6. उपालिसुत्तं

56. एवं मे सुतं– एकं समयं भगवा नाळन्दायं विहरति पावारिकम्बवने. तेन खो पन समयेन निगण्ठो नाटपुत्तो [नाथपुत्तो (सी.), नातपुत्तो (पी.)] नाळन्दायं पटिवसति महतिया निगण्ठपरिसाय सद्धिं. अथ खो दीघतपस्सी निगण्ठो नाळन्दायं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन पावारिकम्बवनं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो दीघतपस्सिं निगण्ठं भगवा एतदवोच– “संविज्जन्ति खो, तपस्सि [दीघतपस्सि (स्या. कं. क.)], आसनानि; सचे आकङ्खसि निसीदा”ति. एवं वुत्ते, दीघतपस्सी निगण्ठो अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो दीघतपस्सिं निगण्ठं भगवा एतदवोच– “कति पन, तपस्सि, निगण्ठो नाटपुत्तो कम्मानि पञ्ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया”ति?
“न खो, आवुसो गोतम, आचिण्णं निगण्ठस्स नाटपुत्तस्स ‘कम्मं, कम्मन्’ति पञ्ञपेतुं; ‘दण्डं, दण्डन्’ति खो, आवुसो गोतम, आचिण्णं निगण्ठस्स नाटपुत्तस्स पञ्ञपेतुन्”ति.
“कति पन, तपस्सि, निगण्ठो नाटपुत्तो दण्डानि पञ्ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया”ति?
“तीणि खो, आवुसो गोतम, निगण्ठो नाटपुत्तो दण्डानि पञ्ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तियाति, सेय्यथिदं– कायदण्डं, वचीदण्डं, मनोदण्डन्”ति.
“किं पन, तपस्सि, अञ्ञदेव कायदण्डं, अञ्ञं वचीदण्डं, अञ्ञं मनोदण्डन्”ति?
“अञ्ञदेव आवुसो गोतम, कायदण्डं, अञ्ञं वचीदण्डं, अञ्ञं मनोदण्डन्”ति.
“इमेसं पन, तपस्सि, तिण्णं दण्डानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं कतमं दण्डं निगण्ठो नाटपुत्तो महासावज्जतरं पञ्ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया यदि वा कायदण्डं, यदि वा वचीदण्डं, यदि वा मनोदण्डन्”ति?
“इमेसं खो, आवुसो गोतम, तिण्णं दण्डानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं कायदण्डं निगण्ठो नाटपुत्तो महासावज्जतरं पञ्ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डं, नो तथा मनोदण्डन्”ति.
“कायदण्डन्ति, तपस्सि, वदेसि”?
“कायदण्डन्ति, आवुसो गोतम, वदामि”.
“कायदण्डन्ति, तपस्सि, वदेसि”?
“कायदण्डन्ति, आवुसो गोतम, वदामि”.
“कायदण्डन्ति, तपस्सि, वदेसि”?
“कायदण्डन्ति, आवुसो गोतम, वदामी”ति.
इतिह भगवा दीघतपस्सिं निगण्ठं इमस्मिं कथावत्थुस्मिं यावततियकं पतिट्ठापेसि.
57. एवं वुत्ते, दीघतपस्सी निगण्ठो भगवन्तं एतदवोच– “त्वं पनावुसो गोतम, कति दण्डानि पञ्ञपेसि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया”ति?
“न खो, तपस्सि, आचिण्णं तथागतस्स ‘दण्डं, दण्डन्’ति पञ्ञपेतुं; ‘कम्मं, कम्मन्’ति खो, तपस्सि, आचिण्णं तथागतस्स पञ्ञपेतुन्”ति?
“त्वं पनावुसो गोतम, कति कम्मानि पञ्ञपेसि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया”ति?
“तीणि खो अहं, तपस्सि, कम्मानि पञ्ञपेमि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, सेय्यथिदं– कायकम्मं, वचीकम्मं, मनोकम्मन्”ति.
“किं पनावुसो गोतम, अञ्ञदेव कायकम्मं, अञ्ञं वचीकम्मं, अञ्ञं मनोकम्मन्”ति?
“अञ्ञदेव, तपस्सि, कायकम्मं, अञ्ञं वचीकम्मं, अञ्ञं मनोकम्मन्”ति.
“इमेसं पनावुसो गोतम, तिण्णं कम्मानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं कतमं कम्मं महासावज्जतरं पञ्ञपेसि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, यदि वा कायकम्मं, यदि वा वचीकम्मं, यदि वा मनोकम्मन्”ति?
“इमेसं खो अहं, तपस्सि, तिण्णं कम्मानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं मनोकम्मं महासावज्जतरं पञ्ञपेमि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा कायकम्मं, नो तथा वचीकम्मन्”ति.
“मनोकम्मन्ति, आवुसो गोतम, वदेसि”?
“मनोकम्मन्ति, तपस्सि, वदामि”.
“मनोकम्मन्ति, आवुसो गोतम, वदेसि”?
“मनोकम्मन्ति, तपस्सि, वदामि”.
“मनोकम्मन्ति आवुसो गोतम, वदेसि”?
“मनोकम्मन्ति, तपस्सि, वदामी”ति.
इतिह दीघतपस्सी निगण्ठो भगवन्तं इमस्मिं कथावत्थुस्मिं यावततियकं पतिट्ठापेत्वा उट्ठायासना येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि.
58. तेन खो पन समयेन निगण्ठो नाटपुत्तो महतिया गिहिपरिसाय सद्धिं निसिन्नो होति बालकिनिया परिसाय उपालिपमुखाय. अद्दसा खो निगण्ठो नाटपुत्तो दीघतपस्सिं निगण्ठं दूरतोव आगच्छन्तं; दिस्वान दीघतपस्सिं निगण्ठं एतदवोच– “हन्द, कुतो नु त्वं, तपस्सि, आगच्छसि दिवा दिवस्सा”ति? “इतो हि खो अहं, भन्ते, आगच्छामि समणस्स गोतमस्स सन्तिका”ति. “अहु पन ते, तपस्सि, समणेन गोतमेन सद्धिं कोचिदेव कथासल्लापो”ति “अहु खो मे, भन्ते, समणेन गोतमेन सद्धिं कोचिदेव कथासल्लापो”ति. “यथा कथं पन ते, तपस्सि, अहु समणेन गोतमेन सद्धिं कोचिदेव कथासल्लापो”ति? अथ खो दीघतपस्सी निगण्ठो यावतको अहोसि भगवता सद्धिं कथासल्लापो तं सब्बं निगण्ठस्स नाटपुत्तस्स आरोचेसि. एवं वुत्ते, निगण्ठो नाटपुत्तो दीघतपस्सिं निगण्ठं एतदवोच– “साधु साधु, तपस्सि! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन एवमेव दीघतपस्सिना निगण्ठेन समणस्स गोतमस्स ब्याकतं. किञ्हि सोभति छवो मनोदण्डो इमस्स एवं ओळारिकस्स कायदण्डस्स उपनिधाय! अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो”ति.
59. एवं वुत्ते, उपालि गहपति निगण्ठं नाटपुत्तं एतदवोच– “साधु साधु, भन्ते दीघतपस्सी [तपस्सी (सी. पी.)]! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन एवमेवं भदन्तेन तपस्सिना समणस्स गोतमस्स ब्याकतं. किञ्हि सोभति छवो मनोदण्डो इमस्स एवं ओळारिकस्स कायदण्डस्स उपनिधाय! अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो. हन्द चाहं, भन्ते, गच्छामि समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेस्सामि. सचे मे समणो गोतमो तथा पतिट्ठहिस्सति यथा भदन्तेन तपस्सिना पतिट्ठापितं; सेय्यथापि नाम बलवा पुरिसो दीघलोमिकं एळकं लोमेसु गहेत्वा आकड्ढेय्य परिकड्ढेय्य सम्परिकड्ढेय्य, एवमेवाहं समणं गोतमं वादेन वादं आकड्ढिस्सामि परिकड्ढिस्सामि सम्परिकड्ढिस्सामि सेय्यथापि नाम बलवा सोण्डिकाकम्मकारो महन्तं सोण्डिकाकिलञ्जं गम्भीरे उदकरहदे पक्खिपित्वा कण्णे गहेत्वा आकड्ढेय्य परिकड्ढेय्य सम्परिकड्ढेय्य, एवमेवाहं समणं गोतमं वादेन वादं आकड्ढिस्सामि परिकड्ढिस्सामि सम्परिकड्ढिस्सामि. सेय्यथापि नाम बलवा सोण्डिकाधुत्तो वालं [थालं (क.)] कण्णे गहेत्वा ओधुनेय्य निद्धुनेय्य निप्फोटेय्य [निच्छादेय्य (सी. पी. क.), निच्चोटेय्य (क.), निप्पोठेय्य (स्या. कं.)], एवमेवाहं समणं गोतमं वादेन वादं ओधुनिस्सामि निद्धुनिस्सामि निप्फोटेस्सामि सेय्यथापि नाम कुञ्जरो सट्ठिहायनो गम्भीरं पोक्खरणिं ओगाहेत्वा साणधोविकं नाम कीळितजातं कीळति, एवमेवाहं समणं गोतमं साणधोविकं मञ्ञे कीळितजातं कीळिस्सामि. हन्द चाहं, भन्ते, गच्छामि समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेस्सामी”ति. “गच्छ त्वं, गहपति, समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेहि. अहं वा हि, गहपति, समणस्स गोतमस्स वादं आरोपेय्यं, दीघतपस्सी वा निगण्ठो, त्वं वा”ति.
60. एवं वुत्ते, दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच– “न खो मेतं, भन्ते, रुच्चति यं उपालि गहपति समणस्स गोतमस्स वादं आरोपेय्य. समणो हि, भन्ते, गोतमो मायावी आवट्टनिं मायं जानाति याय अञ्ञतित्थियानं सावके आवट्टेती”ति. “अट्ठानं खो एतं, तपस्सि, अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य. Ýh±nañca खो एतं विज्जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्य. गच्छ, त्वं, गहपति, समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेहि. अहं वा हि, गहपति, समणस्स गोतमस्स वादं आरोपेय्यं, दीघतपस्सी वा निगण्ठो, त्वं वा”ति. दुतियम्पि खो दीघतपस्सी…पे… ततियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच– “न खो मेतं, भन्ते, रुच्चति यं उपालि गहपति समणस्स गोतमस्स वादं आरोपेय्य. समणो हि, भन्ते, गोतमो मायावी आवट्टनिं मायं जानाति याय अञ्ञतित्थियानं सावके आवट्टेती”ति. “अट्ठानं खो एतं, तपस्सि अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य. Ýh±nañca खो एतं विज्जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्य. गच्छ त्वं, गहपति, समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेहि. अहं वा हि, गहपति, समणस्स गोतमस्स वादं आरोपेय्यं, दीघतपस्सी वा निगण्ठो, त्वं वा”ति. “एवं, भन्ते”ति खो उपालि गहपति निगण्ठस्स नाटपुत्तस्स पटिस्सुत्वा उट्ठायासना निगण्ठं नाटपुत्तं अभिवादेत्वा पदक्खिणं कत्वा येन पावारिकम्बवनं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उपालि गहपति भगवन्तं एतदवोच– “आगमा नु ख्विध, भन्ते, दीघतपस्सी निगण्ठो”ति?
“आगमा ख्विध, गहपति, दीघतपस्सी निगण्ठो”ति.
“अहु खो पन ते, भन्ते, दीघतपस्सिना निगण्ठेन सद्धिं कोचिदेव कथासल्लापो”ति?
“अहु खो मे, गहपति, दीघतपस्सिना निगण्ठेन सद्धिं कोचिदेव कथासल्लापो”ति.
“यथा कथं पन ते, भन्ते, अहु दीघतपस्सिना निगण्ठेन सद्धिं कोचिदेव कथासल्लापो”ति?
अथ खो भगवा यावतको अहोसि दीघतपस्सिना निगण्ठेन सद्धिं कथासल्लापो तं सब्बं उपालिस्स गहपतिस्स आरोचेसि.
61. एवं वुत्ते, उपालि गहपति भगवन्तं एतदवोच– “साधु साधु, भन्ते तपस्सी! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन एवमेवं दीघतपस्सिना निगण्ठेन भगवतो ब्याकतं. किञ्हि सोभति छवो मनोदण्डो इमस्स एवं ओळारिकस्स कायदण्डस्स उपनिधाय? अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो”ति. “सचे खो त्वं, गहपति, सच्चे पतिट्ठाय मन्तेय्यासि सिया नो एत्थ कथासल्लापो”ति. “सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्लापो”ति.