9. गोलियानिसुत्तं

173. एवं मे सुतं– एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन गोलियानि [गुलिस्सानि (सी. पी.), गोलिस्सानि (स्या. कं.)] नाम भिक्खु आरण्णिको [आरण्णको (सब्बत्थ)] पदसमाचारो [पदरसमाचारो (सी. स्या. कं. पी.)] सङ्घमज्झे ओसटो होति केनचिदेव करणीयेन. तत्र खो आयस्मा सारिपुत्तो गोलियानिं भिक्खुं आरब्भ भिक्खू आमन्तेसि–
“आरण्णिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सब्रह्मचारीसु सगारवेन भवितब्बं सप्पतिस्सेन. सचे, आवुसो, आरण्णिको भिक्खु सङ्घगतो सङ्घे विहरन्तो सब्रह्मचारीसु अगारवो होति अप्पतिस्सो, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन, यो अयमायस्मा सब्रह्मचारीसु अगारवो होति अप्पतिस्सो’ति– तस्स [अप्पतिस्सोतिस्स (सी. पी.)] भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सब्रह्मचारीसु सगारवेन भवितब्बं सप्पतिस्सेन.
“आरण्णिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आसनकुसलेन भवितब्बं– ‘इति थेरे च भिक्खू नानुपखज्ज निसीदिस्सामि नवे च भिक्खू न आसनेन पटिबाहिस्सामी’ति. सचे, आवुसो, आरण्णिको भिक्खु सङ्घगतो सङ्घे विहरन्तो न आसनकुसलो होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन, यो अयमायस्मा आसनकुसलो न होती’ति [यो अयमायस्मा आभिसमाचारिकम्पि धम्मं न जानातीति (सी. स्या. कं. पी.)]– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आसनकुसलेन भवितब्बं.
“आरण्णिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आभिसमाचारिकोपि धम्मो जानितब्बो. सचे, आवुसो, आरण्णिको भिक्खु सङ्घगतो सङ्घे विहरन्तो आभिसमाचारिकम्पि धम्मं न जानाति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा आभिसमाचारिकम्पि धम्मं न जानाती’ति तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आभिसमाचारिकोपि धम्मो जानितब्बो [अयं आभिसमाचारिकततियवारो सी. स्या. कं. पी. पोत्थकेसु न दिस्सति].
“आरण्णिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन नातिकालेन गामो पविसितब्बो नातिदिवा [न दिवा (स्या. कं. पी. क.)] पटिक्कमितब्बं. सचे, आवुसो, आरण्णिको भिक्खु सङ्घगतो सङ्घे विहरन्तो अतिकालेन गामं पविसति अतिदिवा पटिक्कमति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा अतिकालेन गामं पविसति अतिदिवा पटिक्कमती’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन नातिकालेन गामो पविसितब्बो, नातिदिवा पटिक्कमितब्बं.
“आरण्णिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन न पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जितब्बं. सचे, आवुसो, आरण्णिको भिक्खु सङ्घगतो सङ्घे विहरन्तो पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जति, तस्स भवन्ति वत्तारो. ‘अयं नूनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन विहरतो विकालचरिया बहुलीकता, तमेनं सङ्घगतम्पि समुदाचरती’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन न पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जितब्बं.
“आरण्णिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अनुद्धतेन भवितब्बं अचपलेन. सचे, आवुसो, आरण्णिको भिक्खु सङ्घगतो सङ्घे विहरन्तो उद्धतो होति चपलो, तस्स भवन्ति वत्तारो. ‘इदं नूनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन विहरतो उद्धच्चं चापल्यं बहुलीकतं, तमेनं सङ्घगतम्पि समुदाचरती’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अनुद्धतेन भवितब्बं अचपलेन.
“आरण्णिकेनावुसो भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अमुखरेन भवितब्बं अविकिण्णवाचेन. सचे, आवुसो, आरण्णिको भिक्खु सङ्घगतो सङ्घे विहरन्तो मुखरो होति विकिण्णवाचो, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा मुखरो विकिण्णवाचो’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अमुखरेन भवितब्बं अविकिण्णवाचेन.
“आरण्णिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सुवचेन [सुब्बचेन (सी. क.)] भवितब्बं कल्याणमित्तेन. सचे, आवुसो, आरण्णिको भिक्खु सङ्घगतो सङ्घे विहरन्तो दुब्बचो होति पापमित्तो, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा दुब्बचो पापमित्तो’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सुवचेन भवितब्बं कल्याणमित्तेन.
“आरण्णिकेनावुसो, भिक्खुना इन्द्रियेसु गुत्तद्वारेन भवितब्बं. सचे, आवुसो, आरण्णिको भिक्खु इन्द्रियेसु अगुत्तद्वारो होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा इन्द्रियेसु अगुत्तद्वारो’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना इन्द्रियेसु गुत्तद्वारेन भवितब्बं.
“आरण्णिकेनावुसो, भिक्खुना भोजने मत्तण्णुना भवितब्बं. सचे, आवुसो, आरण्णिको भोजने अमत्तण्णू होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा भोजने अमत्तण्णू’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना भोजने मत्तण्णुना भवितब्बं.
“आरण्णिकेनावुसो, भिक्खुना जागरियं अनुयुत्तेन भवितब्बं. सचे, आवुसो, आरण्णिको भिक्खु जागरियं अननुयुत्तो होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा जागरियं अननुयुत्तो’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना जागरियं अनुयुत्तेन भवितब्बं.
“आरण्णिकेनावुसो भिक्खुना आरद्धवीरियेन भवितब्बं. सचे, आवुसो, आरण्णिको भिक्खु कुसीतो होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा कुसीतो’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना आरद्धवीरियेन भवितब्बं.
“आरण्णिकेनावुसो, भिक्खुना उपट्ठितस्सतिना भवितब्बं. सचे, आवुसो, आरण्णिको भिक्खु मुट्ठस्सती होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा मुट्ठस्सती’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना उपट्ठितस्सतिना भवितब्बं.
“आरण्णिकेनावुसो, भिक्खुना समाहितेन भवितब्बं. सचे, आवुसो, आरण्णिको भिक्खु असमाहितो होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा असमाहितो’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना समाहितेन भवितब्बं.
“आरण्णिकेनावुसो, भिक्खुना पण्णवता भवितब्बं. सचे, आवुसो, आरण्णिको भिक्खु दुप्पण्णो होति, तस्स भवन्ति वत्तारो ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा दुप्पण्णो’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना पण्णवता भवितब्बं.
“आरण्णिकेनावुसो, भिक्खुना अभिधम्मे अभिविनये योगो करणीयो. सन्तावुसो, आरण्णिकं भिक्खुं अभिधम्मे अभिविनये पण्हं पुच्छितारो. सचे, आवुसो, आरण्णिको भिक्खु अभिधम्मे अभिविनये पण्हं पुट्ठो न सम्पायति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा अभिधम्मे अभिविनये पण्हं पुट्ठो न सम्पायती’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना अभिधम्मे अभिविनये योगो करणीयो.
“आरण्णिकेनावुसो भिक्खुना ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा तत्थ योगो करणीयो. सन्तावुसो, आरण्णिकं भिक्खुं ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा तत्थ पण्हं पुच्छितारो. सचे, आवुसो, आरण्णिको भिक्खु ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा तत्थ पण्हं पुट्ठो न सम्पायति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा तत्थ पण्हं पुट्ठो न सम्पायती’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा तत्थ योगो करणीयो.
“आरण्णिकेनावुसो, भिक्खुना उत्तरि मनुस्सधम्मे योगो करणीयो. सन्तावुसो, आरण्णिकं भिक्खुं उत्तरि मनुस्सधम्मे पण्हं पुच्छितारो. सचे, आवुसो, आरण्णिको भिक्खु उत्तरि मनुस्सधम्मे पण्हं पुट्ठो न सम्पायति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरण्णिकस्स एकस्सारण्णे सेरिविहारेन यो अयमायस्मा यस्सत्थाय पब्बजितो तमत्थं न जानाती’ति– तस्स भवन्ति वत्तारो. तस्मा आरण्णिकेन भिक्खुना उत्तरि मनुस्सधम्मे योगो करणीयो”ति.
एवं वुत्ते, आयस्मा महामोग्गल्लानो [महामोग्गलानो (क.)] आयस्मन्तं सारिपुत्तं एतदवोच– “आरण्णिकेनेव नु खो, आवुसो सारिपुत्त, भिक्खुना इमे धम्मा समादाय वत्तितब्बा उदाहु गामन्तविहारिनापी”ति “आरण्णिकेनापि खो, आवुसो मोग्गल्लान, भिक्खुना इमे धम्मा समादाय वत्तितब्बा पगेव गामन्तविहारिना”ति.

गोलियानिसुत्तं निट्ठितं नवमं.