3. महावच्छसुत्तं

193. एवं मे सुतं– एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसंकमि; उपसंकमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच– “दीघरत्ताहं भोता गोतमेन सहकथी. साधु मे भवं गोतमो संखित्तेन कुसलाकुसलं देसेतू”ति. “संखित्तेनपि खो ते अहं, वच्छ, कुसलाकुसलं देसेय्यं, वित्थारेनपि खो ते अहं, वच्छ, कुसलाकुसलं देसेय्यं; अपि च ते अहं, वच्छ, संखित्तेन कुसलाकुसलं देसेस्सामि. तं सुणाहि, साधुकं मनसि करोहि, भासिस्सामी”ति. “एवं, भो”ति खो वच्छगोत्तो परिब्बाजको भगवतो पच्चस्सोसि. भगवा एतदवोच–
194. “लोभो खो, वच्छ, अकुसलं, अलोभो कुसलं; दोसो खो, वच्छ, अकुसलं, अदोसो कुसलं; मोहो खो, वच्छ, अकुसलं, अमोहो कुसलं. इति खो, वच्छ, इमे तयो धम्मा अकुसला, तयो धम्मा कुसला.
“पाणातिपातो खो, वच्छ, अकुसलं, पाणातिपाता वेरमणी कुसलं; अदिन्नादानं खो, वच्छ, अकुसलं, अदिन्नादाना वेरमणी कुसलं; कामेसुमिच्छाचारो खो, वच्छ, अकुसलं, कामेसुमिच्छाचारा वेरमणी कुसलं; मुसावादो खो, वच्छ, अकुसलं, मुसावादा वेरमणी कुसलं; पिसुणा वाचा खो, वच्छ, अकुसलं पिसुणाय वाचाय वेरमणी कुसलं; फरुसा वाचा खो, वच्छ, अकुसलं, फरुसाय वाचाय वेरमणी कुसलं; सम्फप्पलापो खो, वच्छ, अकुसलं, सम्फप्पलापा वेरमणी कुसलं; अभिज्झा खो, वच्छ, अकुसलं, अनभिज्झा कुसलं; ब्यापादो खो, वच्छ, अकुसलं, अब्यापादो कुसलं; मिच्छादिट्ठि खो, वच्छ, अकुसलं सम्मादिट्ठि कुसलं. इति खो, वच्छ, इमे दस धम्मा अकुसला, दस धम्मा कुसला.
“यतो खो, वच्छ, भिक्खुनो तण्हा पहीना होति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, सो होति भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो”ति.
195. “तिट्ठतु भवं गोतमो. अत्थि पन ते भोतो गोतमस्स एकभिक्खुपि सावको यो आसवानं खया [सावको आसवानं खया (सी. स्या. कं. पी.) एवमुपरिपि] अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती”ति? “न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्च सतानि, अथ खो भिय्योव ये भिक्खू मम सावका आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती”ति.
“तिट्ठतु भवं गोतमो, तिट्ठन्तु भिक्खू. अत्थि पन भोतो गोतमस्स एका भिक्खुनीपि साविका या आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती”ति? “न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्च सतानि, अथ खो भिय्योव या भिक्खुनियो मम साविका आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती”ति.
“तिट्ठतु भवं गोतमो, तिट्ठन्तु भिक्खू, तिट्ठन्तु भिक्खुनियो. अत्थि पन भोतो गोतमस्स एकुपासकोपि सावको गिही ओदातवसनो ब्रह्मचारी यो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका”ति? “न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्च सतानि, अथ खो भिय्योव ये उपासका मम सावका गिही ओदातवसना ब्रह्मचारिनो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका”ति.
“तिट्ठतु भवं गोतमो, तिट्ठन्तु भिक्खू, तिट्ठन्तु भिक्खुनियो, तिट्ठन्तु उपासका गिही ओदातवसना ब्रह्मचारिनो. अत्थि पन भोतो गोतमस्स एकुपासकोपि सावको गिही ओदातवसनो कामभोगी सासनकरो ओवादप्पटिकरो यो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने विहरती”ति? “न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्च सतानि अथ खो भिय्योव ये उपासका मम सावका गिही ओदातवसना कामभोगिनो सासनकरा ओवादप्पटिकरा तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरन्ती”ति.
“तिट्ठतु भवं गोतमो, तिट्ठन्तु भिक्खू, तिट्ठन्तु भिक्खुनियो, तिट्ठन्तु उपासका गिही ओदातवसना ब्रह्मचारिनो, तिट्ठन्तु उपासका गिही ओदातवसना कामभोगिनो. अत्थि पन भोतो गोतमस्स एकुपासिकापि साविका गिहिनी ओदातवसना ब्रह्मचारिनी या पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनी अनावत्तिधम्मा तस्मा लोका”ति? “न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्च सतानि, अथ खो भिय्योव या उपासिका मम साविका गिहिनियो ओदातवसना ब्रह्मचारिनियो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनियो अनावत्तिधम्मा तस्मा लोका”ति.
“तिट्ठतु भवं गोतमो, तिट्ठन्तु भिक्खू, तिट्ठन्तु भिक्खुनियो, तिट्ठन्तु उपासका गिही ओदातवसना ब्रह्मचारिनो, तिट्ठन्तु उपासका गिही ओदातवसना कामभोगिनो, तिट्ठन्तु उपासिका गिहिनियो ओदातवसना ब्रह्मचारिनियो. अत्थि पन भोतो गोतमस्स एकुपासिकापि साविका गिहिनी ओदातवसना कामभोगिनी सासनकरा ओवादप्पटिकरा या तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरती”ति? “न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्च सतानि, अथ खो भिय्योव या उपासिका मम साविका गिहिनियो ओदातवसना कामभोगिनियो सासनकरा ओवादप्पटिकरा तिण्णविच्छिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरन्ती”ति.
196. “सचे हि, भो गोतम, इमं धम्मं भवंयेव गोतमो आराधको अभविस्स, नो च खो भिक्खू आराधका अभविस्संसु एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनंगेन. यस्मा च खो, भो गोतम, इमं धम्मं भवञ्चेव गोतमो आराधको भिक्खू च आराधका; एवमिदं ब्रह्मचरियं परिपूरं तेनंगेन.
“सचे हि, भो गोतम, इमं धम्मं भवञ्चेव गोतमो आराधको अभविस्स, भिक्खू च आराधका अभविस्संसु, नो च खो भिक्खुनियो आराधिका अभविस्संसु; एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनंगेन. यस्मा च खो, भो गोतम, इमं धम्मं भवञ्चेव गोतमो आराधको, भिक्खू च आराधका, भिक्खुनियो च आराधिका; एवमिदं ब्रह्मचरियं परिपूरं तेनंगेन.
“सचे हि, भो गोतम, इमं धम्मं भवञ्चेव गोतमो आराधको अभविस्स, भिक्खू च आराधका अभविस्संसु, भिक्खुनियो च आराधिका अभविस्संसु, नो च खो उपासका गिही ओदातवसना ब्रह्मचारिनो आराधका अभविस्संसु; एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनंगेन. यस्मा च खो, भो गोतम, इमं धम्मं भवञ्चेव गोतमो आराधको, भिक्खू च आराधका, भिक्खुनियो च आराधिका, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका; एवमिदं ब्रह्मचरियं परिपूरं तेनंगेन.
“सचे हि, भो गोतम, इमं धम्मं भवञ्चेव गोतमो आराधको अभविस्स, भिक्खू च आराधका अभविस्संसु, भिक्खुनियो च आराधिका अभविस्संसु, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका अभविस्संसु, नो च खो उपासका गिही ओदातवसना कामभोगिनो आराधका अभविस्संसु; एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनंगेन. यस्मा च खो, भो गोतम, इमं धम्मं भवञ्चेव गोतमो आराधको, भिक्खू च आराधका, भिक्खुनियो च आराधिका, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका, उपासका च गिही ओदातवसना कामभोगिनो आराधका; एवमिदं ब्रह्मचरियं परिपूरं तेनंगेन.
“सचे हि, भो गोतम, इमं धम्मं भवञ्चेव गोतमो आराधको अभविस्स, भिक्खू च आराधका अभविस्संसु, भिक्खुनियो च आराधिका अभविस्संसु, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका अभविस्संसु, उपासका च गिही ओदातवसना कामभोगिनो आराधका अभविस्संसु, नो च खो उपासिका गिहिनियो ओदातवसना ब्रह्मचारिनियो आराधिका अभविस्संसु; एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनंगेन. यस्मा च खो, भो गोतम, इमं धम्मं भवञ्चेव गोतमो आराधको, भिक्खू च आराधका, भिक्खुनियो च आराधिका, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका, उपासका च गिही ओदातवसना कामभोगिनो आराधका उपासिका च गिहिनियो ओदातवसना ब्रह्मचारिनियो आराधिका; एवमिदं ब्रह्मचरियं परिपूरं तेनंगेन.
“सचे हि, भो गोतम, इमं धम्मं भवञ्चेव गोतमो आराधको अभविस्स, भिक्खू च आराधका अभविस्संसु, भिक्खुनियो च आराधिका अभविस्संसु, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका अभविस्संसु, उपासका च गिही ओदातवसना कामभोगिनो आराधका अभविस्संसु, उपासिका च गिहिनियो ओदातवसना ब्रह्मचारिनियो आराधिका अभविस्संसु, नो च खो उपासिका गिहिनियो ओदातवसना कामभोगिनियो आराधिका अभविस्संसु; एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनंगेन. यस्मा च खो, भो गोतम, इमं धम्मं भवञ्चेव गोतमो आराधको, भिक्खू च आराधका, भिक्खुनियो च आराधिका, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका, उपासका च गिही ओदातवसना कामभोगिनो आराधका, उपासिका च गिहिनियो ओदातवसना ब्रह्मचारिनियो आराधिका, उपासिका च गिहिनियो ओदातवसना कामभोगिनियो आराधिका; एवमिदं ब्रह्मचरियं परिपूरं तेनंगेन.
197. “सेय्यथापि, भो गोतम, गंगा नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा समुद्दं आहच्च तिट्ठति, एवमेवायं भोतो गोतमस्स परिसा सगहट्ठपब्बजिता निब्बाननिन्ना निब्बानपोणा निब्बानपब्भारा निब्बानं आहच्च तिट्ठति. अभिक्कन्तं, भो गोतम…पे… एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसंघञ्च. लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसम्पदन्”ति “यो खो, वच्छ, अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकंखति पब्बज्जं, आकंखति उपसम्पदं, सो चत्तारो मासे परिवसति. चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय; अपि च मेत्थ पुग्गलवेमत्तता विदिता”ति. “सचे, भन्ते, अञ्ञतित्थियपुब्बा इमस्मिं धम्मविनये आकंखन्ता पब्बज्जं, आकंखन्ता उपसम्पदं चत्तारो मासे परिवसन्ति, चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय; अहं चत्तारि वस्सानि परिवसिस्सामि. चतुन्नं वस्सानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्तु उपसम्पादेन्तु भिक्खुभावाया”ति. अलत्थ खो वच्छगोत्तो परिब्बाजको भगवतो सन्तिके पब्बज्जं अलत्थ उपसम्पदं.
अचिरूपसम्पन्नो खो पनायस्मा वच्छगोत्तो अद्धमासूपसम्पन्नो येन भगवा तेनुपसंकमि; उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा वच्छगोत्तो भगवन्तं एतदवोच– “यावतकं, भन्ते, सेखेन ञाणेन सेखाय विज्जाय पत्तब्बं, अनुप्पत्तं तं मया; उत्तरि च मे [उत्तरिं मे (सी. स्या. कं. पी.)] भगवा धम्मं देसेतू”ति. “तेन हि त्वं, वच्छ, द्वे धम्मे उत्तरि भावेहि– समथञ्च विपस्सनञ्च. इमे खो ते, वच्छ, द्वे धम्मा उत्तरि भाविता– समथो च विपस्सना च– अनेकधातुपटिवेधाय संवत्तिस्सन्ति.
198. “सो त्वं, वच्छ, यावदेव [यावदे (पी.)] आकंखिस्ससि– ‘अनेकविहितं इद्धिविधं पच्चनुभवेय्यं– एकोपि हुत्वा बहुधा अस्सं, बहुधापि हुत्वा एको अस्सं; आविभावं, तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छेय्यं, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करेय्यं, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छेय्यं, सेय्यथापि पथवियं; आकासेपि पल्लंकेन कमेय्यं, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसेय्यं, परिमज्जेय्यं; यावब्रह्मलोकापि कायेन वसं वत्तेय्यन्’ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सति-आयतने.
“सो त्वं, वच्छ, यावदेव आकंखिस्ससि– ‘दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणेय्यं– दिब्बे च मानुसे च, ये दूरे सन्तिके चा’ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सति-आयतने.
“सो त्वं, वच्छ, यावदेव आकंखिस्ससि– ‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानेय्यं– सरागं वा चित्तं सरागं चित्तन्ति पजानेय्यं, वीतरागं वा चित्तं वीतरागं चित्तन्ति पजानेय्यं; सदोसं वा चित्तं सदोसं चित्तन्ति पजानेय्यं, वीतदोसं वा चित्तं वीतदोसं चित्तन्ति पजानेय्यं; समोहं वा चित्तं समोहं चित्तन्ति पजानेय्यं, वीतमोहं वा चित्तं वीतमोहं चित्तन्ति पजानेय्यं; संखित्तं वा चित्तं संखित्तं चित्तन्ति पजानेय्यं, विक्खित्तं वा चित्तं विक्खित्तं चित्तन्ति पजानेय्यं; महग्गतं वा चित्तं महग्गतं चित्तन्ति पजानेय्यं, अमहग्गतं वा चित्तं अमहग्गतं चित्तन्ति पजानेय्यं; स-उत्तरं वा चित्तं स-उत्तरं चित्तन्ति पजानेय्यं, अनुत्तरं वा चित्तं अनुत्तरं चित्तन्ति पजानेय्यं; समाहितं वा चित्तं समाहितं चित्तन्ति पजानेय्यं, असमाहितं वा चित्तं असमाहितं चित्तन्ति पजानेय्यं; विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानेय्यं, अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानेय्यन्’ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सति-आयतने.
“सो त्वं, वच्छ, यावदेव आकंखिस्ससि– ‘अनेकविहितं पुब्बेनिवासं अनुस्सरेय्यं, सेय्यथिदं– एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि; अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे– अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नोति; इति साकारं स-उद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरेय्यन्’ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सति-आयतने.
“सो त्वं, वच्छ, यावदेव आकंखिस्ससि– ‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सेय्यं चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानेय्यं– इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्नाति; इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सेय्यं चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानेय्यन्’ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सति-आयतने.
“सो त्वं, वच्छ, यावदेव आकंखिस्ससि– ‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्यन्’ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सति-आयतने”ति.
199. अथ खो आयस्मा वच्छगोत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो आयस्मा वच्छगोत्तो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव– यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं– ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासि. अञ्ञतरो खो पनायस्मा वच्छगोत्तो अरहतं अहोसि.
200. तेन खो पन समयेन सम्बहुला भिक्खू भगवन्तं दस्सनाय गच्छन्ति. अद्दसा खो आयस्मा वच्छगोत्तो ते भिक्खू दूरतोव आगच्छन्ते. दिस्वान येन ते भिक्खू तेनुपसंकमि; उपसंकमित्वा ते भिक्खू एतदवोच “हन्द! कहं पन तुम्हे आयस्मन्तो गच्छथा”ति? “भगवन्तं खो मयं, आवुसो, दस्सनाय गच्छामा”ति “तेनहायस्मन्तो मम वचनेन भगवतो पादे सिरसा वन्दथ, एवञ्च वदेथ– ‘वच्छगोत्तो, भन्ते, भिक्खु भगवतो पादे सिरसा वन्दति, एवञ्च वदेति– परिचिण्णो मे भगवा, परिचिण्णो मे सुगतो”’ति. “एवमावुसो”ति खो ते भिक्खू आयस्मतो वच्छगोत्तस्स पच्चस्सोसुं. अथ खो ते भिक्खू येन भगवा तेनुपसंकमिंसु; उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं– “आयस्मा, भन्ते, वच्छगोत्तो भगवतो पादे सिरसा वन्दति, एवञ्च वदेति– ‘परिचिण्णो मे भगवा, परिचिण्णो मे सुगतो”’ति. “पुब्बेव मे, भिक्खवे, वच्छगोत्तो भिक्खु चेतसा चेतो परिच्च विदितो– ‘तेविज्जो वच्छगोत्तो भिक्खु महिद्धिको महानुभावो’ति. देवतापि मे एतमत्थं आरोचेसुं– ‘तेविज्जो, भन्ते, वच्छगोत्तो भिक्खु महिद्धिको महानुभावो”’ति.
इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

महावच्छसुत्तं निट्ठितं ततियं.