4. पोतलियसुत्तं
31. एवं मे सुतं– एकं समयं भगवा अङ्गुत्तरापेसु विहरति आपणं नाम अङ्गुत्तरापानं निगमो. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आपणं पिण्डाय पाविसि. आपणे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येनञ्ञतरो वनसण्डो तेनुपसङ्कमि दिवाविहाराय. तं वनसण्डं अज्झोगाहेत्वा [अज्झोगहेत्वा (सी. स्या. कं.), अज्झोगाहित्वा (पी. क.)] अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. पोतलियोपि खो गहपति सम्पन्ननिवासनपावुरणो [पापुरणो (सी. स्या. कं.)] छत्तुपाहनाहि [छत्तुपाहनो (क.)] जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो येन सो वनसण्डो तेनुपसङ्कमि; उपसङ्कमित्वा तं वनसण्डं अज्झोगाहेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो पोतलियं गहपतिं भगवा एतदवोच– “संविज्जन्ति खो, गहपति, आसनानि; सचे आकङ्खसि निसीदा”ति. एवं वुत्ते, पोतलियो गहपति “गहपतिवादेन मं समणो गोतमो समुदाचरती”ति कुपितो अनत्तमनो तुण्ही अहोसि. दुतियम्पि खो भगवा…पे… ततियम्पि खो भगवा पोतलियं गहपतिं एतदवोच– “संविज्जन्ति खो, गहपति, आसनानि; सचे आकङ्खसि निसीदा”ति. “एवं वुत्ते, पोतलियो गहपति गहपतिवादेन मं समणो गोतमो समुदाचरती”ति कुपितो अनत्तमनो भगवन्तं एतदवोच– “तयिदं, भो गोतम, नच्छन्नं, तयिदं नप्पतिरूपं, यं मं त्वं गहपतिवादेन समुदाचरसी”ति. “ते हि ते, गहपति, आकारा, ते लिङ्गा ते निमित्ता यथा तं गहपतिस्सा”ति. “तथा हि पन मे, भो गोतम, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्ना”ति. “यथा कथं पन ते, गहपति, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्ना”ति? “इध मे, भो गोतम, यं अहोसि धनं वा धञ्ञं वा रजतं वा जातरूपं वा सब्बं तं पुत्तानं दायज्जं निय्यातं, तत्थाहं अनोवादी अनुपवादी घासच्छादनपरमो विहरामि. एवं खो मे [एवञ्च मे (स्या.), एवं मे (क.)], भो गोतम, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्ना”ति. “अञ्ञथा खो त्वं, गहपति, वोहारसमुच्छेदं वदसि, अञ्ञथा च पन अरियस्स विनये वोहारसमुच्छेदो होती”ति. “यथा कथं पन, भन्ते, अरियस्स विनये वोहारसमुच्छेदो होति? साधु मे, भन्ते भगवा तथा धम्मं देसेतु यथा अरियस्स विनये वोहारसमुच्छेदो होती”ति. “तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी”ति. “एवं, भन्ते”ति खो पोतलियो गहपति भगवतो पच्चस्सोसि. 32. भगवा एतदवोच– “अट्ठ खो इमे, गहपति, धम्मा अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति. कतमे अट्ठ? अपाणातिपातं निस्साय पाणातिपातो पहातब्बो; दिन्नादानं निस्साय अदिन्नादानं पहातब्बं; सच्चवाचं [सच्चं वाचं (स्या.)] निस्साय मुसावादो पहातब्बो; अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा; अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो; अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो; अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बो; अनतिमानं निस्साय अतिमानो पहातब्बो. इमे खो, गहपति, अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन अविभत्ता, अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ती”ति. “ये मे [ये मे पन (स्या. क.)], भन्ते, भगवता अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन अविभत्ता, अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति, साधु मे, भन्ते, भगवा इमे अट्ठ धम्मे वित्थारेन [वित्थारेत्वा (क.)] विभजतु अनुकम्पं उपादाया”ति. “तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी”ति. “एवं, भन्ते”ति खो पोतलियो गहपति भगवतो पच्चस्सोसि. भगवा एतदवोच– 33. “‘अपाणातिपातं निस्साय पाणातिपातो पहातब्बो’ति इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं इध, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘येसं खो अहं संयोजनानं हेतु पाणातिपाती अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव [अहञ्चे (?)] खो पन पाणातिपाती अस्सं, अत्तापि मं उपवदेय्य पाणातिपातपच्चया, अनुविच्चापि मं विञ्ञू [अनुविच्च विञ्ञू (सी. स्या. पी.)] गरहेय्युं पाणातिपातपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा पाणातिपातपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं पाणातिपातो. ये च पाणातिपातपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, पाणातिपाता पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अपाणातिपातं निस्साय पाणातिपातो पहातब्बो’ति– इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. 34. “‘दिन्नादानं निस्साय अदिन्नादानं पहातब्बन्’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘येसं खो अहं संयोजनानं हेतु अदिन्नादायी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन अदिन्नादायी अस्सं, अत्तापि मं उपवदेय्य अदिन्नादानपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं अदिन्नादानपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा अदिन्नादानपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं अदिन्नादानं. ये च अदिन्नादानपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा अदिन्नादाना पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘दिन्नादानं निस्साय अदिन्नादानं पहातब्बन्’ति– इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. 35. “‘सच्चवाचं निस्साय मुसावादो पहातब्बो’ति इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘येसं खो अहं संयोजनानं हेतु मुसावादी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन मुसावादी अस्सं, अत्तापि मं उपवदेय्य मुसावादपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं मुसावादपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा मुसावादपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं मुसावादो ये च मुसावादपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, मुसावादा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘सच्चवाचं निस्साय मुसावादो पहातब्बो’ति– इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. 36. “‘अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा’ति इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘येसं खो अहं संयोजनानं हेतु पिसुणवाचो अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन पिसुणवाचो अस्सं, अत्तापि मं उपवदेय्य पिसुणवाचापच्चया अनुविच्चापि मं विञ्ञू गरहेय्युं पिसुणवाचापच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा पिसुणवाचापच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं पिसुणा वाचा. ये च पिसुणवाचापच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, पिसुणाय वाचाय पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा’ति– इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. 37. “‘अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘येसं खो अहं संयोजनानं हेतु गिद्धिलोभी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन गिद्धिलोभी अस्सं, अत्तापि मं उपवदेय्य गिद्धिलोभपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं गिद्धिलोभपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा गिद्धिलोभपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं गिद्धिलोभो. ये च गिद्धिलोभपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, गिद्धिलोभा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो’ति– इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. 38. “‘अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘येसं खो अहं संयोजनानं हेतु निन्दारोसी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन निन्दारोसी अस्सं, अत्तापि मं उपवदेय्य निन्दारोसपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं निन्दारोसपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा निन्दारोसपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं निन्दारोसो. ये च निन्दारोसपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, अनिन्दारोसिस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो’ति– इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. 39. “‘अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘येसं खो अहं संयोजनानं हेतु कोधूपायासी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन कोधूपायासी अस्सं, अत्तापि मं उपवदेय्य कोधूपायासपच्चया अनुविच्चापि मं विञ्ञू गरहेय्युं कोधूपायासपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा कोधूपायासपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं कोधूपायासो. ये च कोधूपायासपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, अक्कोधूपायासिस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बो’ति– इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. 40. “‘अनतिमानं निस्साय अतिमानो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति– ‘येसं खो अहं संयोजनानं हेतु अतिमानी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन अतिमानी अस्सं, अत्तापि मं उपवदेय्य अतिमानपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं अतिमानपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा अतिमानपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं अतिमानो. ये च अतिमानपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, अनतिमानिस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अनतिमानं निस्साय अतिमानो पहातब्बो’ति– इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. 41. “इमे खो, गहपति, अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन विभत्ता [अविभत्ता (स्या. क.)], ये अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति; न त्वेव ताव अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होती”ति. “यथा कथं पन, भन्ते, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति? साधु मे, भन्ते, भगवा तथा धम्मं देसेतु यथा अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होती”ति. “तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी”ति. “एवं, भन्ते”ति खो पोतलियो गहपति भगवतो पच्चस्सोसि. भगवा एतदवोच–