5. जीवकसुत्तं
51. एवं मे सुतं– एकं समयं भगवा राजगहे विहरति जीवकस्स कोमारभच्चस्स अम्बवने. अथ खो जीवको कोमारभच्चो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि एकमन्तं निसिन्नो खो जीवको कोमारभच्चो भगवन्तं एतदवोच– “सुतं मेतं, भन्ते– ‘समणं गोतमं उद्दिस्स पाणं आरभन्ति [आरम्भन्ति (क.)], तं समणो गोतमो जानं उद्दिस्सकतं [उद्दिस्सकटं (सी. पी.)] मंसं परिभुञ्जति पटिच्चकम्मन्’ति. ये ते, भन्ते, एवमाहंसु– ‘समणं गोतमं उद्दिस्स पाणं आरभन्ति, तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्मन्’ति, कच्चि ते, भन्ते, भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती”ति? 52. “ये ते, जीवक, एवमाहंसु– ‘समणं गोतमं उद्दिस्स पाणं आरभन्ति, तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्मन्’ति न मे ते वुत्तवादिनो, अब्भाचिक्खन्ति च मं ते असता अभूतेन. तीहि खो अहं, जीवक, ठानेहि मंसं अपरिभोगन्ति वदामि. दिट्ठं, सुतं, परिसङ्कितं– इमेहि खो अहं, जीवक तीहि ठानेहि मंसं अपरिभोगन्ति वदामि. तीहि खो अहं, जीवक, ठानेहि मंसं परिभोगन्ति वदामि. अदिट्ठं, असुतं, अपरिसङ्कितं– इमेहि खो अहं, जीवक, तीहि ठानेहि मंसं परिभोगन्ति वदामि. 53. “इध, जीवक, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति. सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. तमेनं गहपति वा गहपतिपुत्तो वा उपसङ्कमित्वा स्वातनाय भत्तेन निमन्तेति. आकङ्खमानोव [आकङ्खमानो (स्या. कं.)], जीवक, भिक्खु अधिवासेति सो तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन तस्स गहपतिस्स वा गहपतिपुत्तस्स वा निवेसनं तेनुपसङ्कमति; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदति. तमेनं सो गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन परिविसति. तस्स न एवं होति– ‘साधु वत मायं [मं + अयं = मायं] गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन परिविसेय्याति! अहो वत मायं गहपति वा गहपतिपुत्तो वा आयतिम्पि एवरूपेन पणीतेन पिण्डपातेन परिविसेय्या’ति– एवम्पिस्स न होति. सो तं पिण्डपातं अगथितो [अगधितो (स्या. कं. क.)] अमुच्छितो अनज्झोपन्नो [अनज्झापन्नो (स्या. कं. क.)] आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति. तं किं मञ्ञसि, जीवक अपि नु सो भिक्खु तस्मिं समये अत्तब्याबाधाय वा चेतेति, परब्याबाधाय वा चेतेति, उभयब्याबाधाय वा चेतेती”ति? “नो हेतं, भन्ते”. “ननु सो, जीवक, भिक्खु तस्मिं समये अनवज्जंयेव आहारं आहारेती”ति? “एवं, भन्ते. सुतं मेतं, भन्ते– ‘ब्रह्मा मेत्ताविहारी’ति. तं मे इदं, भन्ते, भगवा सक्खिदिट्ठो; भगवा हि, भन्ते, मेत्ताविहारी”ति. “येन खो, जीवक, रागेन येन दोसेन येन मोहेन ब्यापादवा अस्स सो रागो सो दोसो सो मोहो तथागतस्स पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो [अनभावकतो (सी. पी.), अनभावंगतो (स्या. कं.)] आयतिं अनुप्पादधम्मो. सचे खो ते, जीवक, इदं सन्धाय भासितं अनुजानामि ते एतन्”ति. “एतदेव खो पन मे, भन्ते, सन्धाय भासितं” [भासितन्ति (स्या.)]. 54. “इध, जीवक, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति. सो करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. तमेनं गहपति वा गहपतिपुत्तो वा उपसङ्कमित्वा स्वातनाय भत्तेन निमन्तेति. आकङ्खमानोव, जीवक, भिक्खु अधिवासेति. सो तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन गहपतिस्स वा गहपतिपुत्तस्स वा निवेसनं तेनुपसङ्कमति; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदति. तमेनं सो गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन परिविसति. तस्स न एवं होति– ‘साधु वत मायं गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन परिविसेय्याति! अहो वत मायं गहपति वा गहपतिपुत्तो वा आयतिम्पि एवरूपेन पणीतेन पिण्डपातेन परिविसेय्या’ति– एवम्पिस्स न होति. सो तं पिण्डपातं अगथितो अमुच्छितो अनज्झोपन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति. तं किं मञ्ञसि, जीवक, अपि नु सो भिक्खु तस्मिं समये अत्तब्याबाधाय वा चेतेति, परब्याबाधाय वा चेतेति, उभयब्याबाधाय वा चेतेती”ति? “नो हेतं, भन्ते”. “ननु सो, जीवक, भिक्खु तस्मिं समये अनवज्जंयेव आहारं आहारेती”ति? “एवं, भन्ते. सुतं मेतं, भन्ते– ‘ब्रह्मा उपेक्खाविहारी’ति. तं मे इदं, भन्ते, भगवा सक्खिदिट्ठो; भगवा हि, भन्ते, उपेक्खाविहारी”ति. “येन खो, जीवक, रागेन येन दोसेन येन मोहेन विहेसवा अस्स अरतिवा अस्स पटिघवा अस्स सो रागो सो दोसो सो मोहो तथागतस्स पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. सचे खो ते, जीवक, इदं सन्धाय भासितं, अनुजानामि ते एतन्”ति. “एतदेव खो पन मे, भन्ते, सन्धाय भासितं”. 55. “यो खो, जीवक, तथागतं वा तथागतसावकं वा उद्दिस्स पाणं आरभति सो पञ्चहि ठानेहि बहुं अपुञ्ञं पसवति. यम्पि सो, गहपति, एवमाह– ‘गच्छथ, अमुकं नाम पाणं आनेथा’ति, इमिना पठमेन ठानेन बहुं अपुञ्ञं पसवति. यम्पि सो पाणो गलप्पवेठकेन [गलप्पवेधकेन (बहूसु)] आनीयमानो दुक्खं दोमनस्सं पटिसंवेदेति, इमिना दुतियेन ठानेन बहुं अपुञ्ञं पसवति. यम्पि सो एवमाह– ‘गच्छथ इमं पाणं आरभथा’ति, इमिना ततियेन ठानेन बहुं अपुञ्ञं पसवति. यम्पि सो पाणो आरभियमानो दुक्खं दोमनस्सं पटिसंवेदेति इमिना चतुत्थेन ठानेन बहुं अपुञ्ञं पसवति. यम्पि सो तथागतं वा तथागतसावकं वा अकप्पियेन आसादेति, इमिना पञ्चमेन ठानेन बहुं अपुञ्ञं पसवति. यो खो, जीवक, तथागतं वा तथागतसावकं वा उद्दिस्स पाणं आरभति सो इमेहि पञ्चहि ठानेहि बहुं अपुञ्ञं पसवती”ति. एवं वुत्ते, जीवको कोमारभच्चो भगवन्तं एतदवोच– “अच्छरियं, भन्ते, अब्भुतं, भन्ते! कप्पियं वत, भन्ते, भिक्खू आहारं आहारेन्ति अनवज्जं वत, भन्ते, भिक्खू आहारं आहारेन्ति. अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे… उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्”ति.
जीवकसुत्तं निट्ठितं पञ्चमं.