तिका वुच्चति तण्हा, तं विसत्तिकं अप्पतिट्ठमानं अनायूहमानं तिण्णं नित्तिण्णं उत्तिण्णं चिरस्सं वत खीणासवब्राह्मणं पस्सामीति अत्थो. समनुञ्ञो सत्था अहोसीति तस्सा देवताय वचनं चित्तेनेव समनुमोदि, एकज्झासयो अहोसि. अन्तरधायीति अभिसङ्खतकायं जहित्वा अत्तनो पकति-उपादिण्णककायस्मिंयेव ठत्वा लद्धासा लद्धपतिट्ठा हुत्वा दसबलं गन्धेहि च मालेहि च पूजेत्वा अत्तनो भवनंयेव अगमासीति.
ओघतरणसुत्तवण्णना निट्ठिता.