7. महासकुलुदायिसुत्तं

237. एवं मे सुतं– एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता परिब्बाजका मोरनिवापे परिब्बाजकारामे पटिवसन्ति, सेय्यथिदं– अन्नभारो वरधरो सकुलुदायी च परिब्बाजको अञ्ञे च अभिञ्ञाता अभिञ्ञाता परिब्बाजका. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. अथ खो भगवतो एतदहोसि– “अतिप्पगो खो ताव राजगहे पिण्डाय चरितुं. यंनूनाहं येन मोरनिवापो परिब्बाजकारामो येन सकुलुदायी परिब्बाजको तेनुपसङ्कमेय्यन्”ति. अथ खो भगवा येन मोरनिवापो परिब्बाजकारामो तेनुपसङ्कमि. तेन खो पन समयेन सकुलुदायी परिब्बाजको महतिया परिब्बाजकपरिसाय सद्धिं निसिन्नो होति उन्नादिनिया उच्चासद्दमहासद्दाय अनेकविहितं तिरच्छानकथं कथेन्तिया, सेय्यथिदं– राजकथं चोरकथं महामत्तकथं सेनाकथं भयकथं युद्धकथं अन्नकथं पानकथं वत्थकथं सयनकथं मालाकथं गन्धकथं ञातिकथं यानकथं गामकथं निगमकथं नगरकथं जनपदकथं इत्थिकथं सूरकथं विसिखाकथं कुम्भट्ठानकथं पुब्बपेतकथं नानत्तकथं लोकक्खायिकं समुद्दक्खायिकं इतिभवाभवकथं इति वा. अद्दसा खो सकुलुदायी परिब्बाजको भगवन्तं दूरतोव आगच्छन्तं. दिस्वान सकं परिसं सण्ठापेति– “अप्पसद्दा भोन्तो होन्तु; मा भोन्तो सद्दमकत्थ. अयं समणो गोतमो आगच्छति; अप्पसद्दकामो खो पन सो आयस्मा अप्पसद्दस्स वण्णवादी. अप्पेव नाम अप्पसद्दं परिसं विदित्वा उपसङ्कमितब्बं मञ्ञेय्या”ति. अथ खो ते परिब्बाजका तुण्ही अहेसुं. अथ खो भगवा येन सकुलुदायी परिब्बाजको तेनुपसङ्कमि. अथ खो सकुलुदायी परिब्बाजको भगवन्तं एतदवोच– “एतु खो, भन्ते, भगवा. स्वागतं, भन्ते, भगवतो. चिरस्सं खो, भन्ते, भगवा इमं परियायमकासि यदिदं इधागमनाय. निसीदतु, भन्ते, भगवा; इदमासनं पञ्ञत्तन्”ति. निसीदि भगवा पञ्ञत्ते आसने. सकुलुदायीपि खो परिब्बाजको अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो सकुलुदायिं परिब्बाजकं भगवा एतदवोच–
238. “कायनुत्थ उदायि, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता”ति? “तिट्ठतेसा, भन्ते, कथा याय मयं एतरहि कथाय सन्निसिन्ना. नेसा, भन्ते, कथा भगवतो दुल्लभा भविस्सति पच्छापि सवनाय. पुरिमानि, भन्ते, दिवसानि पुरिमतरानि नानातित्थियानं समणब्राह्मणानं कुतूहलसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि– ‘लाभा वत, भो, अङ्गमगधानं, सुलद्धलाभा वत, भो, अङ्गमगधानं! तत्रिमे [यत्थिमे (सी.)] समणब्राह्मणा सङ्घिनो गणिनो गणाचरिया ञाता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स राजगहं वस्सावासं ओसटा. अयम्पि खो पूरणो कस्सपो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स; सोपि राजगहं वस्सावासं ओसटो. अयम्पि खो मक्खलि गोसालो…पे… अजितो केसकम्बलो… पकुधो कच्चायनो… सञ्जयो बेलट्ठपुत्तो… निगण्ठो नाटपुत्तो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स; सोपि राजगहं वस्सावासं ओसटो. अयम्पि खो समणो गोतमो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स; सोपि राजगहं वस्सावासं ओसटो. को नु खो इमेसं भवतं समणब्राह्मणानं सङ्घीनं गणीनं गणाचरियानं ञातानं यसस्सीनं तित्थकरानं साधुसम्मतानं बहुजनस्स सावकानं सक्कतो गरुकतो मानितो पूजितो, कञ्च पन सावका सक्कत्वा गरुं कत्वा [गरुकत्वा (सी. स्या. कं. पी.)] उपनिस्साय विहरन्ती”’ति?
239. “तत्रेकच्चे एवमाहंसु– ‘अयं खो पूरणो कस्सपो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स; सो च खो सावकानं न सक्कतो न गरुकतो न मानितो न पूजितो, न च पन पूरणं कस्सपं सावका सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति. भूतपुब्बं पूरणो कस्सपो अनेकसताय परिसाय धम्मं देसेति. तत्रञ्ञतरो पूरणस्स कस्सपस्स सावको सद्दमकासि– “मा भोन्तो पूरणं कस्सपं एतमत्थं पुच्छित्थ; नेसो एतं जानाति; मयमेतं जानाम, अम्हे एतमत्थं पुच्छथ; मयमेतं भवन्तानं ब्याकरिस्सामा”ति. भूतपुब्बं पूरणो कस्सपो बाहा पग्गय्ह कन्दन्तो न लभति– “अप्पसद्दा भोन्तो होन्तु, मा भोन्तो सद्दमकत्थ. नेते, भवन्ते, पुच्छन्ति, अम्हे एते पुच्छन्ति; मयमेतेसं ब्याकरिस्सामा”ति. बहू खो पन पूरणस्स कस्सपस्स सावका वादं आरोपेत्वा अपक्कन्ता– “न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामि किं त्वं इमं धम्मविनयं आजानिस्ससि? मिच्छापटिपन्नो त्वमसि, अहमस्मि सम्मापटिपन्नो, सहितं मे, असहितं ते, पुरेवचनीयं पच्छा अवच, पच्छावचनीयं पुरे अवच, अधिचिण्णं ते विपरावत्तं, आरोपितो ते वादो, निग्गहितोसि, चर वादप्पमोक्खाय, निब्बेठेहि वा सचे पहोसी”ति. इति पूरणो कस्सपो सावकानं न सक्कतो न गरुकतो न मानितो न पूजितो, न च पन पूरणं कस्सपं सावका सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति. अक्कुट्ठो च पन पूरणो कस्सपो धम्मक्कोसेना”’ति.
“एकच्चे एवमाहंसु– ‘अयम्पि खो मक्खलि गोसालो…पे… अजितो केसकम्बलो… पकुधो कच्चायनो… सञ्जयो बेलट्ठपुत्तो… निगण्ठो नाटपुत्तो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स; सो च खो सावकानं न सक्कतो न गरुकतो न मानितो न पूजितो, न च पन निगण्ठं नाटपुत्तं सावका सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति. भूतपुब्बं निगण्ठो नाटपुत्तो अनेकसताय परिसाय धम्मं देसेति. तत्रञ्ञतरो निगण्ठस्स नाटपुत्तस्स सावको सद्दमकासि– मा भोन्तो निगण्ठं नाटपुत्तं एतमत्थं पुच्छित्थ; नेसो एतं जानाति; मयमेतं जानाम, अम्हे एतमत्थं पुच्छथ; मयमेतं भवन्तानं ब्याकरिस्सामाति. भूतपुब्बं निगण्ठो नाटपुत्तो बाहा पग्गय्ह कन्दन्तो न लभति– “अप्पसद्दा भोन्तो होन्तु, मा भोन्तो सद्दमकत्थ. नेते भवन्ते पुच्छन्ति, अम्हे एते पुच्छन्ति; मयमेतेसं ब्याकरिस्सामा”ति. बहू खो पन निगण्ठस्स नाटपुत्तस्स सावका वादं आरोपेत्वा अपक्कन्ता– “न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामि. किं त्वं इमं धम्मविनयं आजानिस्ससि? मिच्छापटिपन्नो त्वमसि. अहमस्मि सम्मापटिपन्नो. सहितं मे असहितं ते, पुरेवचनीयं पच्छा अवच, पच्छावचनीयं पुरे अवच, अधिचिण्णं ते विपरावत्तं, आरोपितो ते वादो, निग्गहितोसि, चर वादप्पमोक्खाय, निब्बेठेहि वा सचे पहोसी”ति. इति निगण्ठो नाटपुत्तो सावकानं न सक्कतो न गरुकतो न मानितो न पूजितो, न च पन निगण्ठं नाटपुत्तं सावका सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति. अक्कुट्ठो च पन निगण्ठो नाटपुत्तो धम्मक्कोसेना”’ति.
240. “एकच्चे एवमाहंसु– ‘अयम्पि खो समणो गोतमो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स; सो च खो सावकानं सक्कतो गरुकतो मानितो पूजितो, समणञ्च पन गोतमं सावका सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति. भूतपुब्बं समणो गोतमो अनेकसताय परिसाय धम्मं देसेसि. तत्रञ्ञतरो समणस्स गोतमस्स सावको उक्कासि. तमेनाञ्ञतरो सब्रह्मचारी जण्णुकेन [जण्णुके (सी.)] घट्टेसि– “अप्पसद्दो आयस्मा होतु, मायस्मा सद्दमकासि, सत्था नो भगवा धम्मं देसेसी”ति. यस्मिं समये समणो गोतमो अनेकसताय परिसाय धम्मं देसेति, नेव तस्मिं समये समणस्स गोतमस्स सावकानं खिपितसद्दो वा होति उक्कासितसद्दो वा. तमेनं महाजनकायो पच्चासीसमानरूपो [पच्चासिं समानरूपो (सी. स्या. कं. पी.)] पच्चुपट्ठितो होति– “यं नो भगवा धम्मं भासिस्सति तं नो सोस्सामा”ति. सेय्यथापि नाम पुरिसो चातुम्महापथे खुद्दमधुं [खुद्दं मधुं (सी. स्या. कं. पी.)] अनेलकं पीळेय्य [उप्पीळेय्य (सी.)]. तमेनं महाजनकायो पच्चासीसमानरूपो पच्चुपट्ठितो अस्स. एवमेव यस्मिं समये समणो गोतमो अनेकसताय परिसाय धम्मं देसेति, नेव तस्मिं समये समणस्स गोतमस्स सावकानं खिपितसद्दो वा होति उक्कासितसद्दो वा. तमेनं महाजनकायो पच्चासीसमानरूपो पच्चुपट्ठितो होति “यं नो भगवा धम्मं भासिस्सति तं नो सोस्सामा”ति. येपि समणस्स गोतमस्स सावका सब्रह्मचारीहि सम्पयोजेत्वा सिक्खं पच्चक्खाय हीनायावत्तन्ति तेपि सत्थु चेव वण्णवादिनो होन्ति, धम्मस्स च वण्णवादिनो होन्ति, सङ्घस्स च वण्णवादिनो होन्ति, अत्तगरहिनोयेव होन्ति अनञ्ञगरहिनो, “मयमेवम्हा अलक्खिका मयं अप्पपुञ्ञा ते मयं एवं स्वाक्खाते धम्मविनये पब्बजित्वा नासक्खिम्हा यावजीवं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुन्”ति. ते आरामिकभूता वा उपासकभूता वा पञ्चसिक्खापदे समादाय वत्तन्ति. इति समणो गोतमो सावकानं सक्कतो गरुकतो मानितो पूजितो, समणञ्च पन गोतमं सावका सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ती”’ति.
241. “कति पन त्वं, उदायि, मयि धम्मे समनुपस्ससि, येहि ममं [मम (सब्बत्थ)] सावका सक्करोन्ति गरुं करोन्ति [गरुकरोन्ति (सी. स्या. कं. पी.)] मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ती”ति? “पञ्च खो अहं, भन्ते, भगवति धम्मे समनुपस्सामि येहि भगवन्तं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति. कतमे पञ्च? भगवा हि, भन्ते, अप्पाहारो, अप्पाहारताय च वण्णवादी. यम्पि, भन्ते, भगवा अप्पाहारो, अप्पाहारताय च वण्णवादी इमं खो अहं, भन्ते, भगवति पठमं धम्मं समनुपस्सामि येन भगवन्तं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति.
“पुन चपरं, भन्ते, भगवा सन्तुट्ठो इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादी. यम्पि, भन्ते, भगवा सन्तुट्ठो इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादी, इमं खो अहं, भन्ते, भगवति दुतियं धम्मं समनुपस्सामि येन भगवन्तं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति.
“पुन चपरं, भन्ते, भगवा सन्तुट्ठो इतरीतरेन पिण्डपातेन, इतरीतरपिण्डपातसन्तुट्ठिया च वण्णवादी. यम्पि, भन्ते, भगवा सन्तुट्ठो इतरीतरेन पिण्डपातेन, इतरीतरपिण्डपातसन्तुट्ठिया च वण्णवादी, इमं खो अहं, भन्ते, भगवति ततियं धम्मं समनुपस्सामि येन भगवन्तं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति.