“पुन चपरं, भन्ते, भगवा सन्तुट्ठो इतरीतरेन सेनासनेन, इतरीतरसेनासनसन्तुट्ठिया च वण्णवादी. यम्पि, भन्ते, भगवा सन्तुट्ठो इतरीतरेन सेनासनेन, इतरीतरसेनासनसन्तुट्ठिया च वण्णवादी, इमं खो अहं, भन्ते, भगवति चतुत्थं धम्मं समनुपस्सामि येन भगवन्तं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति.
“पुन चपरं, भन्ते, भगवा पविवित्तो, पविवेकस्स च वण्णवादी यम्पि, भन्ते, भगवा पविवित्तो, पविवेकस्स च वण्णवादी, इमं खो अहं, भन्ते, भगवति पञ्चमं धम्मं समनुपस्सामि येन भगवन्तं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति.
“इमे खो अहं, भन्ते, भगवति पञ्च धम्मे समनुपस्सामि येहि भगवन्तं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ती”ति.
242. “‘अप्पाहारो समणो गोतमो, अप्पाहारताय च वण्णवादी’ति, इति चे मं, उदायि, सावका सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं, सन्ति खो पन मे, उदायि, सावका कोसकाहारापि अड्ढकोसकाहारापि बेलुवाहारापि अड्ढबेलुवाहारापि. अहं खो पन, उदायि, अप्पेकदा इमिना पत्तेन समतित्तिकम्पि भुञ्जामि भिय्योपि भुञ्जामि. ‘अप्पाहारो समणो गोतमो, अप्पाहारताय च वण्णवादी’ति, इति चे मं, उदायि, सावका सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं, ये ते, उदायि, मम सावका कोसकाहारापि अड्ढकोसकाहारापि बेलुवाहारापि अड्ढबेलुवाहारापि न मं ते इमिना धम्मेन सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं.
“‘सन्तुट्ठो समणो गोतमो इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादी’ति, इति चे मं, उदायि, सावका सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं, सन्ति खो पन मे, उदायि, सावका पंसुकूलिका लूखचीवरधरा ते सुसाना वा सङ्कारकूटा वा पापणिका वा नन्तकानि [पापणिकानि वा नन्तकानि वा (सी.)] उच्चिनित्वा [उच्छिन्दित्वा (क.)] सङ्घाटिं करित्वा धारेन्ति. अहं खो पनुदायि, अप्पेकदा गहपतिचीवरानि धारेमि दळ्हानि सत्थलूखानि अलाबुलोमसानि. ‘सन्तुट्ठो समणो गोतमो इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादी’ति, इति चे मं, उदायि, सावका सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं, ये ते, उदायि, मम सावका पंसुकूलिका लूखचीवरधरा ते सुसाना वा सङ्कारकूटा वा पापणिका वा नन्तकानि उच्चिनित्वा सङ्घाटिं करित्वा धारेन्ति, न मं ते इमिना धम्मेन सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं.
“‘सन्तुट्ठो समणो गोतमो इतरीतरेन पिण्डपातेन, इतरीतरपिण्डपातसन्तुट्ठिया च वण्णवादी’ति, इति चे मं, उदायि, सावका सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं, सन्ति खो पन मे, उदायि, सावका पिण्डपातिका सपदानचारिनो उञ्छासके वते रता, ते अन्तरघरं पविट्ठा समाना आसनेनपि निमन्तियमाना न सादियन्ति. अहं खो पनुदायि, अप्पेकदा निमन्तनेपि [निमन्तनस्सापि (क.)] भुञ्जामि सालीनं ओदनं विचितकाळकं अनेकसूपं अनेकब्यञ्जनं. ‘सन्तुट्ठो समणो गोतमो इतरीतरेन पिण्डपातेन, इतरीतरपिण्डपातसन्तुट्ठिया च वण्णवादी’ति, इति चे मं, उदायि, सावका सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं, ये ते, उदायि, मम सावका पिण्डपातिका सपदानचारिनो उञ्छासके वते रता ते अन्तरघरं पविट्ठा समाना आसनेनपि निमन्तियमाना न सादियन्ति, न मं ते इमिना धम्मेन सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं.
“‘सन्तुट्ठो समणो गोतमो इतरीतरेन सेनासनेन, इतरीतरसेनासनसन्तुट्ठिया च वण्णवादी’ति, इति चे मं, उदायि, सावका सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं, सन्ति खो पन मे, उदायि, सावका रुक्खमूलिका अब्भोकासिका, ते अट्ठमासे छन्नं न उपेन्ति. अहं खो पनुदायि, अप्पेकदा कूटागारेसुपि विहरामि उल्लित्तावलित्तेसु निवातेसु फुसितग्गळेसु [फुस्सितग्गळेसु (सी. पी.)] पिहितवातपानेसु. ‘सन्तुट्ठो समणो गोतमो इतरीतरेन सेनासनेन, इतरीतरसेनासनसन्तुट्ठिया च वण्णवादी’ति, इति चे मं, उदायि, सावका सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं, ये ते, उदायि, मम सावका रुक्खमूलिका अब्भोकासिका ते अट्ठमासे छन्नं न उपेन्ति, न मं ते इमिना धम्मेन सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं.
“‘पविवित्तो समणो गोतमो, पविवेकस्स च वण्णवादी’ति, इति चे मं, उदायि, सावका सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं, सन्ति खो पन मे, उदायि, सावका आरञ्ञिका पन्तसेनासना अरञ्ञवनपत्थानि पन्तानि सेनासनानि अज्झोगाहेत्वा विहरन्ति, ते अन्वद्धमासं सङ्घमज्झे ओसरन्ति पातिमोक्खुद्देसाय. अहं खो पनुदायि, अप्पेकदा आकिण्णो विहरामि भिक्खूहि भिक्खुनीहि उपासकेहि उपासिकाहि रञ्ञा राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि. ‘पविवित्तो समणो गोतमो, पविवेकस्स च वण्णवादी’ति, इति चे मं, उदायि, सावका सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं, ये ते, उदायि, मम सावका आरञ्ञका पन्तसेनासना अरञ्ञवनपत्थानि पन्तानि सेनासनानि अज्झोगाहेत्वा विहरन्ति ते अन्वद्धमासं सङ्घमज्झे ओसरन्ति पातिमोक्खुद्देसाय, न मं ते इमिना धम्मेन सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं.
“इति खो, उदायि, न ममं सावका इमेहि पञ्चहि धम्मेहि सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति.
243. “अत्थि खो, उदायि, अञ्ञे च पञ्च धम्मा येहि पञ्चहि धम्मेहि ममं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति. कतमे पञ्च? इधुदायि, ममं सावका अधिसीले सम्भावेन्ति– ‘सीलवा समणो गोतमो परमेन सीलक्खन्धेन समन्नागतो’ति. यम्पुदायि [यमुदायि (स्या. क.)], ममं सावका अधिसीले सम्भावेन्ति– ‘सीलवा समणो गोतमो परमेन सीलक्खन्धेन समन्नागतो’ति, अयं खो, उदायि पठमो धम्मो येन ममं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति.
244. “पुन चपरं, उदायि, ममं सावका अभिक्कन्ते ञाणदस्सने सम्भावेन्ति– ‘जानंयेवाह समणो गोतमो– जानामीति, पस्संयेवाह समणो गोतमो– पस्सामीति; अभिञ्ञाय समणो गोतमो धम्मं देसेति नो अनभिञ्ञाय; सनिदानं समणो गोतमो धम्मं देसेति नो अनिदानं; सप्पाटिहारियं समणो गोतमो धम्मं देसेति नो अप्पाटिहारियन्’ति. यम्पुदायि, ममं सावका अभिक्कन्ते ञाणदस्सने सम्भावेन्ति– ‘जानंयेवाह समणो गोतमो– जानामीति, पस्संयेवाह समणो गोतमो– पस्सामीति; अभिञ्ञाय समणो गोतमो धम्मं देसेति नो अनभिञ्ञाय; सनिदानं समणो गोतमो धम्मं देसेति नो अनिदानं; सप्पाटिहारियं समणो गोतमो धम्मं देसेति नो अप्पाटिहारियन्’ति, अयं खो, उदायि, दुतियो धम्मो येन ममं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति.
245. “पुन चपरं, उदायि, ममं सावका अधिपञ्ञाय सम्भावेन्ति– ‘पञ्ञवा समणो गोतमो परमेन पञ्ञाक्खन्धेन समन्नागतो; तं वत अनागतं वादपथं न दक्खति, उप्पन्नं वा परप्पवादं न सहधम्मेन सुनिग्गहितं निग्गण्हिस्सतीति– नेतं ठानं विज्जति’. तं किं मञ्ञसि, उदायि, अपि नु मे सावका एवं जानन्ता एवं पस्सन्ता अन्तरन्तरा कथं ओपातेय्युन्”ति?
“नो हेतं, भन्ते”.
“न खो पनाहं, उदायि, सावकेसु अनुसासनिं पच्चासीसामि [पच्चासिंसामि (सी. स्या. कं. पी.)]; अञ्ञदत्थु ममयेव सावका अनुसासनिं पच्चासीसन्ति.
“यम्पुदायि, ममं सावका अधिपञ्ञाय सम्भावेन्ति– ‘पञ्ञवा समणो गोतमो परमेन पञ्ञाक्खन्धेन समन्नागतो; तं वत अनागतं वादपथं न दक्खति, उप्पन्नं वा परप्पवादं न सहधम्मेन निग्गहितं निग्गण्हिस्सतीति– नेतं ठानं विज्जति’. अयं खो, उदायि, ततियो धम्मो येन ममं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति.
246. “पुन चपरं, उदायि, मम सावका येन दुक्खेन दुक्खोतिण्णा दुक्खपरेता ते मं उपसङ्कमित्वा दुक्खं अरियसच्चं पुच्छन्ति, तेसाहं दुक्खं अरियसच्चं पुट्ठो ब्याकरोमि, तेसाहं चित्तं आराधेमि पञ्हस्स वेय्याकरणेन; ते मं दुक्खसमुदयं… दुक्खनिरोधं… दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं पुच्छन्ति, तेसाहं दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं पुट्ठो ब्याकरोमि तेसाहं चित्तं आराधेमि पञ्हस्स वेय्याकरणेन. यम्पुदायि, मम सावका येन दुक्खेन दुक्खोतिण्णा दुक्खपरेता ते मं उपसङ्कमित्वा दुक्खं अरियसच्चं पुच्छन्ति, तेसाहं दुक्खं अरियसच्चं पुट्ठो ब्याकरोमि, तेसाहं चित्तं आराधेमि पञ्हस्स वेय्याकरणेन. ते मं दुक्खसमुदयं दुक्खनिरोधं… दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं पुच्छन्ति. तेसाहं दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं पुट्ठो ब्याकरोमि. तेसाहं चित्तं आराधेमि पञ्हस्स वेय्याकरणेन. अयं खो, उदायि, चतुत्थो धम्मो येन ममं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति.
247. “पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका चत्तारो सतिपट्ठाने भावेन्ति. इधुदायि, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति… चित्ते चित्तानुपस्सी विहरति… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य् लोके अभिज्झादोमनस्सं. तत्र च पन मे सावका बहू अभिञ्ञावोसानपारमिप्पत्ता विहरन्ति.
“पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका चत्तारो सम्मप्पधाने भावेन्ति. इधुदायि भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति, पदहति; उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति, पदहति; अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति, पदहति; उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति, पदहति. तत्र च पन मे सावका बहू अभिञ्ञावोसानपारमिप्पत्ता विहरन्ति.