“पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका चत्तारो इद्धिपादे भावेन्ति. इधुदायि, भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. तत्र च पन मे सावका बहू अभिञ्ञावोसानपारमिप्पत्ता विहरन्ति. “पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका पञ्चिन्द्रियानि भावेन्ति. इधुदायि भिक्खु सद्धिन्द्रियं भावेति उपसमगामिं सम्बोधगामिं; वीरियिन्द्रियं भावेति…पे… सतिन्द्रियं भावेति… समाधिन्द्रियं भावेति… पञ्ञिन्द्रियं भावेति उपसमगामिं सम्बोधगामिं. तत्र च पन मे सावका बहू अभिञ्ञावोसानपारमिप्पत्ता विहरन्ति. “पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका पञ्च बलानि भावेन्ति. इधुदायि, भिक्खु सद्धाबलं भावेति उपसमगामिं सम्बोधगामिं; वीरियबलं भावेति…पे… सतिबलं भावेति… समाधिबलं भावेति… पञ्ञाबलं भावेति उपसमगामिं सम्बोधगामिं. तत्र च पन मे सावका बहू अभिञ्ञावोसानपारमिप्पत्ता विहरन्ति. “पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका सत्तबोज्झङ्गे भावेन्ति. इधुदायि, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं; धम्मविचयसम्बोज्झङ्गं भावेति…पे… वीरियसम्बोज्झङ्गं भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. तत्र च पन मे सावका बहू अभिञ्ञावोसानपारमिप्पत्ता विहरन्ति. “पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका अरियं अट्ठङ्गिकं मग्गं भावेन्ति. इधुदायि, भिक्खु सम्मादिट्ठिं भावेति, सम्मासङ्कप्पं भावेति, सम्मावाचं भावेति सम्माकम्मन्तं भावेति, सम्मा-आजीवं भावेति, सम्मावायामं भावेति, सम्मासतिं भावेति, सम्मासमाधिं भावेति. तत्र च पन मे सावका बहू अभिञ्ञावोसानपारमिप्पत्ता विहरन्ति. 248. “पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका अट्ठ विमोक्खे भावेन्ति. रूपी रूपानि पस्सति, अयं पठमो विमोक्खो; अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति, अयं दुतियो विमोक्खो; सुभन्तेव अधिमुत्तो होति, अयं ततियो विमोक्खो; सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति, अयं चतुत्थो विमोक्खो; सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाणन्’ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति, अयं पञ्चमो विमोक्खो; सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति, अयं छट्ठो विमोक्खो; सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति, अयं सत्तमो विमोक्खो; सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, अयं अट्ठमो विमोक्खो. तत्र च पन मे सावका बहू अभिञ्ञावोसानपारमिप्पत्ता विहरन्ति. 249. “पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका अट्ठ अभिभायतनानि भावेन्ति. अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि, पस्सामी’ति एवं सञ्ञी होति. इदं पठमं अभिभायतनं. “अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि, पस्सामी’ति एवं सञ्ञी होति. इदं दुतियं अभिभायतनं. “अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि, पस्सामी’ति एवं सञ्ञी होति. इदं ततियं अभिभायतनं. “अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि, पस्सामी’ति एवं सञ्ञी होति. इदं चतुत्थं अभिभायतनं. “अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि. सेय्यथापि नाम उमापुप्फं नीलं नीलवण्णं नीलनिदस्सनं नीलनिभासं, सेय्यथापि वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं नीलं नीलवण्णं नीलनिदस्सनं नीलनिभासं; एवमेव अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि. ‘तानि अभिभुय्य जानामि, पस्सामी’ति एवं सञ्ञी होति. इदं पञ्चमं अभिभायतनं “अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि. सेय्यथापि नाम कणिकारपुप्फं पीतं पीतवण्णं पीतनिदस्सनं पीतनिभासं, सेय्यथापि वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं पीतं पीतवण्णं पीतनिदस्सनं पीतनिभासं; एवमेव अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि. ‘तानि अभिभुय्य जानामि, पस्सामी’ति एवं सञ्ञी होति. इदं छट्ठं अभिभायतनं. “अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि. सेय्यथापि नाम बन्धुजीवकपुप्फं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं, सेय्यथापि वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं; एवमेव अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि. ‘तानि अभिभुय्य जानामि, पस्सामी’ति एवं सञ्ञी होति. इदं सत्तमं अभिभायतनं. “अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि. सेय्यथापि नाम ओसधितारका ओदाता ओदातवण्णा ओदातनिदस्सना ओदातनिभासा, सेय्यथापि वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं ओदातं ओदातवण्णं ओदातनिदस्सनं ओदातनिभासं; एवमेव अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि ‘तानि अभिभुय्य जानामि पस्सामी’ति एवंसञ्ञी होति. इदं अट्ठमं अभिभायतनं. तत्र च पन मे सावका बहू अभिञ्ञावोसानपारमिप्पत्ता विहरन्ति. 250. “पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका दस कसिणायतनानि भावेन्ति. पथवीकसिणमेको सञ्जानाति उद्धमधो तिरियं अद्वयं अप्पमाणं; आपोकसिणमेको सञ्जानाति…पे… तेजोकसिणमेको सञ्जानाति… वायोकसिणमेको सञ्जानाति… नीलकसिणमेको सञ्जानाति… पीतकसिणमेको सञ्जानाति… लोहितकसिणमेको सञ्जानाति… ओदातकसिणमेको सञ्जानाति… आकासकसिणमेको सञ्जानाति विञ्ञाणकसिणमेको सञ्जानाति उद्धमधो तिरियं अद्वयं अप्पमाणं. तत्र च पन मे सावका बहू अभिञ्ञावोसानपारमिप्पत्ता विहरन्ति. 251. “पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका चत्तारि झानानि भावेन्ति. इधुदायि, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होति. सेय्यथापि, उदायि, दक्खो न्हापको [नहापको (सी. पी.)] वा न्हापकन्तेवासी वा कंसथाले न्हानीयचुण्णानि [नहानीयचुण्णानि (सी. पी.)] आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं सन्नेय्य, सायं न्हानीयपिण्डि [सास्स नहानीयपिण्डी (सी. स्या. कं.)] स्नेहानुगता स्नेहपरेतो सन्तरबाहिरा फुटा स्नेहेन न च पग्घरिणी; एवमेव खो, उदायि, भिक्खु इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होति. “पुन चपरं, उदायि, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं…पे… दुतियं झानं उपसम्पज्ज विहरति. सो इममेव कायं समाधिजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स समाधिजेन पीतिसुखेन अप्फुटं होति सेय्यथापि, उदायि, उदकरहदो गम्भीरो उब्भिदोदको [उब्भितोदको (स्या. कं. क.)]. तस्स नेवस्स पुरत्थिमाय दिसाय उदकस्स आयमुखं न पच्छिमाय दिसाय उदकस्स आयमुखं, न उत्तराय दिसाय उदकस्स आयमुखं, न दक्खिणाय दिसाय उदकस्स आयमुखं, देवो च न कालेन कालं सम्मा धारं अनुप्पवेच्छेय्य; अथ खो तम्हाव उदकरहदा सीता वारिधारा उब्भिज्जित्वा तमेव उदकरहदं सीतेन वारिना अभिसन्देय्य परिसन्देय्य परिपूरेय्य परिप्फरेय्य, नास्स [न नेसं (सी.)] किञ्चि सब्बावतो उदकरहदस्स सीतेन वारिना अप्फुटं अस्स. एवमेव खो, उदायि, भिक्खु इममेव कायं समाधिजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स समाधिजेन पीतिसुखेन अप्फुटं होति. “पुन चपरं, उदायि, भिक्खु पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति. सो इममेव कायं निप्पीतिकेन सुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स निप्पीतिकेन सुखेन अप्फुटं होति. सेय्यथापि, उदायि, उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तो निमुग्गपोसीनि, तानि याव चग्गा याव च मूला सीतेन वारिना अभिसन्नानि परिसन्नानि परिपूरानि परिप्फुटानि, नास्स किञ्चि सब्बावतं, उप्पलानं वा पदुमानं वा पुण्डरीकानं वा सीतेन वारिना अप्फुटं अस्स; एवमेव खो, उदायि, भिक्खु इममेव कायं निप्पीतिकेन सुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स निप्पीतिकेन सुखेन अप्फुटं होति. “पुन चपरं, उदायि, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. सो इममेव कायं परिसुद्धेन चेतसा परियोदातेन फरित्वा निसिन्नो होति, नास्स किञ्चि सब्बावतो कायस्स परिसुद्धेन चेतसा परियोदातेन अप्फुटं होति. सेय्यथापि, उदायि, पुरिसो ओदातेन वत्थेन ससीसं पारुपित्वा निसिन्नो अस्स, नास्स किञ्चि सब्बावतो कायस्स ओदातेन वत्थेन अप्फुटं अस्स; एवमेव खो, उदायि, भिक्खु इममेव कायं परिसुद्धेन चेतसा परियोदातेन फरित्वा निसिन्नो होति, नास्स किञ्चि सब्बावतो कायस्स परिसुद्धेन चेतसा परियोदातेन अप्फुटं होति. तत्र च पन मे सावका बहू अभिञ्ञावोसानपारमिप्पत्ता विहरन्ति.