“विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;
एवं मे सुतमिच्चेवं, वदं गोतमसावको”ति.
एकन्ति गणनपरिच्छेदनिद्देसो. समयन्ति परिच्छिन्ननिद्देसो. एकं समयन्ति अनियमितपरिदीपनं. तत्थ समयसद्दो–
“समवाये खणे काले, समूहे हेतुदिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सति”.
तथा हिस्स “अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया”ति एवमादीसु (दी. नि. 1.447) समवायो अत्थो. “एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया”ति-आदीसु (a. नि. 8.29) खणो. “उण्हसमयो परिळाहसमयो”ति-आदीसु (पाचि. 358) कालो. “महासमयो पवनस्मिन्”ति-आदीसु (दी. नि. 2.332) समूहो. “समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि, भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति– ‘भद्दालि, नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते भद्दालि, समयो अप्पटिविद्धो अहोसी”ति-आदीसु (म. नि. 2.135) हेतु. “तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती”ति-आदीसु (म. नि. 2.260) दिट्ठि.
“दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती”ति.–
आदीसु (सं. नि. 1.129) पटिलाभो. “सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा”ति-आदीसु (म. नि. 1.28) पहानं. “दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो”ति-आदीसु (पटि. म. 2.8) पटिवेधो. इध पनस्स कालो अत्थो. तेन संवच्छर-उतु-मासड्ढमास-रत्ति-दिव-पुब्बण्ह-मज्झन्हिक-सायन्ह-पठममज्झिमपच्छिमयाम-मुहुत्तादीसु कालप्पभेदभूतेसु समयेसु एकं समयन्ति दीपेति.
तत्थ किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यस्मिं यस्मिं संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बं तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय. यस्मा पन “एवं मे सुतं असुकसंवच्छरे असुक-उतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा”ति एवं वुत्ते न सक्का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा “एकं समयन्”ति आह. ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोति एवमादयो भगवतो देवमनुस्सेसु अतिविय सुप्पकासा अनेककालप्पभेदा एव समया. तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति. यो चायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितपटिपत्तिसमयेसु परहितपटिपत्तिसमयो सन्निपतितानं करणीयद्वयसमयेसु धम्मिकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसुपि समयेसु अञ्ञतरं सन्धाय “एकं समयन्”ति आह. कस्मा पनेत्थ यथा अभिधम्मे “यस्मिं समये कामावचरन्”ति च इतो अञ्ञेसु सुत्तपदेसु “यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेही”ति च भुम्मवचनेन निद्देसो कतो, विनये च “तेन समयेन बुद्धो भगवा”ति करणवचनेन, तथा अकत्वा “एकं समयन्”ति उपयोगवचनेन निद्देसो कतोति. तत्थ तथा, इध च अञ्ञथा अत्थसम्भवतो. तत्थ हि अभिधम्मे इतो अञ्ञेसु सुत्तपदेसु च अधिकरणत्थो भावेनभावलक्खणत्थो च सम्भवति. अधिकरणञ्हि कालत्थो समूहत्थो च समयो, तत्थ वुत्तानं फस्सादिधम्मानं खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खीयति. तस्मा तदत्थजोतनत्थं तत्थ भुम्मवचननिद्देसो कतो. विनये च हेतु-अत्थो करणत्थो च सम्भवति. यो हि सो सिक्खापदपञ्ञत्तिसमयो सारिपुत्तादीहिपि दुब्बिञ्ञेय्यो, तेन समयेन हेतुभूतेन करणभूतेन च सिक्खापदानि पञ्ञापयन्तो सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो भगवा तत्थ तत्थ विहासि. तस्मा तदत्थजोतनत्थं तत्थ करणवचनेन निद्देसो कतो. इध पन अञ्ञस्मिं च एवंजातिके अच्चन्तसंयोगत्थो सम्भवति. यञ्हि समयं भगवा इमं अञ्ञं वा सुत्तन्तं देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि. तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति. तेनेतं वुच्चति–
“तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च;
अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा”ति.
पोराणा पन वण्णयन्ति– “तस्मिं समये”ति वा “तेन समयेना”ति वा “एकं समयन्”ति वा अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेव अत्थोति. तस्मा “एकं समयन्”ति वुत्तेपि “एकस्मिं समये”ति अत्थो वेदितब्बो. भगवाति गरु. गरुं हि लोके “भगवा”ति वदन्ति. अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा “भगवा”ति वेदितब्बो. पोराणेहिपि वुत्तं–
“भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;
गरु गारवयुत्तो सो, भगवा तेन वुच्चती”ति. (विसुद्धि. 1.142).
अपिच–
“भग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो”ति.–
इमिस्सा गाथाय वसेनस्स पदस्स वित्थारतो अत्थो वेदितब्बो. सो च विसुद्धिमग्गे (विसुद्धि. 1.144) बुद्धानुस्सतिनिद्देसे वुत्तोयेव.
एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं धम्मं दस्सेन्तो भगवतो धम्मसरीरं पच्चक्खं करोति. तेन “नयिदं अतिक्कन्तसत्थुकं पावचनं, अयं वो सत्था”ति सत्थु अदस्सनेन उक्कण्ठितं जनं समस्सासेति. एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं साधेति. तेन “एवंविधस्स नाम अरियधम्मस्स देसको दसबलधरो वजिरसङ्घातसमानकायो सोपि भगवा परिनिब्बुतो, केन अञ्ञेन जीविते आसा जनेतब्बा”ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति. एवन्ति च भणन्तो देसनासम्पत्तिं निद्दिसति. मे सुतन्ति सावकसम्पत्तिं. एकं समयन्ति कालसम्पत्तिं. भगवाति देसकसम्पत्तिं. सावत्थियन्ति एवंनामके नगरे. समीपत्थे चेतं भुम्मवचनं. विहरतीति अविसेसेन इरियापथदिब्बब्रह्म-अरियविहारेसु अञ्ञतरविहारसमङ्गीपरिदीपनमेतं. इध पन ठानगमननिसज्जासयनप्पभेदेसु इरियापथेसु अञ्ञतर-इरियापथसमायोगपरिदीपनं तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा विहरतिच्चेव वेदितब्बो. सो हि एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा “विहरती”ति वुच्चति. जेतवनेति जेतस्स राजकुमारस्स वने. तञ्हि तेन रोपितं संवड्ढितं परिपालितं अहोसि, तस्मा “जेतवनन्”ति सङ्खं गतं. तस्मिं जेतवने. अनाथपिण्डिकस्स आरामेति अनाथपिण्डिकेन गहपतिना चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यातितत्ता “अनाथपिण्डिकस्स आरामो”ति सङ्खं गते आरामे. अयमेत्थ सङ्खेपो, वित्थारो पन पपञ्चसूदनिया मज्झिमट्ठकथाय सब्बासवसुत्तवण्णनायं (म. नि. अट्ठ. 1.14) वुत्तो. तत्थ सिया– यदि ताव भगवा सावत्थियं विहरति, “जेतवने”ति न वत्तब्बं. अथ तत्थ विहरति, “सावत्थियन्”ति न वत्तब्बं. न हि सक्का उभयत्थ एकं समयं विहरितुन्ति. न खो पनेतं एवं दट्ठब्बं. ननु अवोचुम्ह “समीपत्थे भुम्मवचनन्”ति. तस्मा यथा गङ्गायमुनादीनं समीपे गोयूथानि चरन्तानि “गङ्गायं चरन्ति, यमुनायं चरन्ती”ति वुच्चति, एवमिधापि यदिदं सावत्थिया समीपे जेतवनं, तत्थ विहरन्तो वुच्चति “सावत्थियं विहरति जेतवने”ति. गोचरगामनिदस्सनत्थं हिस्स सावत्थिवचनं, पब्बजितानुरूपनिवासट्ठाननिदस्सनत्थं सेसवचनं. अञ्ञतरा देवताति नामगोत्तवसेन अपाकटा एका देवताति अत्थो. “अभिजानाति नो, भन्ते, भगवा अहु ञातञ्ञतरस्स महेसक्खस्स यक्खस्स संखित्तेन तण्हासङ्खयविमुत्तिं भासिता”ति एत्थ पन अभिञ्ञातो सक्कोपि देवराजा “अञ्ञतरो”ति वुत्तो. “देवता”ति च इदं देवानम्पि देवधीतानम्पि साधारणवचनं. इमस्मिं पनत्थे देवो अधिप्पेतो, सो च खो रूपावचरानं देवानं अञ्ञतरो. अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्त-सद्दो खयसुन्दराभिरूप-अब्भानुमोदनादीसु दिस्सति तत्थ “अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्”ति एवमादीसु (a. नि. 8.20; चूळव. 383) खये दिस्सति. “अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा”ति एवमादीसु (a. नि. 4.100) सुन्दरे.
“को मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा”ति.–
एवमादीसु (वि. व. 857) अभिरूपे. “अभिक्कन्तं भो गोतम, अभिक्कन्तं भो गोतमा”ति एवमादीसु (पारा. 15) अब्भानुमोदने. इध पन खये. तेन अभिक्कन्ताय रत्तिया, परिक्खीणाय रत्तियाति वुत्तं होति. तत्थायं देवपुत्तो मज्झिमयामसमनन्तरे आगतोति वेदितब्बो. नियामो हि किरेस देवतानं यदिदं बुद्धानं वा बुद्धसावकानं वा उपट्ठानं आगच्छन्ता मज्झिमयामसमनन्तरेयेव आगच्छन्ति.
अभिक्कन्तवण्णाति इध अभिक्कन्त-सद्दो अभिरूपे, वण्ण-सद्दो पन छविथुति-कुलवग्ग-कारण-सण्ठानप्पमाण-रूपायतनादीसु दिस्सति. तत्थ “सुवण्णवण्णोसि भगवा”ति एवमादीसु (सु. नि. 553) छविया. “कदा सञ्ञूळ्हा पन ते, गहपति, इमे समणस्स वण्णा”ति एवमादीसु (म. नि. 2.77) थुतियं. “चत्तारोमे, भो गोतम, वण्णा”ति एवमादीसु (दी. नि. 3.115) कुलवग्गे. “अथ केन नु वण्णेन, गन्धथेनोति वुच्चती”ति एवमादीसु (सं. नि. 1.234) कारणे. “महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा”ति एवमादीसु (सं. नि. 1.138) सण्ठाने. “तयो पत्तस्स वण्णा”ति एवमादीसु (पारा. 602) पमाणे. “वण्णो गन्धो रसो ओजा”ति एवमादीसु रूपायतने. सो इध छविया दट्ठब्बो. तेन अभिक्कन्तवण्णा अभिरूपच्छवि, इट्ठवण्णा मनापवण्णाति वुत्तं होति. देवता हि मनुस्सलोकं आगच्छमाना पकतिवण्णं पकति-इद्धिं जहित्वा ओळारिकं अत्तभावं कत्वा अतिरेकवण्णं अतिरेक-इद्धिं मापेत्वा नटसमज्जादीनि गच्छन्ता मनुस्सा विय अभिसङ्खतेन कायेन आगच्छन्ति. तत्थ कामावचरा अनभिसङ्खतेनपि आगन्तुं सक्कोन्ति, रूपावचरा पन न सक्कोन्ति. तेसञ्हि अतिसुखुमो अत्तभावो, न तेन इरियापथकप्पनं होति. तस्मा अयं देवपुत्तो अभिसङ्खतेनेव आगतो. तेन वुत्तं “अभिक्कन्तवण्णा”ति. केवलकप्पन्ति एत्थ केवल-सद्दो अनवसेस-येभुय्याब्यामिस्सानतिरेकदळ्हत्थविसंयोगादि-अनेकत्थो. तथा हिस्स “केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियन्”ति एवमादीसु (पारा. 1) अनवसेसत्थमत्थो. “केवलकप्पा च अङ्गमगधा पहूतं खादनीयभोजनीयं आदाय उपसङ्कमिस्सन्ती”ति एवमादीसु (महाव. 43) येभुय्यता. “केवलस्स दुक्खक्खन्धस्स समुदयो होती”ति एवमादीसु (विभ. 225) अब्यामिस्सता. “केवलं सद्धामत्तकं नून अयमायस्मा”ति एवमादीसु (महाव. 244) अनतिरेकता. “आयस्मतो, भन्ते, अनुरुद्धस्स बाहियो नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो”ति एवमादीसु (a. नि. 4.243) दळ्हत्थता. “केवली वुसितवा उत्तमपुरिसोति वुच्चती”ति एवमादीसु (सं. नि. 3.57) विसंयोगो अत्थो. इध पनस्स अनवसेसत्थो अधिप्पेतो.