कामादीनवकथा

42. “सेय्यथापि गहपति, कुक्कुरो जिघच्छादुब्बल्यपरेतो गोघातकसूनं पच्चुपट्ठितो अस्स. तमेनं दक्खो गोघातको वा गोघातकन्तेवासी वा अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं उपसुम्भेय्य [उपच्छुभेय्य (सी. पी.), उपच्छूभेय्य (स्या. कं.), उपच्चुम्भेय्य (क.)]. तं किं मञ्ञसि, गहपति, अपि नु खो सो कुक्कुरो अमुं अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं पलेहन्तो जिघच्छादुब्बल्यं पटिविनेय्या”ति?
“नो हेतं, भन्ते”.
“तं किस्स हेतु”?
“अदुञ्हि, भन्ते, अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं. यावदेव पन सो कुक्कुरो किलमथस्स विघातस्स भागी अस्साति. एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘अट्ठिकङ्कलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा [बहूपायासा (सी. स्या. कं. पी.)], आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्जेत्वा, यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति.
43. “सेय्यथापि, गहपति, गिज्झो वा कङ्को वा कुललो वा मंसपेसिं आदाय उड्डीयेय्य [उड्डयेय्य (स्या. पी.)]. तमेनं गिज्झापि कङ्कापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेय्युं विस्सज्जेय्युं [विराजेय्युं (सी. स्या. कं. पी.)]. तं किं मञ्ञसि, गहपति, सचे सो गिज्झो वा कङ्को वा कुललो वा तं मंसपेसिं न खिप्पमेव पटिनिस्सज्जेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खन्”ति?
“एवं, भन्ते”.
“एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘मंसपेसूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति.
44. “सेय्यथापि, गहपति, पुरिसो आदित्तं तिणुक्कं आदाय पटिवातं गच्छेय्य. तं किं मञ्ञसि, गहपति, सचे सो पुरिसो तं आदित्तं तिणुक्कं न खिप्पमेव पटिनिस्सज्जेय्य तस्स सा आदित्ता तिणुक्का हत्थं वा दहेय्य बाहुं वा दहेय्य अञ्ञतरं वा अञ्ञतरं वा अङ्गपच्चङ्गं [दहेय्य. अञ्ञतरं वा अङ्गपच्चङ्ग (सी. पी.)] दहेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खन्”ति?
“एवं, भन्ते”.
“एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘तिणुक्कूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा…पे… तमेवूपेक्खं भावेति.
45. “सेय्यथापि गहपति, अङ्गारकासु साधिकपोरिसा, पूरा अङ्गारानं वीतच्चिकानं वीतधूमानं. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खप्पटिक्कूलो. तमेनं द्वे बलवन्तो पुरिसा नानाबाहासु गहेत्वा अङ्गारकासुं उपकड्ढेय्युं. तं किं मञ्ञसि, गहपति, अपि नु सो पुरिसो इतिचितिचेव कायं सन्नामेय्या”ति?
“एवं, भन्ते”.
“तं किस्स हेतु”?
“विदितञ्हि भन्ते, तस्स पुरिसस्स इमञ्चाहं अङ्गारकासुं पपतिस्सामि, ततोनिदानं मरणं वा निगच्छिस्सामि मरणमत्तं वा दुक्खन्”ति. “एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘अङ्गारकासूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा…पे… तमेवूपेक्खं भावेति.
46. “सेय्यथापि गहपति, पुरिसो सुपिनकं पस्सेय्य आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणिरामणेय्यकं. सो पटिबुद्धो न किञ्चि पटिपस्सेय्य [पस्सेय्य (सी. स्या. कं. पी.)]. एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘सुपिनकूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति…पे… तमेवूपेक्खं भावेति.
47. “सेय्यथापि, गहपति, पुरिसो याचितकं भोगं याचित्वा यानं वा [यानं (स्या. कं. पी.)] पोरिसेय्यं [पोरोसेय्यं (सी. पी. क.), ओरोपेय्य (स्या. कं.)] पवरमणिकुण्डलं. सो तेहि याचितकेहि भोगेहि पुरक्खतो परिवुतो अन्तरापणं पटिपज्जेय्य. तमेनं जनो दिस्वा एवं वदेय्य– ‘भोगी वत, भो, पुरिसो, एवं किर भोगिनो भोगानि भुञ्जन्ती’ति. तमेनं सामिका यत्थ यत्थेव पस्सेय्युं तत्थ तत्थेव सानि हरेय्युं. तं किं मञ्ञसि, गहपति, अलं नु खो तस्स पुरिसस्स अञ्ञथत्ताया”ति?
“एवं, भन्ते”.
“तं किस्स हेतु”?
“सामिनो हि, भन्ते, सानि हरन्ती”ति. “एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘याचितकूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति…पे… तमेवूपेक्खं भावेति.
48. “सेय्यथापि, गहपति, गामस्स वा निगमस्स वा अविदूरे तिब्बो वनसण्डो. तत्रस्स रुक्खो सम्पन्नफलो च उपपन्नफलो [उप्पन्नफलो (स्या.)] च, न चस्सु कानिचि फलानि भूमियं पतितानि. अथ पुरिसो आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो. सो तं वनसण्डं अज्झोगाहेत्वा तं रुक्खं पस्सेय्य सम्पन्नफलञ्च उपपन्नफलञ्च. तस्स एवमस्स– ‘अयं खो रुक्खो सम्पन्नफलो च उपपन्नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि. जानामि खो पनाहं रुक्खं आरोहितुं [आरुहितुं (सी.)]. यंनूनाहं इमं रुक्खं आरोहित्वा यावदत्थञ्च खादेय्यं उच्छङ्गञ्च पूरेय्यन्’ति. सो तं रुक्खं आरोहित्वा यावदत्थञ्च खादेय्य उच्छङ्गञ्च पूरेय्य. अथ दुतियो पुरिसो आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो तिण्हं कुठारिं [कुधारिं (स्या. कं. क.)] आदाय. सो तं वनसण्डं अज्झोगाहेत्वा तं रुक्खं पस्सेय्य सम्पन्नफलञ्च उपपन्नफलञ्च. तस्स एवमस्स– ‘अयं खो रुक्खो सम्पन्नफलो च उपपन्नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि. न खो पनाहं जानामि रुक्खं आरोहितुं. यंनूनाहं इमं रुक्खं मूलतो छेत्वा यावदत्थञ्च खादेय्यं उच्छङ्गञ्च पूरेय्यन्’ति. सो तं रुक्खं मूलतोव छिन्देय्य. तं किं मञ्ञसि, गहपति, अमुको [असु (सी. पी.)] यो सो पुरिसो पठमं रुक्खं आरूळ्हो सचे सो न खिप्पमेव ओरोहेय्य तस्स सो रुक्खो पपतन्तो हत्थं वा भञ्जेय्य पादं वा भञ्जेय्य अञ्ञतरं वा अञ्ञतरं वा अङ्गपच्चङ्गं भञ्जेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खन्”ति?
“एवं, भन्ते”.
“एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘रुक्खफलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति.
49. “स खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं स-उद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.
“स खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म् दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते…पे… यथाकम्मूपगे सत्ते पजानाति.
“स खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एत्तावता खो, गहपति, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति.
50. “तं किं मञ्ञसि, गहपति, यथा अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति, अपि नु त्वं एवरूपं वोहारसमुच्छेदं अत्तनि समनुपस्ससी”ति? “को चाहं, भन्ते, को च अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो! आरका अहं, भन्ते, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदा. मयञ्हि, भन्ते, पुब्बे अञ्ञतित्थिये परिब्बाजके अनाजानीयेव समाने आजानीयाति अमञ्ञिम्ह, अनाजानीयेव समाने आजानीयभोजनं भोजिम्ह, अनाजानीयेव समाने आजानीयठाने ठपिम्ह; भिक्खू पन मयं, भन्ते, आजानीयेव समाने अनाजानीयाति अमञ्ञिम्ह, आजानीयेव समाने अनाजानीयभोजनं भोजिम्ह, आजानीयेव समाने अनाजानीयठाने ठपिम्ह; इदानि पन मयं, भन्ते, अञ्ञतित्थिये परिब्बाजके अनाजानीयेव समाने अनाजानीयाति जानिस्साम, अनाजानीयेव समाने अनाजानीयभोजनं भोजेस्साम, अनाजानीयेव समाने अनाजानीयठाने ठपेस्साम. भिक्खू पन मयं, भन्ते, आजानीयेव समाने आजानीयाति जानिस्साम आजानीयेव समाने आजानीयभोजनं भोजेस्साम, आजानीयेव समाने आजानीयठाने ठपेस्साम. अजनेसि वत मे, भन्ते, भगवा समणेसु समणप्पेमं, समणेसु समणप्पसादं, समणेसु समणगारवं. अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं खो, भन्ते, भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्”ति.

पोतलियसुत्तं निट्ठितं चतुत्थं.