2. अग्गिवच्छसुत्तं

187. एवं मे सुतं– एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच–
“किं नु खो, भो गोतम, ‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि [एवंदिट्ठी (सी. स्या. कं. क.)] भवं गोतमो”ति? “न खो अहं, वच्छ, एवंदिट्ठि– ‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ”n’ति.
“किं पन, भो गोतम, ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि भवं गोतमो”ति? “न खो अहं, वच्छ, एवंदिट्ठि– ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ”n’ति.
“किं नु खो, भो गोतम, ‘अन्तवा लोको, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि भवं गोतमो”ति? “न खो अहं, वच्छ, एवंदिट्ठि– ‘अन्तवा लोको, इदमेव सच्चं मोघमञ्ञ”n’ति.
“किं पन, भो गोतम, ‘अनन्तवा लोको, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि भवं गोतमो”ति? “न खो अहं, वच्छ, एवंदिट्ठि– ‘अनन्तवा लोको, इदमेव सच्चं मोघमञ्ञ”n’ति.
“किं नु खो, भो गोतम, ‘तं जीवं तं सरीरं, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि भवं गोतमो”ति? “न खो अहं, वच्छ, एवंदिट्ठि– ‘तं जीवं तं सरीरं, इदमेव सच्चं मोघमञ्ञ”n’ति.
“किं पन, भो गोतम, ‘अञ्ञं जीवं अञ्ञं सरीरं, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि भवं गोतमो”ति? “न खो अहं, वच्छ, एवंदिट्ठि– ‘अञ्ञं जीवं अञ्ञं सरीरं, इदमेव सच्चं मोघमञ्ञ”n’ति.
“किं नु खो, भो गोतम, ‘होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि भवं गोतमो”ति? “न खो अहं, वच्छ, एवंदिट्ठि– ‘होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ”n’ति.
“किं पन, भो गोतम, ‘न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि भवं गोतमो”ति? “न खो अहं, वच्छ, एवंदिट्ठि– ‘न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ”n’ति.
“किं नु खो, भो गोतम, ‘होति च न च होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि भवं गोतमो”ति “न खो अहं, वच्छ, एवंदिट्ठि– ‘होति च न च होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ”n’ति.
“किं पन, भो गोतम, ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि भवं गोतमो”ति? “न खो अहं, वच्छ, एवंदिट्ठि– ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ”n’ति.
188. “‘किं नु खो, भो गोतम, सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि– सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि [मोघमञ्ञन्तीति वदेसि (सी.), मोघमञ्ञन्ति इति वदेसि (?)]. ‘किं पन, भो गोतम, असस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ एवंदिट्ठि– असस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि. ‘किं नु खो, भो गोतम, अन्तवा लोको, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि– अन्तवा लोको, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि. ‘किं पन, भो गोतम, अनन्तवा लोको, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि– अनन्तवा लोको, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि. ‘किं नु खो, भो गोतम, तं जीवं तं सरीरं, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि– तं जीवं तं सरीरं, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि. ‘किं पन, भो गोतम, अञ्ञं जीवं अञ्ञं सरीरं, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि– अञ्ञं जीवं अञ्ञं सरीरं, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि. ‘किं नु खो, भो गोतम, होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि– होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि.
“‘किं पन, भो गोतम, न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि– न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि. ‘किं नु खो, भो गोतम, होति च न च होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि– होति च न च होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि. ‘किं पन, भो गोतम, नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि– नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि.
“किं पन भो गोतमो आदीनवं सम्पस्समानो एवं इमानि सब्बसो दिट्ठिगतानि अनुपगतो”ति?
189. “‘सस्सतो लोको’ति खो, वच्छ, दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारो [दिट्ठिकन्तारं (सी. पी.)] दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं सदुक्खं सविघातं स-उपायासं सपरिळाहं, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति ‘असस्सतो लोको’ति खो, वच्छ…पे… ‘अन्तवा लोको’ति खो, वच्छ…पे… ‘अनन्तवा लोको’ति खो, वच्छ…पे… ‘तं जीवं तं सरीरन्’ति खो, वच्छ…पे… ‘अञ्ञं जीवं अञ्ञं सरीरन्’ति खो, वच्छ…पे… ‘होति तथागतो परं मरणा’ति खो, वच्छ …पे… ‘न होति तथागतो परं मरणा’ति खो, वच्छ…पे… ‘होति च न च होति तथागतो परं मरणा’ति खो, वच्छ…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति खो, वच्छ, दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं सदुक्खं सविघातं स-उपायासं सपरिळाहं, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति. इमं खो अहं, वच्छ, आदीनवं सम्पस्समानो एवं इमानि सब्बसो दिट्ठिगतानि अनुपगतो”ति.
“अत्थि पन भोतो गोतमस्स किञ्चि दिट्ठिगतन्”ति? “दिट्ठिगतन्ति खो, वच्छ, अपनीतमेतं तथागतस्स. दिट्ठञ्हेतं, वच्छ, तथागतेन– ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो; इति सञ्ञा, इति सञ्ञाय समुदयो, इति सञ्ञाय अत्थङ्गमो; इति सङ्खारा, इति सङ्खारानं समुदयो, इति सङ्खारानं अत्थङ्गमो; इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति. तस्मा तथागतो सब्बमञ्ञितानं सब्बमथितानं सब्ब-अहंकारममंकारमानानुसयानं खया विरागा निरोधा चागा पटिनिस्सग्गा अनुपादा विमुत्तोति वदामी”ति.
190. “एवं विमुत्तचित्तो पन, भो गोतम, भिक्खु कुहिं उपपज्जती”ति? “उपपज्जतीति खो, वच्छ, न उपेति”. “तेन हि, भो गोतम, न उपपज्जती”ति? “न उपपज्जतीति खो, वच्छ, न उपेति”. “तेन हि, भो गोतम, उपपज्जति च न च उपपज्जती”ति? “उपपज्जति च न च उपपज्जतीति खो, वच्छ, न उपेति”. “तेन हि, भो गोतम, नेव उपपज्जति न न उपपज्जती”ति? “नेव उपपज्जति न न उपपज्जतीति खो, वच्छ, न उपेति”.
“‘एवं विमुत्तचित्तो पन, भो गोतम, भिक्खु कुहिं उपपज्जती’ति इति पुट्ठो समानो ‘उपपज्जतीति खो, वच्छ, न उपेती’ति वदेसि. ‘तेन हि, भो गोतम, न उपपज्जती’ति इति पुट्ठो समानो ‘न उपपज्जतीति खो, वच्छ, न उपेती’ति वदेसि. ‘तेन हि, भो गोतम, उपपज्जति च न च उपपज्जती’ति इति पुट्ठो समानो ‘उपपज्जति च न च उपपज्जतीति खो, वच्छ, न उपेती’ति वदेसि. ‘तेन हि, भो गोतम, नेव उपपज्जति न न उपपज्जती’ति इति पुट्ठो समानो ‘नेव उपपज्जति न न उपपज्जतीति खो, वच्छ, न उपेती’ति वदेसि. एत्थाहं, भो गोतम, अञ्ञाणमापादिं, एत्थ सम्मोहमापादिं. यापि मे एसा भोतो गोतमस्स पुरिमेन कथासल्लापेन अहु पसादमत्ता सापि मे एतरहि अन्तरहिता”ति. “अलञ्हि ते, वच्छ, अञ्ञाणाय, अलं सम्मोहाय. गम्भीरो हायं, वच्छ, धम्मो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो. सो तया दुज्जानो अञ्ञदिट्ठिकेन अञ्ञखन्तिकेन अञ्ञरुचिकेन अञ्ञत्रयोगेन [अञ्ञत्रायोगेन (दी. नि. 1.420)] अञ्ञत्राचरियकेन” [अञ्ञत्थाचरियकेन (सी. स्या. कं. पी.)].
191. “तेन हि, वच्छ, तञ्ञेवेत्थ पटिपुच्छिस्सामि; यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, वच्छ, सचे ते पुरतो अग्गि जलेय्य, जानेय्यासि त्वं– ‘अयं मे पुरतो अग्गि जलती”’ति? “सचे मे, भो गोतम, पुरतो अग्गि जलेय्य, जानेय्याहं– ‘अयं मे पुरतो अग्गि जलती”’ति.
“सचे पन तं, वच्छ, एवं पुच्छेय्य– ‘यो ते अयं पुरतो अग्गि जलति अयं अग्गि किं पटिच्च जलती’ति, एवं पुट्ठो त्वं, वच्छ, किन्ति ब्याकरेय्यासी”ति? “सचे मं, भो गोतम, एवं पुच्छेय्य– ‘यो ते अयं पुरतो अग्गि जलति अयं अग्गि किं पटिच्च जलती’ति, एवं पुट्ठो अहं, भो गोतम, एवं ब्याकरेय्यं ‘यो मे अयं पुरतो अग्गि जलति अयं अग्गि तिणकट्ठुपादानं पटिच्च जलती”’ति.
“सचे ते, वच्छ, पुरतो सो अग्गि निब्बायेय्य, जानेय्यासि त्वं– ‘अयं मे पुरतो अग्गि निब्बुतो”’ति? “सचे मे, भो गोतम, पुरतो सो अग्गि निब्बायेय्य, जानेय्याहं– ‘अयं मे पुरतो अग्गि निब्बुतो”’ति.
“सचे पन तं, वच्छ, एवं पुच्छेय्य– ‘यो ते अयं पुरतो अग्गि निब्बुतो सो अग्गि इतो कतमं दिसं गतो– पुरत्थिमं वा दक्खिणं वा पच्छिमं वा उत्तरं वा’ति, एवं पुट्ठो त्वं, वच्छ, किन्ति ब्याकरेय्यासी”ति? “न उपेति, भो गोतम, यञ्हि सो, भो गोतम, अग्गि तिणकट्ठुपादानं पटिच्च अजलि [जलति (स्या. कं. क.)] तस्स च परियादाना अञ्ञस्स च अनुपहारा अनाहारो निब्बुतो त्वेव सङ्ख्यं गच्छती”ति.
192. “एवमेव खो, वच्छ, येन रूपेन तथागतं पञ्ञापयमानो पञ्ञापेय्य तं रूपं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं. रूपसङ्खयविमुत्तो [रूपसङ्खाविमुत्तो (सी. स्या. कं. पी.) एवं वेदनासङ्खयादीसुपि] खो, वच्छ, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाळ्हो– सेय्यथापि महासमुद्दो. उपपज्जतीति न उपेति, न उपपज्जतीति न उपेति, उपपज्जति च न च उपपज्जतीति न उपेति, नेव उपपज्जति न न उपपज्जतीति न उपेति.
“याय वेदनाय तथागतं पञ्ञापयमानो पञ्ञापेय्य सा वेदना तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. वेदनासङ्खयविमुत्तो खो, वच्छ, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाळ्हो– सेय्यथापि महासमुद्दो. उपपज्जतीति न उपेति, न उपपज्जतीति न उपेति, उपपज्जति च न च उपपज्जतीति न उपेति, नेव उपपज्जति न न उपपज्जतीति न उपेति.
“याय सञ्ञाय तथागतं पञ्ञापयमानो पञ्ञापेय्य सा सञ्ञा तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. सञ्ञासङ्खयविमुत्तो खो, वच्छ, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाळ्हो– सेय्यथापि महासमुद्दो. उपपज्जतीति न उपेति, न उपपज्जतीति न उपेति, उपपज्जति च न च उपपज्जतीति न उपेति, नेव उपपज्जति न न उपपज्जतीति न उपेति.
“येहि सङ्खारेहि तथागतं पञ्ञापयमानो पञ्ञापेय्य ते सङ्खारा तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. सङ्खारसङ्खयविमुत्तो खो, वच्छ, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाळ्हो– सेय्यथापि महासमुद्दो. उपपज्जतीति न उपेति न उपपज्जतीति न उपेति, उपपज्जति च न च उपपज्जतीति न उपेति, नेव उपपज्जति न न उपपज्जतीति न उपेति.
“येन विञ्ञाणेन तथागतं पञ्ञापयमानो पञ्ञापेय्य तं विञ्ञाणं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं. विञ्ञाणसङ्खयविमुत्तो खो, वच्छ, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाळ्हो– सेय्यथापि महासमुद्दो. उपपज्जतीति न उपेति, न उपपज्जतीति न उपेति, उपपज्जति च न च उपपज्जतीति न उपेति, नेव उपपज्जति न न उपपज्जतीति न उपेति”.
एवं वुत्ते, वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच– “सेय्यथापि, भो गोतम, गामस्स वा निगमस्स वा अविदूरे महासालरुक्खो. तस्स अनिच्चता साखापलासा पलुज्जेय्युं [साखापलासं पलुज्जेय्य], तचपपटिका पलुज्जेय्युं, फेग्गू पलुज्जेय्युं [फेग्गु पलुज्जेय्य (सी. स्या. कं. पी.)]; सो अपरेन समयेन अपगतसाखापलासो अपगततचपपटिको अपगतफेग्गुको सुद्धो अस्स, सारे पतिट्ठितो; एवमेव भोतो गोतमस्स पावचनं अपगतसाखापलासं अपगततचपपटिकं अपगतफेग्गुकं सुद्धं, सारे पतिट्ठितं. अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्”ति.

अग्गिवच्छसुत्तं निट्ठितं दुतियं.