62. “तं किं मञ्ञसि, गहपति, इधस्स निगण्ठो आबाधिको दुक्खितो बाळ्हगिलानो सीतोदकपटिक्खित्तो उण्होदकपटिसेवी. सो सीतोदकं अलभमानो कालङ्करेय्य. इमस्स पन, गहपति, निगण्ठो नाटपुत्तो कत्थूपपत्तिं पञ्ञपेती”ति?
“अत्थि, भन्ते, मनोसत्ता नाम देवा तत्थ सो उपपज्जति”.
“तं किस्स हेतु”?
“असु हि, भन्ते मनोपटिबद्धो कालङ्करोती”ति.
“मनसि करोहि, गहपति [गहपति गहपति मनसि करोहि (सी. स्या. कं.), गहपति मनसि करोहि (क.), गहपति गहपति (पी.)], मनसि करित्वा खो, गहपति, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. भासिता खो पन ते, गहपति, एसा वाचा– ‘सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि, होतु नो एत्थ कथासल्लापो”’ति. “किञ्चापि, भन्ते, भगवा एवमाह, अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो”ति.
63. “तं किं मञ्ञसि, गहपति इधस्स निगण्ठो नाटपुत्तो चातुयामसंवरसंवुतो सब्बवारिवारितो सब्बवारियुत्तो सब्बवारिधुतो सब्बवारिफुटो. सो अभिक्कमन्तो पटिक्कमन्तो बहू खुद्दके पाणे सङ्घातं आपादेति. इमस्स पन, गहपति, निगण्ठो नाटपुत्तो कं विपाकं पञ्ञपेती”ति?
“असञ्चेतनिकं, भन्ते, निगण्ठो नाटपुत्तो नो महासावज्जं पञ्ञपेती”ति.
“सचे पन, गहपति, चेतेती”ति?
“महासावज्जं, भन्ते, होती”ति.
“चेतनं पन, गहपति, निगण्ठो नाटपुत्तो किस्मिं पञ्ञपेती”ति?
“मनोदण्डस्मिं, भन्ते”ति.
“मनसि करोहि, गहपति मनसि करित्वा खो, गहपति, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. भासिता खो पन ते, गहपति, एसा वाचा– ‘सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्लापो”’ति. “किञ्चापि, भन्ते, भगवा एवमाह, अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो”ति.
64. “तं किं मञ्ञसि, गहपति, अयं नाळन्दा इद्धा चेव फीता च बहुजना आकिण्णमनुस्सा”ति?
“एवं, भन्ते, अयं नाळन्दा इद्धा चेव फीता च बहुजना आकिण्णमनुस्सा”ति.
“तं किं मञ्ञसि, गहपति, इध पुरिसो आगच्छेय्य उक्खित्तासिको. सो एवं वदेय्य– ‘अहं यावतिका इमिस्सा नाळन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन एकं मंसखलं एकं मंसपुञ्जं करिस्सामी’ति. तं किं मञ्ञसि, गहपति, पहोति नु खो सो पुरिसो यावतिका इमिस्सा नाळन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन एकं मंसखलं एकं मंसपुञ्जं कातुन्”ति?
“दसपि, भन्ते, पुरिसा, वीसम्पि, भन्ते, पुरिसा, तिंसम्पि, भन्ते, पुरिसा, चत्तारीसम्पि, भन्ते, पुरिसा, पञ्ञासम्पि, भन्ते, पुरिसा नप्पहोन्ति यावतिका इमिस्सा नाळन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन एकं मंसखलं एकं मंसपुञ्जं कातुं. किञ्हि सोभति एको छवो पुरिसो”ति!
“तं किं मञ्ञसि, गहपति इध आगच्छेय्य समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो. सो एवं वदेय्य– ‘अहं इमं नाळन्दं एकेन मनोपदोसेन भस्मं करिस्सामी’ति. तं किं मञ्ञसि, गहपति, पहोति नु खो सो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो इमं नाळन्दं एकेन मनोपदोसेन भस्मं कातुन्”ति
“दसपि, भन्ते, नाळन्दा, वीसम्पि नाळन्दा, तिंसम्पि नाळन्दा, चत्तारीसम्पि नाळन्दा, पञ्ञासम्पि नाळन्दा पहोति सो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो एकेन मनोपदोसेन भस्मं कातुं. किञ्हि सोभति एका छवा नाळन्दा”ति!
“मनसि करोहि, गहपति, मनसि करित्वा खो, गहपति, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. भासिता खो पन ते, गहपति, एसा वाचा– ‘सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्लापो”’ति.
“किञ्चापि, भन्ते, भगवा एवमाह, अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो”ति.
65. “तं किं मञ्ञसि, गहपति, सुतं ते दण्डकीरञ्ञं [दण्डकारञ्ञं (सी. पी.)] कालिङ्गारञ्ञं मज्झारञ्ञं [मेज्झारञ्ञं (सी. स्या. कं. पी.)] मातङ्गारञ्ञं अरञ्ञं अरञ्ञभूतन्”ति?
“एवं, भन्ते, सुतं मे दण्डकीरञ्ञं कालिङ्गारञ्ञं मज्झारञ्ञं मातङ्गारञ्ञं अरञ्ञं अरञ्ञभूतन्”ति.
“तं किं मञ्ञसि, गहपति, किन्ति ते सुतं केन तं दण्डकीरञ्ञं कालिङ्गारञ्ञं मज्झारञ्ञं मातङ्गारञ्ञं अरञ्ञं अरञ्ञभूतन्”ति?
“सुतं मेतं, भन्ते, इसीनं मनोपदोसेन तं दण्डकीरञ्ञं कालिङ्गारञ्ञं मज्झारञ्ञं मातङ्गारञ्ञं अरञ्ञं अरञ्ञभूतन्”ति.
“मनसि करोहि, गहपति, मनसि करित्वा खो, गहपति, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. भासिता खो पन ते, गहपति, एसा वाचा– ‘सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्लापो”’ति.
66. “पुरिमेनेवाहं भन्ते, ओपम्मेन भगवतो अत्तमनो अभिरद्धो. अपि चाहं इमानि भगवतो विचित्रानि पञ्हपटिभानानि सोतुकामो, एवाहं भगवन्तं पच्चनीकं कातब्बं अमञ्ञिस्सं. अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य– चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्”ति.
67. “अनुविच्चकारं खो, गहपति, करोहि, अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती”ति. “इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो यं मं भगवा एवमाह– ‘अनुविच्चकारं खो, गहपति, करोहि, अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति. मञ्हि, भन्ते, अञ्ञतित्थिया सावकं लभित्वा केवलकप्पं नाळन्दं पटाकं परिहरेय्युं– ‘उपालि अम्हाकं गहपति सावकत्तं उपगतो’ति. अथ च पन मं भगवा एवमाह– ‘अनुविच्चकारं खो, गहपति, करोहि, अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति. एसाहं, भन्ते, दुतियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्”ति.
68. “दीघरत्तं खो ते, गहपति, निगण्ठानं ओपानभूतं कुलं येन नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी”ति. “इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो यं मं भगवा एवमाह– ‘दीघरत्तं खो ते, गहपति, निगण्ठानं ओपानभूतं कुलं येन नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी’ति. सुतं मेतं, भन्ते, समणो गोतमो एवमाह– ‘मय्हमेव दानं दातब्बं, नाञ्ञेसं दानं दातब्बं; मय्हमेव सावकानं दानं दातब्बं, नाञ्ञेसं सावकानं दानं दातब्बं; मय्हमेव दिन्नं महप्फलं, नाञ्ञेसं दिन्नं महप्फलं; मय्हमेव सावकानं दिन्नं महप्फलं, नाञ्ञेसं सावकानं दिन्नं महप्फलन्’ति. अथ च पन मं भगवा निगण्ठेसुपि दाने समादपेति. अपि च, भन्ते, मयमेत्थ कालं जानिस्साम. एसाहं, भन्ते, ततियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्”ति.
69. अथ खो भगवा उपालिस्स गहपतिस्स अनुपुब्बिं कथं [आनुपुब्बीकथं (सी.), आनुपुब्बिकथं (पी.), अनुपुब्बिकथं (स्या. कं. क.)] कथेसि, सेय्यथिदं– दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा भगवा अञ्ञासि उपालिं गहपतिं कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि– दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव उपालिस्स गहपतिस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि– ‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्’ति. अथ खो उपालि गहपति दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच– “हन्द च दानि मयं, भन्ते, गच्छाम, बहुकिच्चा मयं बहुकरणीया”ति. “यस्सदानि त्वं, गहपति, कालं मञ्ञसी”ति.
70. अथ खो उपालि गहपति भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन सकं निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा दोवारिकं आमन्तेसि– “अज्जतग्गे, सम्म दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं. सचे कोचि निगण्ठो आगच्छति तमेनं त्वं एवं वदेय्यासि– ‘तिट्ठ, भन्ते, मा पाविसि. अज्जतग्गे उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो. आवटं द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं सचे ते, भन्ते, पिण्डकेन अत्थो, एत्थेव तिट्ठ, एत्थेव ते आहरिस्सन्ती”’ति. “एवं, भन्ते”ति खो दोवारिको उपालिस्स गहपतिस्स पच्चस्सोसि.
71. अस्सोसि खो दीघतपस्सी निगण्ठो– “उपालि किर गहपति समणस्स गोतमस्स सावकत्तं उपगतो”ति. अथ खो दीघतपस्सी निगण्ठो येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच– “सुतं मेतं, भन्ते, उपालि किर गहपति समणस्स गोतमस्स सावकत्तं उपगतो”ति. “अट्ठानं खो एतं, तपस्सि अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य. Ýh±nañca खो एतं विज्जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या”ति दुतियम्पि खो दीघतपस्सी निगण्ठो…पे… ततियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच– “सुतं मेतं, भन्ते …पे… उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या”ति. “हन्दाहं, भन्ते, गच्छामि याव जानामि यदि वा उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो यदि वा नो”ति. “गच्छ त्वं, तपस्सि, जानाहि यदि वा उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो यदि वा नो”ति.
72. अथ खो दीघतपस्सी निगण्ठो येन उपालिस्स गहपतिस्स निवेसनं तेनुपसङ्कमि. अद्दसा खो दोवारिको दीघतपस्सिं निगण्ठं दूरतोव आगच्छन्तं. दिस्वान दीघतपस्सिं निगण्ठं एतदवोच– “तिट्ठ, भन्ते, मा पाविसि. अज्जतग्गे उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो. आवटं द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं सचे ते, भन्ते, पिण्डकेन अत्थो, एत्थेव तिट्ठ, एत्थेव ते आहरिस्सन्ती”ति. “न मे, आवुसो, पिण्डकेन अत्थो”ति वत्वा ततो पटिनिवत्तित्वा येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच– “सच्चंयेव खो, भन्ते, यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो. एतं खो ते अहं, भन्ते, नालत्थं न खो मे, भन्ते, रुच्चति यं उपालि गहपति समणस्स गोतमस्स वादं आरोपेय्य. समणो हि, भन्ते, गोतमो मायावी आवट्टनिं मायं जानाति याय अञ्ञतित्थियानं सावके आवट्टेतीति. आवट्टो खो ते, भन्ते, उपालि गहपति समणेन गोतमेन आवट्टनिया मायाया”ति. “अट्ठानं खो एतं, तपस्सि, अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य. Ýh±nañca खो एतं विज्जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या”ति. दुतियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच– “सच्चंयेव, भन्ते…पे… उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या”ति. ततियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच– “सच्चंयेव खो, भन्ते…पे… उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या”ति. “हन्द चाहं तपस्सि, गच्छामि याव चाहं सामंयेव जानामि यदि वा उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो यदि वा नो”ति.