228. “पुन चपरं, सन्दक, इधेकच्चो सत्था एवंवादी होति एवंदिट्ठि– ‘सत्तिमे काया अकटा अकटविधा अनिम्मिता अनिम्माता वञ्झा कूटट्ठा एसिकट्ठायिट्ठिता, ते न इञ्जन्ति न विपरिणमन्ति न अञ्ञमञ्ञं ब्याबाधेन्ति नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा. कतमे सत्त? पथवीकायो आपोकायो तेजोकायो वायोकायो सुखे दुक्खे जीवे सत्तमे– इमे सत्तकाया अकटा अकटविधा अनिम्मिता अनिम्माता वञ्झा कूटट्ठा एसिकट्ठायिट्ठिता. ते न इञ्जन्ति न विपरिणमन्ति न अञ्ञमञ्ञं ब्याबाधेन्ति. नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा. तत्थ नत्थि हन्ता वा घातेता वा सोता वा सावेता वा विञ्ञाता वा विञ्ञापेता वा. योपि तिण्हेन सत्थेन सीसं छिन्दति, न कोचि कञ्चि [किञ्चि (क.)] जीविता वोरोपेति. सत्तन्नंत्वेव कायानमन्तरेन सत्थं विवरमनुपतति. चुद्दस खो पनिमानि योनिपमुखसतसहस्सानि सट्ठि च सतानि छ च सतानि पञ्च च कम्मुनो सतानि पञ्च च कम्मानि तीणि च कम्मानि, कम्मे च अड्ढकम्मे च, द्वट्ठिपटिपदा, द्वट्ठन्तरकप्पा, छळाभिजातियो, अट्ठ पुरिसभूमियो, एकूनपञ्ञास आजीवकसते, एकूनपञ्ञास परिब्बाजकसते, एकूनपञ्ञास नागावाससते, वीसे इन्द्रियसते, तिंसे निरयसते, छत्तिंस रजोधातुयो, सत्त सञ्ञीगब्भा, सत्त असञ्ञीगब्भा, सत्त निगण्ठिगब्भा, सत्त देवा, सत्त मानुसा, सत्त पेसाचा, सत्त सरा, सत्त पवुटा, सत्त पपाता, सत्त पपातसतानि, सत्त सुपिना, सत्त सुपिनसतानि, चुल्लासीति [चूळासीति (सी. स्या. कं. पी.)] महाकप्पिनो [महाकप्पुनो (सी. पी.)] सतसहस्सानि, यानि बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति. तत्थ नत्थि इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा अपरिपक्कं वा कम्मं परिपाचेस्सामि, परिपक्कं वा कम्मं फुस्स फुस्स ब्यन्तिं करिस्सामीति. हेवं नत्थि दोणमिते सुखदुक्खे परियन्तकते संसारे, नत्थि हायनवड्ढने, नत्थि उक्कंसावकंसे. सेय्यथापि नाम सुत्तगुळे खित्ते निब्बेठियमानमेव पलेति, एवमेव बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ती’ति.
“तत्र, सन्दक, विञ्ञू पुरिसो इति पटिसञ्चिक्खति– ‘अयं खो भवं सत्था एवंवादी एवंदिट्ठि– सत्तिमे काया अकटा अकटविधा अनिम्मिता अनिम्माता वञ्झा कूटट्ठा एसिकट्ठायिट्ठिता. ते न इञ्जन्ति न विपरिणमन्ति न अञ्ञमञ्ञं ब्याबाधेन्ति. नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा. कतमे सत्त पथवीकायो आपोकायो तेजोकायो वायोकायो सुखे दुक्खे जीवे सत्तमे– इमे सत्त काया अकटा अकटविधा अनिम्मिता अनिम्माता वञ्झा कूटट्ठा एसिकट्ठायिट्ठिता. ते न इञ्जन्ति न विपरिणमन्ति न अञ्ञमञ्ञं ब्याबाधेन्ति. नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा. तत्थ नत्थि हन्ता वा घातेता वा सोता वा सावेता वा विञ्ञाता वा विञ्ञापेता वा. योपि तिण्हेन सत्थेन सीसं छिन्दति, न कोचि कञ्चि जीविता वोरोपेति सत्तन्नंत्वेव कायानमन्तरेन सत्थं विवरमनुपतति. चुद्दस खो पनिमानि योनिपमुखसतसहस्सानि सट्ठि च सतानि छ च सतानि पञ्च च कम्मुनो सतानि पञ्च च कम्मानि तीणि च कम्मानि, कम्मे च अड्ढकम्मे च, द्वट्ठिपटिपदा, द्वट्ठन्तरकप्पा, छळाभिजातियो, अट्ठ पुरिसभूमियो, एकूनपञ्ञास आजीवकसते, एकूनपञ्ञास परिब्बाजकसते, एकूनपञ्ञास नागावाससते, वीसे इन्द्रियसते, तिंसे निरयसते, छत्तिंस रजोधातुयो, सत्त सञ्ञीगब्भा, सत्त असञ्ञीगब्भा, सत्त निगण्ठिगब्भा, सत्त देवा, सत्त मानुसा, सत्त पेसाचा, सत्त सरा, सत्त पवुटा, सत्त पपाता, सत्त पपातसतानि, सत्त सुपिना, सत्त सुपिनसतानि, चुल्लासीति महाकप्पिनो सतसहस्सानि, यानि बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति. तत्थ नत्थि इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा अपरिपक्कं वा कम्मं परिपाचेस्सामि, परिपक्कं वा कम्मं फुस्स फुस्स ब्यन्तिं करिस्सामीति, हेवं नत्थि दोणमिते सुखदुक्खे परियन्तकते संसारे, नत्थि हायनवड्ढने, नत्थि उक्कंसावकंसे. सेय्यथापि नाम सुत्तगुळे खित्ते निब्बेठियमानमेव पलेति, एवमेव बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ती’ति. सचे पन इमस्स भोतो सत्थुनो सच्चं वचनं, अकतेन मे एत्थ कतं, अवुसितेन मे एत्थ वुसितं. उभोपि मयं एत्थ समसमा सामञ्ञं पत्ता, यो चाहं न वदामि. ‘उभो सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सामा’ति. अतिरेकं खो पनिमस्स भोतो सत्थुनो नग्गियं मुण्डियं उक्कुटिकप्पधानं केसमस्सुलोचनं योहं पुत्तसम्बाधसयनं अज्झावसन्तो कासिकचन्दनं पच्चनुभोन्तो मालागन्धविलेपनं धारेन्तो जातरूपरजतं सादियन्तो इमिना भोता सत्थारा समसमगतिको भविस्सामि. अभिसम्परायं सोहं किं जानन्तो किं पस्सन्तो इमस्मिं सत्थरि ब्रह्मचरियं चरिस्सामि? ‘सो अब्रह्मचरियवासो अयन्’ति– इति विदित्वा तस्मा ब्रह्मचरिया निब्बिज्ज पक्कमति. अयं खो, सन्दक, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चतुत्थो अब्रह्मचरियवासो अक्खातो यत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं न वसेय्य, वसन्तो च नाराधेय्य ञायं धम्मं कुसलं.
“इमे खो ते, सन्दक, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो अब्रह्मचरियवासा अक्खाता यत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं न वसेय्य, वसन्तो च नाराधेय्य ञायं धम्मं कुसलन्”ति.
“अच्छरियं भो आनन्द, अब्भुतं, भो आनन्द! यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो अब्रह्मचरियवासाव समाना ‘अब्रह्मचरियवासा’ति अक्खाता यत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं न वसेय्य, वसन्तो च नाराधेय्य ञायं धम्मं कुसलन्ति. कतमानि पन तानि, भो आनन्द, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारि अनस्सासिकानि ब्रह्मचरियानि अक्खातानि यत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं न वसेय्य, वसन्तो च नाराधेय्य ञायं धम्मं कुसलन्”ति?
229. “इध, सन्दक, एकच्चो सत्था सब्बञ्ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानाति– ‘चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठितन्’ति. सो सुञ्ञम्पि अगारं पविसति, पिण्डम्पि न लभति, कुक्कुरोपि डंसति, चण्डेनपि हत्थिना समागच्छति, चण्डेनपि अस्सेन समागच्छति, चण्डेनपि गोणेन समागच्छति, इत्थियापि पुरिसस्सपि नामम्पि गोत्तम्पि पुच्छति, गामस्सपि निगमस्सपि नामम्पि मग्गम्पि पुच्छति. सो ‘किमिदन्’ति पुट्ठो समानो ‘सुञ्ञं मे अगारं पविसितब्बं अहोसि’, तेन पाविसिं; ‘पिण्डम्पि अलद्धब्बं अहोसि’, तेन नालत्थं ‘कुक्कुरेन डंसितब्बं अहोसि’, तेनम्हि [तेन (क.), तेनासिं (?)] दट्ठो; ‘चण्डेन हत्थिना समागन्तब्बं अहोसि’, तेन समागमिं; ‘चण्डेन अस्सेन समागन्तब्बं अहोसि’, तेन समागमिं; ‘चण्डेन गोणेन समागन्तब्बं अहोसि’, तेन समागमिं; ‘इत्थियापि पुरिसस्सपि नामम्पि गोत्तम्पि पुच्छितब्बं अहोसि’, तेन पुच्छिं; ‘गामस्सपि निगमस्सपि नामम्पि मग्गम्पि पुच्छितब्बं अहोसि’, तेन पुच्छिन्ति. तत्र, सन्दक, विञ्ञू पुरिसो इति पटिसञ्चिक्खति– ‘अयं खो भवं सत्था सब्बञ्ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानाति…पे… ‘गामस्सपि निगमस्सपि नामम्पि मग्गम्पि पुच्छितब्बं अहोसि, तेन पुच्छिन्’ति सो ‘अनस्सासिकं इदं ब्रह्मचरियन्’ति– इति विदित्वा तस्मा ब्रह्मचरिया निब्बिज्ज पक्कमति. इदं खो, सन्दक, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमं अनस्सासिकं ब्रह्मचरियं अक्खातं यत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं न वसेय्य, वसन्तो च नाराधेय्य ञायं धम्मं कुसलं.
230. “पुन चपरं, सन्दक, इधेकच्चो सत्था अनुस्सविको होति अनुस्सवसच्चो. सो अनुस्सवेन इतिहितिहपरम्पराय पिटकसम्पदाय धम्मं देसेति. अनुस्सविकस्स खो पन, सन्दक सत्थुनो अनुस्सवसच्चस्स सुस्सुतम्पि होति दुस्सुतम्पि होति तथापि होति अञ्ञथापि होति. तत्र, सन्दक, विञ्ञू पुरिसो इति पटिसञ्चिक्खति– ‘अयं खो भवं सत्था अनुस्सविको अनुस्सवसच्चो सो अनुस्सवेन इतिहितिहपरम्पराय पिटकसम्पदाय धम्मं देसेति. अनुस्सविकस्स खो पन सत्थुनो अनुस्सवसच्चस्स सुस्सुतम्पि होति दुस्सुतम्पि होति तथापि होति अञ्ञथापि होति’. सो ‘अनस्सासिकं इदं ब्रह्मचरियन्’ति– इति विदित्वा तस्मा ब्रह्मचरिया निब्बिज्ज पक्कमति. इदं खो, सन्दक, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन दुतियं अनस्सासिकं ब्रह्मचरियं अक्खातं यत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं न वसेय्य, वसन्तो च नाराधेय्य ञायं धम्मं कुसलं.
231. “पुन चपरं, सन्दक, इधेकच्चो सत्था तक्की होति वीमंसी. सो तक्कपरियाहतं वीमंसानुचरितं सयंपटिभानं धम्मं देसेति. तक्किस्स खो पन, सन्दक, सत्थुनो वीमंसिस्स सुतक्कितम्पि होति दुत्तक्कितम्पि होति तथापि होति अञ्ञथापि होति. तत्र, सन्दक, विञ्ञू पुरिसो इति पटिसञ्चिक्खति– ‘अयं खो भवं सत्था तक्की वीमंसी. सो तक्कपरियाहतं वीमंसानुचरितं सयंपटिभानं धम्मं देसेति. तक्किस्स खो पन सत्थुनो वीमंसिस्स सुतक्कितम्पि होति दुत्तक्कितम्पि होति तथापि होति अञ्ञथापि होति’. सो ‘अनस्सासिकं इदं ब्रह्मचरियन्’ति– इति विदित्वा तस्मा ब्रह्मचरिया निब्बिज्ज पक्कमति. इदं खो, सन्दक, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ततियं अनस्सासिकं ब्रह्मचरियं अक्खातं यत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं न वसेय्य, वसन्तो च नाराधेय्य ञायं धम्मं कुसलं.
232. “पुन चपरं, सन्दक, इधेकच्चो सत्था मन्दो होति मोमूहो. सो मन्दत्ता मोमूहत्ता तत्थ तत्थ [तथा तथा (सी. स्या. कं. पी.)] पञ्हं पुट्ठो समानो वाचाविक्खेपं आपज्जति अमराविक्खेपं– ‘एवन्तिपि [एवम्पि (सी. पी.)] मे नो, तथातिपि [तथापि (सी. पी.)] मे नो, अञ्ञथातिपि [अञ्ञथापि (सी. पी.) ( ) सब्बत्थ नत्थि] मे नो, नोतिपि मे नो, नो नोतिपि मे नो’ति. तत्र, सन्दक, विञ्ञू पुरिसो इति पटिसञ्चिक्खति– ‘अयं खो भवं सत्था मन्दो मोमूहो. सो मन्दत्ता मोमूहत्ता तत्थ तत्थ पञ्हं पुट्ठो समानो वाचाविक्खेपं आपज्जति अमराविक्खेपं एवन्तिपि मे नो, तथातिपि मे नो, अञ्ञथातिपि मे नो, नोतिपि मे नो, नो नोतिपि मे नो’ति. सो ‘अनस्सासिकं इदं ब्रह्मचरियन्’ति– इति विदित्वा तस्मा ब्रह्मचरिया निब्बिज्ज पक्कमति. इदं खो, सन्दक, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चतुत्थं अनस्सासिकं ब्रह्मचरियं अक्खातं यत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं न वसेय्य, वसन्तो च नाराधेय्य ञायं धम्मं कुसलं.
“इमानि खो, (तानि सन्दक, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारि अनस्सासिकानि ब्रह्मचरियानि अक्खातानि यत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं न वसेय्य, वसन्तो च नाराधेय्य ञायं धम्मं कुसलन्”ति.
“अच्छरियं, भो आनन्द, अब्भुतं, भो आनन्द! यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारि अनस्सासिकानेव ब्रह्मचरियानि अनस्सासिकानि ब्रह्मचरियानीति अक्खातानि यत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं न वसेय्य, वसन्तो च नाराधेय्य ञायं धम्मं कुसलं. सो पन, भो आनन्द, सत्था किं वादी किं अक्खायी यत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं वसेय्य, वसन्तो च आराधेय्य ञायं धम्मं कुसलन्”ति.
233. “इध, सन्दक, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा…पे… [वित्थारो म. नि. 2.9-10 कन्दरकसुत्ते] सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. यस्मिं खो [यस्मिं खो पन (स्या. कं. क.)], सन्दक, सत्थरि सावको एवरूपं उळारविसेसं अधिगच्छति तत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं वसेय्य, वसन्तो च आराधेय्य ञायं धम्मं कुसलं.
“पुन चपरं, सन्दक, भिक्खु वितक्कविचारानं वूपसमा…पे.. दुतियं झानं उपसम्पज्ज विहरति. यस्मिं खो, सन्दक, सत्थरि सावको एवरूपं उळारविसेसं अधिगच्छति तत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं वसेय्य, वसन्तो च आराधेय्य ञायं धम्मं कुसलं.
“पुन चपरं, सन्दक, भिक्खु पीतिया च विरागा उपेक्खको च विहरति…पे… ततियं झानं उपसम्पज्ज विहरति. यस्मिं खो, सन्दक, सत्थरि सावको एवरूपं उळारविसेसं अधिगच्छति तत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं वसेय्य, वसन्तो च आराधेय्य ञायं धम्मं कुसलं.
“पुन चपरं, सन्दक, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. यस्मिं खो, सन्दक, सत्थरि सावको एवरूपं उळारविसेसं अधिगच्छति तत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं वसेय्य, वसन्तो च आराधेय्य ञायं धम्मं कुसलं.
“सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं– एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं स-उद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. यस्मिं खो, सन्दक, सत्थरि सावको एवरूपं उळारविसेसं अधिगच्छति तत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं वसेय्य, वसन्तो च आराधेय्य ञायं धम्मं कुसलं.
“सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते…पे… यथाकम्मूपगे सत्ते पजानाति. यस्मिं खो, सन्दक, सत्थरि सावको एवरूपं उळारविसेसं अधिगच्छति तत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं वसेय्य, वसन्तो च आराधेय्य ञायं धम्मं कुसलं.
“सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्खन्’ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति; ‘इमे आसवा’ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. यस्मिं खो, सन्दक, सत्थरि सावको एवरूपं उळारविसेसं अधिगच्छति तत्थ विञ्ञू पुरिसो ससक्कं ब्रह्मचरियं वसेय्य, वसन्तो च आराधेय्य ञायं धम्मं कुसलन्”ति.
234. “यो पन सो, भो आनन्द, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो परिभुञ्जेय्य सो कामे”ति? “यो सो, सन्दक, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो अभब्बो सो पञ्चट्ठानानि अज्झाचरितुं. अभब्बो खीणासवो भिक्खु सञ्चिच्च पाणं जीविता वोरोपेतुं, अभब्बो खीणासवो भिक्खु अदिन्नं थेय्यसङ्खातं आदातुं, अभब्बो खीणासवो भिक्खु मेथुनं धम्मं पटिसेवेतुं, अभब्बो खीणासवो भिक्खु सम्पजानमुसा भासितुं, अभब्बो खीणासवो भिक्खु सन्निधिकारकं कामे परिभुञ्जितुं, सेय्यथापि पुब्बे अगारियभूतो. यो सो, सन्दक, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो अभब्बो सो इमानि पञ्चट्ठानानि अज्झाचरितुन्”ति.
235. “यो पन सो, भो आनन्द, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो तस्स चरतो चेव तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठितं– ‘खीणा मे आसवा”’ति? “तेन हि, सन्दक, उपमं ते करिस्सामि; उपमायपिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति. सेय्यथापि, सन्दक, पुरिसस्स हत्थपादा छिन्ना; तस्स चरतो चेव तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं (जानाति– ‘छिन्ना मे हत्थपादा’ति, उदाहु पच्चवेक्खमानो जानाति– ‘छिन्ना मे हत्थपादा”’ति? “न खो, भो आनन्द, सो पुरिसो सततं समितं जानाति– ‘छिन्ना मे हत्थपादा’ ति.) [(छिन्नाव हत्थपादा,) (सी. स्या. कं. पी.)] अपि च खो पन नं पच्चवेक्खमानो जानाति– ‘छिन्ना मे हत्थपादा”’ति. “एवमेव खो, सन्दक, यो सो भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो तस्स चरतो चेव तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं (ञाणदस्सनं न पच्चुपट्ठितं– ‘खीणा मे आसवा’ति;) [(खीणाव आसवा,) (सी. स्या. कं. पी.)] अपि च खो पन नं पच्चवेक्खमानो जानाति– ‘खीणा मे आसवा”’ति.
236. “कीवबहुका पन, भो आनन्द, इमस्मिं धम्मविनये निय्यातारो”ति? “न खो, सन्दक, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्च सतानि, अथ खो भिय्योव ये इमस्मिं धम्मविनये निय्यातारो”ति. “अच्छरियं, भो आनन्द, अब्भुतं, भो आनन्द! न च नाम सधम्मोक्कंसना भविस्सति, न परधम्मवम्भना, आयतने च धम्मदेसना ताव बहुका च निय्यातारो पञ्ञायिस्सन्ति. इमे पनाजीवका पुत्तमताय पुत्ता अत्तानञ्चेव उक्कंसेन्ति, परे च वम्भेन्ति तयो चेव निय्यातारो पञ्ञपेन्ति, सेय्यथिदं– नन्दं वच्छं, किसं संकिच्चं, मक्खलिं गोसालन्”ति. अथ खो सन्दको परिब्बाजको सकं परिसं आमन्तेसि– “चरन्तु भोन्तो समणे गोतमे ब्रह्मचरियवासो. न दानि सुकरं अम्हेहि लाभसक्कारसिलोके परिच्चजितुन्”ति. इति हिदं सन्दको परिब्बाजको सकं परिसं उय्योजेसि भगवति ब्रह्मचरियेति.

सन्दकसुत्तं निट्ठितं छट्ठं.