अथ खो निगण्ठो नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं येन उपालिस्स गहपतिस्स निवेसनं तेनुपसङ्कमि. अद्दसा खो दोवारिको निगण्ठं नाटपुत्तं दूरतोव आगच्छन्तं. दिस्वान निगण्ठं नाटपुत्तं एतदवोच– “तिट्ठ, भन्ते, मा पाविसि. अज्जतग्गे उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो. आवटं द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं. सचे ते, भन्ते, पिण्डकेन अत्थो, एत्थेव तिट्ठ, एत्थेव ते आहरिस्सन्ती”ति. “तेन हि, सम्म दोवारिक, येन उपालि गहपति तेनुपसङ्कम; उपसङ्कमित्वा उपालिं गहपतिं एवं वदेहि– ‘निगण्ठो, भन्ते, नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं बहिद्वारकोट्ठके ठितो; सो ते दस्सनकामो”’ति. “एवं, भन्ते”ति खो दोवारिको निगण्ठस्स नाटपुत्तस्स पटिस्सुत्वा येन उपालि गहपति तेनुपसङ्कमि; उपसङ्कमित्वा उपालिं गहपतिं एतदवोच– “निगण्ठो, भन्ते, नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं बहिद्वारकोट्ठके ठितो; सो ते दस्सनकामो”ति. “तेन हि, सम्म दोवारिक, मज्झिमाय द्वारसालाय आसनानि पञ्ञपेही”ति. “एवं, भन्ते”ति खो दोवारिको उपालिस्स गहपतिस्स पटिस्सुत्वा मज्झिमाय द्वारसालाय आसनानि पञ्ञपेत्वा येन उपालि गहपति तेनुपसङ्कमि; उपसङ्कमित्वा उपालिं गहपतिं एतदवोच– “पञ्ञत्तानि खो, भन्ते, मज्झिमाय द्वारसालाय आसनानि. यस्सदानि कालं मञ्ञसी”ति.
73. अथ खो उपालि गहपति येन मज्झिमा द्वारसाला तेनुपसङ्कमि; उपसङ्कमित्वा यं तत्थ आसनं अग्गञ्च सेट्ठञ्च उत्तमञ्च पणीतञ्च तत्थ सामं निसीदित्वा दोवारिकं आमन्तेसि “तेन हि, सम्म दोवारिक, येन निगण्ठो नाटपुत्तो तेनुपसङ्कम; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एवं वदेहि– ‘उपालि, भन्ते, गहपति एवमाह– पविस किर, भन्ते, सचे आकङ्खसी”’ति. “एवं, भन्ते”ति खो दोवारिको उपालिस्स गहपतिस्स पटिस्सुत्वा येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच– “उपालि, भन्ते, गहपति एवमाह– ‘पविस किर, भन्ते, सचे आकङ्खसी”’ति. अथ खो निगण्ठो नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं येन मज्झिमा द्वारसाला तेनुपसङ्कमि. अथ खो उपालि गहपति– यं सुदं पुब्बे यतो पस्सति निगण्ठं नाटपुत्तं दूरतोव आगच्छन्तं दिस्वान ततो पच्चुग्गन्त्वा यं तत्थ आसनं अग्गञ्च सेट्ठञ्च उत्तमञ्च पणीतञ्च तं उत्तरासङ्गेन सम्मज्जित्वा [पमज्जित्वा (सी. पी.)] परिग्गहेत्वा निसीदापेति सो– दानि यं तत्थ आसनं अग्गञ्च सेट्ठञ्च उत्तमञ्च पणीतञ्च तत्थ सामं निसीदित्वा निगण्ठं नाटपुत्तं एतदवोच– “संविज्जन्ति खो, भन्ते, आसनानि; सचे आकङ्खसि, निसीदा”ति. एवं वुत्ते, निगण्ठो नाटपुत्तो उपालिं गहपतिं एतदवोच– “उम्मत्तोसि त्वं, गहपति, दत्तोसि त्वं, गहपति! ‘गच्छामहं, भन्ते, समणस्स गोतमस्स वादं आरोपेस्सामी’ति गन्त्वा महतासि वादसङ्घाटेन पटिमुक्को आगतो. सेय्यथापि, गहपति, पुरिसो अण्डहारको गन्त्वा उब्भतेहि अण्डेहि आगच्छेय्य, सेय्यथा वा पन गहपति पुरिसो अक्खिकहारको गन्त्वा उब्भतेहि अक्खीहि आगच्छेय्य; एवमेव खो त्वं, गहपति, ‘गच्छामहं, भन्ते, समणस्स गोतमस्स वादं आरोपेस्सामी’ति गन्त्वा महतासि वादसङ्घाटेन पटिमुक्को आगतो. आवट्टोसि खो त्वं, गहपति, समणेन गोतमेन आवट्टनिया मायाया”ति.
74. “भद्दिका, भन्ते, आवट्टनी माया; कल्याणी, भन्ते, आवट्टनी माया; पिया मे, भन्ते, ञातिसालोहिता इमाय आवट्टनिया आवट्टेय्युं; पियानम्पि मे अस्स ञातिसालोहितानं दीघरत्तं हिताय सुखाय; सब्बे चेपि, भन्ते, खत्तिया इमाय आवट्टनिया आवट्टेय्युं; सब्बेसानम्पिस्स खत्तियानं दीघरत्तं हिताय सुखाय; सब्बे चेपि, भन्ते, ब्राह्मणा…पे… वेस्सा…पे… सुद्दा इमाय आवट्टनिया आवट्टेय्युं; सब्बेसानम्पिस्स सुद्दानं दीघरत्तं हिताय सुखाय; सदेवको चेपि, भन्ते, लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा इमाय आवट्टनिया आवट्टेय्युं; सदेवकस्सपिस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दीघरत्तं हिताय सुखायाति. तेन हि, भन्ते, उपमं ते करिस्सामि. उपमाय पिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति.
75. “भूतपुब्बं भन्ते, अञ्ञतरस्स ब्राह्मणस्स जिण्णस्स वुड्ढस्स महल्लकस्स दहरा माणविका पजापती अहोसि गब्भिनी उपविजञ्ञा. अथ खो, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच– ‘गच्छ त्वं, ब्राह्मण, आपणा मक्कटच्छापकं किणित्वा आनेहि, यो मे कुमारकस्स कीळापनको भविस्सती’ति. एवं वुत्ते, सो ब्राह्मणो तं माणविकं एतदवोच– ‘आगमेहि ताव, भोति, याव विजायति. सचे त्वं, भोति, कुमारकं विजायिस्ससि, तस्सा ते अहं आपणा मक्कटच्छापकं किणित्वा आनेस्सामि, यो ते कुमारकस्स कीळापनको भविस्सति. सचे पन त्वं, भोति, कुमारिकं विजायिस्ससि, तस्सा ते अहं आपणा मक्कटच्छापिकं किणित्वा आनेस्सामि, या ते कुमारिकाय कीळापनिका भविस्सती’ति. दुतियम्पि खो, भन्ते, सा माणविका…पे… ततियम्पि खो, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच– ‘गच्छ त्वं, ब्राह्मण, आपणा मक्कटच्छापकं किणित्वा आनेहि, यो मे कुमारकस्स कीळापनको भविस्सती’ति. अथ खो, भन्ते, सो ब्राह्मणो तस्सा माणविकाय सारत्तो पटिबद्धचित्तो आपणा मक्कटच्छापकं किणित्वा आनेत्वा तं माणविकं एतदवोच– ‘अयं ते, भोति, आपणा मक्कटच्छापको किणित्वा आनीतो, यो ते कुमारकस्स कीळापनको भविस्सती’ति. एवं वुत्ते, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच– ‘गच्छ त्वं, ब्राह्मण, इमं मक्कटच्छापकं आदाय येन रत्तपाणि रजतपुत्तो तेनुपसङ्कम; उपसङ्कमित्वा रत्तपाणिं रजकपुत्तं एवं वदेहि– इच्छामहं, सम्म रत्तपाणि, इमं मक्कटच्छापकं पीतावलेपनं नाम रङ्गजातं रजितं आकोटितपच्चाकोटितं उभतोभागविमट्ठन्’ति.
“अथ खो, भन्ते, सो ब्राह्मणो तस्सा माणविकाय सारत्तो पटिबद्धचित्तो तं मक्कटच्छापकं आदाय येन रत्तपाणि रजकपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा रत्तपाणिं रजकपुत्तं एतदवोच– ‘इच्छामहं, सम्म रत्तपाणि, इमं मक्कटच्छापकं पीतावलेपनं नाम रङ्गजातं रजितं आकोटितपच्चाकोटितं उभतोभागविमट्ठन्’ति. एवं वुत्ते, भन्ते, रत्तपाणि रजकपुत्तो तं ब्राह्मणं एतदवोच– ‘अयं खो ते, मक्कटच्छापको रङ्गक्खमो हि खो, नो आकोटनक्खमो नो विमज्जनक्खमो’ति. एवमेव खो, भन्ते, बालानं निगण्ठानं वादो रङ्गक्खमो हि खो बालानं नो पण्डितानं, नो अनुयोगक्खमो, नो विमज्जनक्खमो. अथ खो, भन्ते, सो ब्राह्मणो अपरेन समयेन नवं दुस्सयुगं आदाय येन रत्तपाणि रजकपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा रत्तपाणिं रजकपुत्तं एतदवोच– ‘इच्छामहं, सम्म रत्तपाणि, इमं नवं दुस्सयुगं पीतावलेपनं नाम रङ्गजातं रजितं आकोटितपच्चाकोटितं उभतोभागविमट्ठन्’ति. एवं वुत्ते, भन्ते, रत्तपाणि रजकपुत्तो तं ब्राह्मणं एतदवोच– ‘इदं खो ते, भन्ते, नवं दुस्सयुगं रङ्गक्खमञ्चेव आकोटनक्खमञ्च विमज्जनक्खमञ्चा’ति. एवमेव खो, भन्ते, तस्स भगवतो वादो अरहतो सम्मासम्बुद्धस्स रङ्गक्खमो चेव पण्डितानं नो बालानं, अनुयोगक्खमो च विमज्जनक्खमो चा”ति.
“सराजिका खो, गहपति, परिसा एवं जानाति– ‘उपालि गहपति निगण्ठस्स नाटपुत्तस्स सावको’ति. कस्स तं, गहपति, सावकं धारेमा”ति? एवं वुत्ते, उपालि गहपति उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा निगण्ठं नाटपुत्तं एतदवोच– “तेन हि, भन्ते, सुणोहि यस्साहं सावको”ति–
76. “धीरस्स विगतमोहस्स, पभिन्नखीलस्स विजितविजयस्स;
अनीघस्स सुसमचित्तस्स, वुद्धसीलस्स साधुपञ्ञस्स;
वेसमन्तरस्स [वेस्सन्तरस्स (सी. पी.)] विमलस्स, भगवतो तस्स सावकोहमस्मि.
“अकथंकथिस्स तुसितस्स, वन्तलोकामिसस्स मुदितस्स;
कतसमणस्स मनुजस्स, अन्तिमसारीरस्स नरस्स;
अनोपमस्स विरजस्स, भगवतो तस्स सावकोहमस्मि.
“असंसयस्स कुसलस्स, वेनयिकस्स सारथिवरस्स;
अनुत्तरस्स रुचिरधम्मस्स, निक्कङ्खस्स पभासकस्स [पभासकरस्स (सी. स्या. पी.)];
मानच्छिदस्स वीरस्स, भगवतो तस्स सावकोहमस्मि.
“निसभस्स अप्पमेय्यस्स, गम्भीरस्स मोनपत्तस्स;
खेमङ्करस्स वेदस्स, धम्मट्ठस्स संवुतत्तस्स;
सङ्गातिगस्स मुत्तस्स, भगवतो तस्स सावकोहमस्मि.
“नागस्स पन्तसेनस्स, खीणसंयोजनस्स मुत्तस्स;
पटिमन्तकस्स [पटिमन्तस्स (क.)] धोनस्स, पन्नधजस्स वीतरागस्स;
दन्तस्स निप्पपञ्चस्स, भगवतो तस्स सावकोहमस्मि.
“Isisattamassa akuhassa, tevijjassa brahmapattassa;
न्हातकस्स [नहातकस्स (सी. स्या. पी.)] पदकस्स, पस्सद्धस्स विदितवेदस्स;
पुरिन्ददस्स सक्कस्स, भगवतो तस्स सावकोहमस्मि.
“अरियस्स भावितत्तस्स, पत्तिपत्तस्स वेय्याकरणस्स;
satimato vipassissa, anabhinatassa no apanatassa;
अनेजस्स वसिप्पत्तस्स, भगवतो तस्स सावकोहमस्मि
“समुग्गतस्स [सम्मग्गतस्स (सी. स्या. पी.)] झायिस्स, अननुगतन्तरस्स सुद्धस्स;
असितस्स हितस्स [अप्पहीनस्स (सी. पी.), अप्पभीतस्स (स्या.)], पविवित्तस्स अग्गप्पत्तस्स;
तिण्णस्स तारयन्तस्स, भगवतो तस्स सावकोहमस्मि.
“सन्तस्स भूरिपञ्ञस्स, महापञ्ञस्स वीतलोभस्स;
तथागतस्स सुगतस्स, अप्पटिपुग्गलस्स असमस्स;
विसारदस्स निपुणस्स, भगवतो तस्स सावकोहमस्मि.
“तण्हच्छिदस्स बुद्धस्स, वीतधूमस्स अनुपलित्तस्स;
आहुनेय्यस्स यक्खस्स, उत्तमपुग्गलस्स अतुलस्स;
महतो यसग्गपत्तस्स, भगवतो तस्स सावकोहमस्मी”ति.
77. “कदा सञ्ञूळ्हा पन ते, गहपति, इमे समणस्स गोतमस्स वण्णा”ति? “सेय्यथापि, भन्ते, नानापुप्फानं महापुप्फरासि तमेनं दक्खो मालाकारो वा मालाकारन्तेवासी वा विचित्तं मालं गन्थेय्य; एवमेव खो, भन्ते, सो भगवा अनेकवण्णो अनेकसतवण्णो. को हि, भन्ते, वण्णारहस्स वण्णं न करिस्सती”ति? अथ खो निगण्ठस्स नाटपुत्तस्स भगवतो सक्कारं असहमानस्स तत्थेव उण्हं लोहितं मुखतो उग्गच्छीति [उग्गञ्छि (सी. स्या. पी.)].

उपालिसुत्तं निट्ठितं छट्ठं.