10. कीटागिरिसुत्तं
174. एवं मे सुतं– एकं समयं भगवा कासीसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं. तत्र खो भगवा भिक्खू आमन्तेसि– “अहं खो, भिक्खवे, अञ्ञत्रेव रत्तिभोजना [रत्तिभोजनं (क.)] भुञ्जामि. अञ्ञत्र खो पनाहं, भिक्खवे, रत्तिभोजना भुञ्जमानो अप्पाबाधतञ्च सञ्जानामि अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. एथ, तुम्हेपि, भिक्खवे, अञ्ञत्रेव रत्तिभोजना भुञ्जथ. अञ्ञत्र खो पन, भिक्खवे, तुम्हेपि रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्चा”ति. “एवं, भन्ते”ति खो ते भिक्खू भगवतो पच्चस्सोसुं. अथ खो भगवा कासीसु अनुपुब्बेन चारिकं चरमानो येन कीटागिरि नाम कासीनं निगमो तदवसरि. तत्र सुदं भगवा कीटागिरिस्मिं विहरति कासीनं निगमे. 175. तेन खो पन समयेन अस्सजिपुनब्बसुका नाम भिक्खू कीटागिरिस्मिं आवासिका होन्ति. अथ खो सम्बहुला भिक्खू येन अस्सजिपुनब्बसुका भिक्खू तेनुपसङ्कमिंसु; उपसङ्कमित्वा अस्सजिपुनब्बसुके भिक्खू एतदवोचुं– “भगवा खो, आवुसो, अञ्ञत्रेव रत्तिभोजना भुञ्जति भिक्खुसङ्घो च. अञ्ञत्र खो पनावुसो, रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानन्ति अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. एथ, तुम्हेपि, आवुसो, अञ्ञत्रेव रत्तिभोजना भुञ्जथ. अञ्ञत्र खो पनावुसो, तुम्हेपि रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्चा”ति एवं वुत्ते, अस्सजिपुनब्बसुका भिक्खू ते भिक्खू एतदवोचुं– “मयं खो, आवुसो, सायञ्चेव भुञ्जाम पातो च दिवा च विकाले. ते मयं सायञ्चेव भुञ्जमाना पातो च दिवा च विकाले अप्पाबाधतञ्च सञ्जानाम अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. ते मयं किं सन्दिट्ठिकं हित्वा कालिकं अनुधाविस्साम? सायञ्चेव मयं भुञ्जिस्साम पातो च दिवा च विकाले”ति. यतो खो ते भिक्खू नासक्खिंसु अस्सजिपुनब्बसुके भिक्खू सञ्ञापेतुं, अथ येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं– “इध मयं, भन्ते, येन अस्सजिपुनब्बसुका भिक्खू तेनुपसङ्कमिम्ह; उपसङ्कमित्वा अस्सजिपुनब्बसुके भिक्खू एतदवोचुम्ह– ‘भगवा खो, आवुसो, अञ्ञत्रेव रत्तिभोजना भुञ्जति भिक्खुसङ्घो च; अञ्ञत्र खो पनावुसो, रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानन्ति अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. एथ, तुम्हेपि, आवुसो अञ्ञत्रेव रत्तिभोजना भुञ्जथ. अञ्ञत्र खो पनावुसो, तुम्हेपि रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्चा’ति. एवं वुत्ते, भन्ते, अस्सजिपुनब्बसुका भिक्खू अम्हे एतदवोचुं– ‘मयं खो, आवुसो, सायञ्चेव भुञ्जाम पातो च दिवा च विकाले. ते मयं सायञ्चेव भुञ्जमाना पातो च दिवा च विकाले अप्पाबाधतञ्च सञ्जानाम अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. ते मयं किं सन्दिट्ठिकं हित्वा कालिकं अनुधाविस्साम? सायञ्चेव मयं भुञ्जिस्साम पातो च दिवा च विकाले’ति. यतो खो मयं, भन्ते, नासक्खिम्ह अस्सजिपुनब्बसुके भिक्खू सञ्ञापेतुं, अथ मयं एतमत्थं भगवतो आरोचेमा”ति. 176. अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि– “एहि त्वं, भिक्खु, मम वचनेन अस्सजिपुनब्बसुके भिक्खू आमन्तेहि– ‘सत्था आयस्मन्ते आमन्तेती”’ति. “एवं, भन्ते”ति खो सो भिक्खु भगवतो पटिस्सुत्वा येन अस्सजिपुनब्बसुका भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा अस्सजिपुनब्बसुके भिक्खू एतदवोच– “सत्था आयस्मन्ते आमन्तेती”ति. “एवमावुसो”ति खो अस्सजिपुनब्बसुका भिक्खू तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो अस्सजिपुनब्बसुके भिक्खू भगवा एतदवोच– “सच्चं किर, भिक्खवे, सम्बहुला भिक्खू तुम्हे उपसङ्कमित्वा एतदवोचुं– ‘भगवा खो, आवुसो, अञ्ञत्रेव रत्तिभोजना भुञ्जति भिक्खुसङ्घो च. अञ्ञत्र खो पनावुसो, रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानन्ति अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. एथ, तुम्हेपि, आवुसो, अञ्ञत्रेव रत्तिभोजना भुञ्जथ. अञ्ञत्र खो पनावुसो, तुम्हेपि रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्चा’ति. एवं वुत्ते किर [किं नु (क.)], भिक्खवे, तुम्हे ते भिक्खू एवं अवचुत्थ– ‘मयं खो पनावुसो, सायञ्चेव भुञ्जाम पातो च दिवा च विकाले. ते मयं सायञ्चेव भुञ्जमाना पातो च दिवा च विकाले अप्पाबाधतञ्च सञ्जानाम अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. ते मयं किं सन्दिट्ठिकं हित्वा कालिकं अनुधाविस्साम? सायञ्चेव मयं भुञ्जिस्साम पातो च दिवा च विकाले”’ति. “एवं, भन्ते”. 177. “किं नु मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्स अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती”ति? “नो हेतं, भन्ते”. “ननु मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ इधेकच्चस्स यं एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ति, इध पनेकच्चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ति, इधेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ति, इध पनेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ति, इधेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ति, इध पनेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती”ति? “एवं, भन्ते”. 178. “साधु, भिक्खवे! मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय– ‘इधेकच्चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, एवाहं अजानन्तो ‘एवरूपं सुखं वेदनं पजहथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा”ति? “नो हेतं, भन्ते”. “यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय– ‘इधेकच्चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, तस्माहं ‘एवरूपं सुखं वेदनं पजहथा’ति वदामि. मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय– ‘इधेकच्चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, एवाहं अजानन्तो ‘एवरूपं सुखं वेदनं उपसम्पज्ज विहरथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा”ति? “नो हेतं, भन्ते”. “यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय– ‘इधेकच्चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, तस्माहं ‘एवरूपं सुखं वेदनं उपसम्पज्ज विहरथा’ति वदामि. 179. “मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय– ‘इधेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, एवाहं अजानन्तो ‘एवरूपं दुक्खं वेदनं पजहथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा”ति? “नो हेतं, भन्ते”. “यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय– ‘इधेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, तस्माहं ‘एवरूपं दुक्खं वेदनं पजहथा’ति वदामि. मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय– ‘इधेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, एवाहं अजानन्तो ‘एवरूपं दुक्खं वेदनं उपसम्पज्ज विहरथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा”ति “नो हेतं, भन्ते”. “यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय– ‘इधेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, तस्माहं ‘एवरूपं दुक्खं वेदनं उपसम्पज्ज विहरथा’ति वदामि. 180. “मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय– ‘इधेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, एवाहं अजानन्तो ‘एवरूपं अदुक्खमसुखं वेदनं पजहथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा”ति? “नो हेतं, भन्ते”. “यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, तस्माहं ‘एवरूपं अदुक्खमसुखं वेदनं पजहथा’ति वदामि”. मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय ‘इधेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, एवाहं अजानन्तो ‘एवरूपं अदुक्खमसुखं वेदनं उपसम्पज्ज विहरथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा”ति? “नो हेतं, भन्ते”. “यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय– ‘इधेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, तस्माहं ‘एवरूपं अदुक्खमसुखं वेदनं उपसम्पज्ज विहरथा’ति वदामि. 181. “नाहं, भिक्खवे, सब्बेसंयेव भिक्खूनं ‘अप्पमादेन करणीयन्’ति वदामि; न पनाहं, भिक्खवे, सब्बेसंयेव भिक्खूनं ‘न अप्पमादेन करणीयन्’ति वदामि. ये ते, भिक्खवे, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, तथारूपानाहं, भिक्खवे, भिक्खूनं ‘न अप्पमादेन करणीयन्’ति वदामि. तं किस्स हेतु? कतं तेसं अप्पमादेन. अभब्बा ते पमज्जितुं. ये च खो ते, भिक्खवे, भिक्खू सेक्खा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, तथारूपानाहं, भिक्खवे, भिक्खूनं ‘अप्पमादेन करणीयन्’त्न्त्ति वदामि. तं किस्स हेतु? अप्पेव नामिमे आयस्मन्तो अनुलोमिकानि सेनासनानि पटिसेवमाना कल्याणमित्ते भजमाना इन्द्रियानि समन्नानयमाना– यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं– ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्युन्ति! इमं खो अहं, भिक्खवे, इमेसं भिक्खूनं अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीयन्’त्न्त्ति वदामि. 182. “सत्तिमे भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे सत्त? उभतोभागविमुत्तो, पञ्ञाविमुत्तो, कायसक्खि, दिट्ठिप्पत्तो, सद्धाविमुत्तो, धम्मानुसारी, सद्धानुसारी. “कतमो च, भिक्खवे, पुग्गलो उभतोभागविमुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते कायेन फुसित्वा [फस्सित्वा (सी. पी.)] विहरति पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, पुग्गलो उभतोभागविमुत्तो इमस्स खो अहं, भिक्खवे, भिक्खुनो ‘न अप्पमादेन करणीयन्’ति वदामि. तं किस्स हेतु? कतं तस्स अप्पमादेन. अभब्बो सो पमज्जितुं. “कतमो च, भिक्खवे, पुग्गलो पञ्ञाविमुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, पुग्गलो पञ्ञाविमुत्तो. इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘न अप्पमादेन करणीयन्’ति वदामि. तं किस्स हेतु? कतं तस्स अप्पमादेन. अभब्बो सो पमज्जितुं. “कतमो च, भिक्खवे, पुग्गलो कायसक्खि? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, पुग्गलो कायसक्खि. इमस्स खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीयन्’ति वदामि. तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो– यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं– ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीयन्’त्न्त्ति वदामि. “कतमो च, भिक्खवे, पुग्गलो दिट्ठिप्पत्तो? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति, तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता. अयं वुच्चति, भिक्खवे, पुग्गलो दिट्ठिप्पत्तो. इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीयन्’ति वदामि. तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो– यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं– ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीयन्’त्न्त्ति वदामि. “कतमो च, भिक्खवे, पुग्गलो सद्धाविमुत्तो. इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति, तथागते चस्स सद्धा निविट्ठा होति मूलजाता पतिट्ठिता. अयं वुच्चति, भिक्खवे, पुग्गलो सद्धाविमुत्तो. इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीयन्’त्न्त्ति वदामि. तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो– यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं– ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीयन्’त्न्त्ति वदामि. “कतमो च, भिक्खवे, पुग्गलो धम्मानुसारी? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा [दिस्वा आसवा अपरिक्खीणा (सी. पी.)] होन्ति, तथागतप्पवेदिता चस्स धम्मा पञ्ञाय मत्तसो निज्झानं खमन्ति, अपि चस्स इमे धम्मा होन्ति, सेय्यथिदं– सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं. अयं वुच्चति, भिक्खवे, पुग्गलो धम्मानुसारी. इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीयन्’ति वदामि. तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो– यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं– ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्याति इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीयन्’ति वदामि. “कतमो च, भिक्खवे, पुग्गलो सद्धानुसारी? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा [दिस्वा आसवा अपरिक्खीणा (सी. पी.)] होन्ति, तथागते चस्स सद्धामत्तं होति पेममत्तं, अपि चस्स इमे धम्मा होन्ति, सेय्यथिदं– सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं. अयं वुच्चति, भिक्खवे, पुग्गलो सद्धानुसारी. इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीयन्’त्न्त्ति वदामि. तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो– यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं– ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीयन्’त्न्त्ति वदामि. 183. “नाहं, भिक्खवे, आदिकेनेव अञ्ञाराधनं वदामि; अपि च, भिक्खवे, अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा अञ्ञाराधना होति. कथञ्च, भिक्खवे, अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा अञ्ञाराधना होति? इध, भिक्खवे, सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति, ओहितसोतो धम्मं सुणाति, सुत्वा धम्मं धारेति, धतानं [धातानं (क.)] धम्मानं अत्थं उपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्साहेत्वा तुलेति, तुलयित्वा पदहति, पहितत्तो समानो कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च नं अतिविज्झ पस्सति. सापि नाम, भिक्खवे, सद्धा नाहोसि; तम्पि नाम, भिक्खवे, उपसङ्कमनं नाहोसि; सापि नाम, भिक्खवे, पयिरुपासना नाहोसि; तम्पि नाम, भिक्खवे, सोतावधानं नाहोसि तम्पि नाम, भिक्खवे, धम्मस्सवनं नाहोसि; सापि नाम, भिक्खवे, धम्मधारणा नाहोसि; सापि नाम, भिक्खवे, अत्थूपपरिक्खा नाहोसि; सापि नाम, भिक्खवे, धम्मनिज्झानक्खन्ति नाहोसि; सोपि नाम, भिक्खवे, छन्दो नाहोसि; सोपि नाम, भिक्खवे, उस्साहो नाहोसि; सापि नाम, भिक्खवे, तुलना नाहोसि; तम्पि नाम, भिक्खवे, पधानं नाहोसि. विप्पटिपन्नात्थ, भिक्खवे, मिच्छापटिपन्नात्थ, भिक्खवे. कीव दूरेविमे, भिक्खवे, मोघपुरिसा अपक्कन्ता इमम्हा धम्मविनया. 184. “अत्थि भिक्खवे, चतुप्पदं वेय्याकरणं यस्सुद्दिट्ठस्स विञ्ञू पुरिसो नचिरस्सेव पञ्ञायत्थं आजानेय्य. उद्दिसिस्सामि वो [उद्दिट्ठस्सापि (क.)], भिक्खवे, आजानिस्सथ मे तन्”ति? “के च मयं, भन्ते, के च धम्मस्स अञ्ञातारो”ति? योपि सो, भिक्खवे, सत्था आमिसगरु आमिसदायादो आमिसेहि संसट्ठो विहरति तस्स पायं एवरूपी पणोपणविया न उपेति– ‘एवञ्च नो अस्स अथ नं करेय्याम, न च नो एवमस्स न नं करेय्यामा’ति, किं पन, भिक्खवे, यं तथागतो सब्बसो आमिसेहि विसंसट्ठो विहरति. सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय [परियोगाय (सी. पी. क.), परियोगय्ह (स्या. कं.)] वत्ततो अयमनुधम्मो होति– ‘सत्था भगवा, सावकोहमस्मि; जानाति भगवा, नाहं जानामी’ति. सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय वत्ततो रुळ्हनीयं [रुम्हनियं (सी. पी.)] सत्थुसासनं होति ओजवन्तं. सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय वत्ततो अयमनुधम्मो होति– ‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतु, सरीरे उपसुस्सतु [उपसुस्सतु सरीरे (सी.), सरीरे अवसुस्सतु (क.)] मंसलोहितं, यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं न तं अपापुणित्वा वीरियस्स सण्ठानं [सन्थानं (सी. स्या. पी.)] भविस्सती’ति. सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय वत्ततो द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं– दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता”ति. इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.
कीटागिरिसुत्तं निट्ठितं दसमं.
भिक्खुवग्गो निट्ठितो दुतियो.
तस्सुद्दानं–
कुञ्जर-राहुल-सस्सतलोको, मालुक्यपुत्तो च भद्दालि-नामो;
खुद्द-दिजाथ-सहम्पतियाचं, नाळक-रञ्ञिकिटागिरिनामो.