1. देवतासंयुत्तं
1. नळवग्गो
1. ओघतरणसुत्तवण्णना
तत्थ संयुत्तागमो नाम सगाथावग्गो, निदानवग्गो, खन्धकवग्गो, सळायतनवग्गो, महावग्गोति पञ्चवग्गो होति. सुत्ततो–
“सत्त सुत्तसहस्सानि, सत्त सुत्तसतानि च;
द्वासट्ठि चेव सुत्तानि, एसो संयुत्तसङ्गहो”.
भाणवारतो भाणवारसतं होति. तस्स वग्गेसु सगाथावग्गो आदि, सुत्तेसु ओघतरणसुत्तं. तस्सापि “एवं मे सुतन्”ति-आदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादि. सा पनेसा पठममहासङ्गीति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय आदिम्हि वित्थारिता, तस्मा सा तत्थ वित्थारितनयेनेव वेदितब्बा. 1. यं पनेतं “एवं मे सुतन्”ति-आदिकं निदानं, तत्थ एवन्ति निपातपदं. मेति-आदीनि नामपदानि. सावत्थियं विहरतीति एत्थ वीति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिना ताव नयेन पदविभागो वेदितब्बो. अत्थतो पन एवंसद्दो ताव उपमूपदेस-सम्पहंसन-गरहण-वचनसम्पटिग्गहाकारनिदस्सनावधारणादि-अनेकत्थप्पभेदो. तथा हेस– “एवं जातेन मच्चेन, कत्तब्बं कुसलं बहुन्”ति (ध. प. 53) एवमादीसु उपमायं आगतो. “एवं ते अभिक्कमितब्बं एवं ते पटिक्कमितब्बन्”ति-आदीसु (a. नि. 4.122) उपदेसे. “एवमेतं भगवा, एवमेतं सुगता”ति-आदीसु (a. नि. 3.66) सम्पहंसने. “एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणकस्स वण्णं भासती”ति-आदीसु (सं. नि. 1.187) गरहणे. “एवं, भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसुन्”ति-आदीसु (म. नि. 1.1) वचनसम्पटिग्गहे. “एवं ब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामी”ति-आदीसु (म. नि. 1.398) आकारे “एहि त्वं माणवक, येन समणो आनन्दो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन समणं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ– ‘सुभो माणवो तोदेय्यपुत्तो भवन्तं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति. एवञ्च वदेहि– ‘साधु किर भवं आनन्दो येन सुभस्स माणवस्स तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं उपादाया’ति”आदीसु (दी. नि. 1.445) निदस्सने. “तं किं मञ्ञथ कालामा, इमे धम्मा कुसला वा अकुसला वाति? अकुसला, भन्ते. सावज्जा वा अनवज्जा वाति? सावज्जा, भन्ते. विञ्ञुगरहिता वा विञ्ञुप्पसत्था वाति? विञ्ञुगरहिता, भन्ते. समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति वा नो वा, कथं वो एत्थ होतीति? समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होती”ति-आदीसु (a. नि. 3.66) अवधारणे. स्वायमिध आकारनिदस्सनावधारणेसु दट्ठब्बो. तत्थ आकारत्थेन एवंसद्देन एतमत्थं दीपेति– नानानयनिपुणं अनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसना पटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं? सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति. निदस्सनत्थेन– “नाहं सयम्भू, न मया इदं सच्छिकतन्”ति अत्तानं परिमोचेन्तो– “एवं मे सुतं, मयापि एवं सुतन्”ति इदानि वत्तब्बं सकलसुत्तं निदस्सेति. अवधारणत्थेन– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो”ति (a. नि. 1.220-223) एवं भगवता– “आयस्मा आनन्दो अत्थकुसलो धम्मकुसलो ब्यञ्जनकुसलो निरुत्तिकुसलो पुब्बापरकुसलो”ति (a. नि. 5.169) एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकामतं जनेति– “एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव न अञ्ञथा दट्ठब्बन्”ति. मेसद्दो तीसु अत्थेसु दिस्सति. तथा हिस्स– “गाथाभिगीतं मे अभोजनेय्यन्”ति-आदीसु (सु. नि. 81) मयाति अत्थो. “साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू ति-आदीसु (सं. नि. 4.88) मय्हन्ति अत्थो. “धम्मदायादा मे, भिक्खवे, भवथा”ति-आदीसु (म. नि. 1.29) ममाति अत्थो. इध पन “मया सुतन्”ति च “मम सुतन्”ति च अत्थद्वये युज्जति. सुतन्ति अयं सुतसद्दो स-उपसग्गो अनुपसग्गो च गमन-विस्सुत-किलिन्न-उपचितानुयोग-सोतविञ्ञेय्य-सोतद्वारानुसारविञ्ञातादि-अनेकत्थप्पभेदो. तथा हिस्स– “सेनाय पसुतो”ति-आदीसु गच्छन्तोति अत्थो. “सुतधम्मस्स पस्सतो”ति-आदीसु (उदा. 11) विस्सुतधम्मस्साति अत्थो. “अवस्सुता अवस्सुतस्सा”ति-आदीसु (पाचि. 657) किलिन्नाकिलिन्नस्साति अत्थो. “तुम्हेहि पुञ्ञं पसुतं अनप्पकन्”ति-आदीसु (खु. पा. 7.12) उपचितन्ति अत्थो. “ये झानपसुता धीरा”ति-आदीसु (ध. प. 181) झानानुयुत्ताति अत्थो. “दिट्ठं सुतं मुतन्”ति-आदीसु (म. नि. 1.241) सोतविञ्ञेय्यन्ति अत्थो. “सुतधरो सुतसन्निचयो”ति-आदीसु (म. नि. 1.339) सोतद्वारानुसारविञ्ञातधरोति अत्थो. इध पनस्स सोतद्वारानुसारेन उपधारितन्ति वा उपधारणन्ति वा अत्थो. मे-सद्दस्स हि मयाति अत्थे सति– “एवं मया सुतं, सोतद्वारानुसारेन उपधारितन्”ति युज्जति. ममाति अत्थे सति– “एवं मम सुतं, सोतद्वारानुसारेन उपधारणन्”ति युज्जति. एवमेतेसु तीसु पदेसु एवन्ति सोतविञ्ञाणादिविञ्ञाणकिच्चनिदस्सनं. मेति वुत्तविञ्ञाणसमङ्गिपुग्गलनिदस्सनं. सुतन्ति अस्सवनभावपटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं. तथा एवन्ति तस्स सोतद्वारानुसारेन पवत्ताय विञ्ञाणवीथिया नानप्पकारेन आरम्मणे पवत्तिभावप्पकासनं. मेति अत्तप्पकासनं. सुतन्ति धम्मप्पकासनं. अयञ्हेत्थ सङ्खेपो– “नानप्पकारेन आरम्मणे पवत्ताय विञ्ञाणवीथिया मया न अञ्ञं कतं, इदं पन कतं, अयं धम्मो सुतो”ति. तथा एवन्ति निद्दिसितब्बप्पकासनं. मेति पुग्गलप्पकासनं. सुतन्ति पुग्गलकिच्चप्पकासनं. इदं वुत्तं होति– “यं सुत्तं निद्दिसिस्सामि, तं मया एवं सुतन्”ति. तथा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनगहणं होति, तस्स नानाकारनिद्देसो एवन्ति हि अयं आकारपञ्ञत्ति. मेति कत्तुनिद्देसो. सुतन्ति विसयनिद्देसो. एत्तावता नानाकारप्पवत्तेन चित्तसन्तानेन तंसमङ्गिनो कत्तुविसये गहणसन्निट्ठानं कतं होति. अथ वा एवन्ति पुग्गलकिच्चनिद्देसो. सुतन्ति विञ्ञाणकिच्चनिद्देसो. मेति उभयकिच्चयुत्तपुग्गलनिद्देसो. अयं पनेत्थ सङ्खेपो– “मया सवनकिच्चविञ्ञाणसमङ्गिना पुग्गलेन विञ्ञाणवसेन लद्धसवनकिच्चवोहारेन सुतन्”ति. तत्थ एवन्ति च मेति च सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ति. किञ्हेत्थ तं परमत्थतो अत्थि, यं एवन्ति वा मेति वा निद्देसं लभेथ. सुतन्ति विज्जमानपञ्ञत्ति. यञ्हि तं एत्थ सोतेन उपलद्धं, तं परमत्थतो विज्जमानन्ति. तथा एवन्ति च मेति च तं तं उपादाय वत्तब्बतो उपादापञ्ञत्ति. सुतन्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्ञत्ति. एत्थ च एवन्ति वचनेन असम्मोहं दीपेति. न हि सम्मूळ्हो नानप्पकारपटिवेधसमत्थो होति. सुतन्ति वचनेन सुतस्स असम्मोसं दीपेति. यस्स हि सुतं सम्मुट्ठं होति, न सो कालन्तरेन मया सुतन्ति पटिजानाति. इच्चस्स असम्मोहेन पञ्ञासिद्धि, असम्मोसेन पन सतिसिद्धि. तत्थ पञ्ञापुब्बङ्गमाय सतिया ब्यञ्जनावधारणसमत्थता, सतिपुब्बङ्गमाय पञ्ञाय अत्थपटिवेधसमत्थता तदुभयसमत्थतायोगेन अत्थब्यञ्जनसम्पन्नस्स धम्मकोसस्स अनुपालनसमत्थतो धम्मभण्डागारिकत्तसिद्धि. अपरो नयो– एवन्ति वचनेन योनिसो मनसिकारं दीपेति, अयोनिसो मनसिकरोतो हि नानप्पकारपटिवेधाभावतो. सुतन्ति वचनेन अविक्खेपं दीपेति विक्खित्तचित्तस्स सवनाभावतो. तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि “न मया सुतं, पुन भणथा”ति भणति. योनिसो मनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे च कतपुञ्ञतं साधेति, सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा तदभावतो. अविक्खेपेन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च साधेति. न हि विक्खित्तचित्तो सोतुं सक्कोति, न च सप्पुरिसे अनुपनिस्सयमानस्स सवनं अत्थीति. अपरो नयो– यस्मा “एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो”ति वुत्तं, सो च एवं भद्दको आकारो न सम्मा अप्पणिहितत्तनो पुब्बे अकतपुञ्ञस्स वा होति, तस्मा एवन्ति इमिना भद्दकेन आकारेन पच्छिमचक्कद्वयसम्पत्तिमत्तनो दीपेति. सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिं. न हि अप्पतिरूपदेसे वसतो सप्पुरिसूपनिस्सयविरहितस्स वा सवनं अत्थि. इच्चस्स पच्छिमचक्कद्वयसिद्धिया आसयसुद्धि सिद्धा होति, पुरिमचक्कद्वयसिद्धिया पयोगसुद्धि, ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पयोगसुद्धिया आगमब्यत्तिसिद्धि. इति पयोगासयसुद्धस्स आगमाधिगमसम्पन्नस्स वचनं अरुणुग्गं विय सूरियस्स उदयतो, योनिसो मनसिकारो विय च कुसलकम्मस्स, अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो एवं मे सुतन्ति-आदिमाह. अपरो नयो– एवन्ति इमिना नानप्पकारपटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति. सुतन्ति इमिना सोतब्बभेदपटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावं. एवन्ति च इदं योनिसो मनसिकारदीपकवचनं भासमानो– “एते मया धम्मा मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा”ति दीपेति. सुतन्ति इदं सवनयोगदीपकवचनं भासमानो– “बहू मया धम्मा सुता धाता वचसा परिचिता”ति दीपेति. तदुभयेनपि अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति. अत्थब्यञ्जनपरिपुण्णञ्हि धम्मं आदरेन अस्सुणन्तो महता हिता परिबाहिरो होतीति आदरं जनेत्वा सक्कच्चं धम्मो सोतब्बोति. एवं मे सुतन्ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमिं अतिक्कमति, सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्कमति. तथा असद्धम्मा चित्तं वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति. “केवलं सुतमेवेतं मया, तस्सेव पन भगवतो वचनन्”ति दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति. अपिच “एवं मे सुतन्”ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमवचनं विवरन्तो– “सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स वचनं, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कत्तब्बा”ति सब्बदेवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेतीति. तेनेतं वुच्चति–