8. नळकपानसुत्तं

166. एवं मे सुतं– एकं समयं भगवा कोसलेसु विहरति नळकपाने पलासवने. तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता कुलपुत्ता भगवन्तं उद्दिस्स सद्धा अगारस्मा अनगारियं पब्बजिता होन्ति– आयस्मा च अनुरुद्धो, आयस्मा च भद्दियो [नन्दियो (सी. पी.) विनये च म. नि. 1 चूळगोसिङ्गे च], आयस्मा च किमिलो [किम्बिलो (सी. स्या. कं. पी.)], आयस्मा च भगु, आयस्मा च कोण्डञ्ञो [कुण्डधानो (सी. पी.)], आयस्मा च रेवतो, आयस्मा च आनन्दो, अञ्ञे च अभिञ्ञाता अभिञ्ञाता कुलपुत्ता. तेन खो पन समयेन भगवा भिक्खुसङ्घपरिवुतो अब्भोकासे निसिन्नो होति. अथ खो भगवा ते कुलपुत्ते आरब्भ भिक्खू आमन्तेसि– “ये ते, भिक्खवे, कुलपुत्ता ममं उद्दिस्स सद्धा अगारस्मा अनगारियं पब्बजिता, कच्चि ते, भिक्खवे, भिक्खू अभिरता ब्रह्मचरिये”ति? एवं वुत्ते, ते भिक्खू तुण्ही अहेसुं. दुतियम्पि खो भगवा ते कुलपुत्ते आरब्भ भिक्खू आमन्तेसि– “ये ते, भिक्खवे, कुलपुत्ता ममं उद्दिस्स सद्धा अगारस्मा अनगारियं पब्बजिता, कच्चि ते, भिक्खवे, भिक्खू अभिरता ब्रह्मचरिये”ति? दुतियम्पि खो ते भिक्खू तुण्ही अहेसुं. ततियम्पि खो भगवा ते कुलपुत्ते आरब्भ भिक्खू आमन्तेसि– “ये ते, भिक्खवे, कुलपुत्ता ममं उद्दिस्स सद्धा अगारस्मा अनगारियं पब्बजिता कच्चि ते, भिक्खवे, भिक्खू अभिरता ब्रह्मचरिये”ति? ततियम्पि खो ते भिक्खू तुण्ही अहेसुं.
167. अथ खो भगवतो एतदहोसि– “यंनूनाहं ते कुलपुत्ते पुच्छेय्यन्”ति! अथ खो भगवा आयस्मन्तं अनुरुद्धं आमन्तेसि– “कच्चि तुम्हे, अनुरुद्धा, अभिरता ब्रह्मचरिये”ति? “तग्घ मयं, भन्ते, अभिरता ब्रह्मचरिये”ति. “साधु साधु, अनुरुद्धा! एतं खो, अनुरुद्धा, तुम्हाकं पतिरूपं कुलपुत्तानं सद्धा अगारस्मा अनगारियं पब्बजितानं यं तुम्हे अभिरमेय्याथ ब्रह्मचरिये. येन तुम्हे अनुरुद्धा, भद्रेन योब्बनेन समन्नागता पठमेन वयसा सुसुकाळकेसा कामे परिभुञ्जेय्याथ तेन तुम्हे, अनुरुद्धा, भद्रेनपि योब्बनेन समन्नागता पठमेन वयसा सुसुकाळकेसा अगारस्मा अनगारियं पब्बजिता. ते च खो पन तुम्हे, अनुरुद्धा, नेव राजाभिनीता अगारस्मा अनगारियं पब्बजिता, न चोराभिनीता अगारस्मा अनगारियं पब्बजिता, न इणट्टा अगारस्मा अनगारियं पब्बजिता, न भयट्टा अगारस्मा अनगारियं पब्बजिता, नाजीविकापकता अगारस्मा अनगारियं पब्बजिता. अपि च खोम्हि ओतिण्णो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथाति– ननु तुम्हे, अनुरुद्धा, एवं सद्धा अगारस्मा अनगारियं पब्बजिता”ति? “एवं, भन्ते”. “एवं पब्बजितेन च पन, अनुरुद्धा, कुलपुत्तेन किमस्स करणीयं? विवेकं, अनुरुद्धा, कामेहि विवेकं अकुसलेहि धम्मेहि पीतिसुखं नाधिगच्छति अञ्ञं वा [अञ्ञं च (क.)] ततो सन्ततरं, तस्स अभिज्झापि चित्तं परियादाय तिट्ठति, ब्यापादोपि चित्तं परियादाय तिट्ठति, थीनमिद्धम्पि [थीनमिद्धम्पि (सी. स्या. कं. पी.)] चित्तं परियादाय तिट्ठति उद्धच्चकुक्कुच्चम्पि चित्तं परियादाय तिट्ठति, विचिकिच्छापि चित्तं परियादाय तिट्ठति, अरतीपि चित्तं परियादाय तिट्ठति, तन्दीपि चित्तं परियादाय तिट्ठति. विवेकं, अनुरुद्धा, कामेहि विवेकं अकुसलेहि धम्मेहि पीतिसुखं नाधिगच्छति अञ्ञं वा ततो सन्ततरं”.
“विवेकं, अनुरुद्धा, कामेहि विवेकं अकुसलेहि धम्मेहि पीतिसुखं अधिगच्छति अञ्ञं वा ततो सन्ततरं, तस्स अभिज्झापि चित्तं न परियादाय तिट्ठति, ब्यापादोपि चित्तं न परियादाय तिट्ठति, थीनमिद्धम्पि चित्तं न परियादाय तिट्ठति, उद्धच्चकुक्कुच्चम्पि चित्तं न परियादाय तिट्ठति, विचिकिच्छापि चित्तं न परियादाय तिट्ठति, अरतीपि चित्तं न परियादाय तिट्ठति, तन्दीपि चित्तं न परियादाय तिट्ठति. विवेकं, अनुरुद्धा, कामेहि विवेकं अकुसलेहि धम्मेहि पीतिसुखं अधिगच्छति अञ्ञं वा ततो सन्ततरं.
168. “किन्ति वो, अनुरुद्धा, मयि होति– ‘ये आसवा संकिलेसिका पोनोब्भविका [पोनोभविका (सी. पी.)] सदरा दुक्खविपाका आयतिं जातिजरामरणिया, अप्पहीना ते तथागतस्स; तस्मा तथागतो सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेती”’ति? “न खो नो, भन्ते, भगवति एवं होति– ‘ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया, अप्पहीना ते तथागतस्स; तस्मा तथागतो सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेती’ति. एवं खो नो, भन्ते, भगवति होति– ‘ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया, पहीना ते तथागतस्स; तस्मा तथागतो सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेती”’ति. “साधु साधु, अनुरुद्धा! तथागतस्स, अनुरुद्धा, ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया, पहीना ते उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. सेय्यथापि, अनुरुद्धा, तालो मत्थकच्छिन्नो अभब्बो पुनविरूळ्हिया; एवमेव खो, अनुरुद्धा तथागतस्स ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया, पहीना ते उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा; तस्मा तथागतो सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेति”.
“तं किं मञ्ञसि, अनुरुद्धा, कं अत्थवसं सम्पस्समानो तथागतो सावके अब्भतीते कालङ्कते उपपत्तीसु ब्याकरोति– ‘असु अमुत्र उपपन्नो; असु अमुत्र उपपन्नो”’ति? “भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती”ति “न खो, अनुरुद्धा, तथागतो जनकुहनत्थं न जनलपनत्थं न लाभसक्कारसिलोकानिसंसत्थं न ‘इति मं जनो जानातू’ति सावके अब्भतीते कालङ्कते उपपत्तीसु ब्याकरोति– ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति. सन्ति च खो, अनुरुद्धा, कुलपुत्ता सद्धा उळारवेदा उळारपामोज्जा. ते तं सुत्वा तदत्थाय चित्तं उपसंहरन्ति. तेसं तं, अनुरुद्धा, होति दीघरत्तं हिताय सुखाय”.
169. “इधानुरुद्धा, भिक्खु सुणाति– ‘इत्थन्नामो भिक्खु कालङ्कतो [कालकतो (सी. स्या. कं. पी.)]; सो भगवता ब्याकतो– अञ्ञाय सण्ठही’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा– ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो सो आयस्मा अहोसि इतिपि, एवंपञ्ञो सो आयस्मा अहोसि इतिपि, एवंविहारी सो आयस्मा अहोसि इतिपि, एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनो फासुविहारो होति.
“इधानुरुद्धा भिक्खु सुणाति– ‘इत्थन्नामो भिक्खु कालङ्कतो; सो भगवता ब्याकतो– पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो…पे… एवंपञ्ञो… एवंविहारी… एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनो फासुविहारो होति.
“इधानुरुद्धा, भिक्खु सुणाति– ‘इत्थन्नामो भिक्खु कालङ्कतो; सो भगवता ब्याकतो– तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा– ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो…पे… एवंपञ्ञो… एवंविहारी… एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनो फासुविहारो होति.
“इधानुरुद्धा, भिक्खु सुणाति– ‘इत्थन्नामो भिक्खु कालङ्कतो; सो भगवता ब्याकतो– तिण्णं संयोजनानं परिक्खया सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा– ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो…पे… एवंपञ्ञो… एवंविहारी… एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनो फासुविहारो होति.
170. “इधानुरुद्धा, भिक्खुनी सुणाति– ‘इत्थन्नामा भिक्खुनी कालङ्कता; सा भगवता ब्याकता– अञ्ञाय सण्ठही’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा– ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा सा भगिनी अहोसि इतिपि एवंपञ्ञा सा भगिनी अहोसि इतिपि, एवंविहारिनी सा भगिनी अहोसि इतिपि, एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनिया फासुविहारो होति.
“इधानुरुद्धा भिक्खुनी सुणाति– ‘इत्थन्नामा भिक्खुनी कालङ्कता; सा भगवता ब्याकता– पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनी अनावत्तिधम्मा तस्मा लोका’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा– ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा…पे… एवंपञ्ञा… एवंविहारिनी… एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनिया फासुविहारो होति.
“इधानुरुद्धा, भिक्खुनी सुणाति– ‘इत्थन्नामा भिक्खुनी कालङ्कता; सा भगवता ब्याकता– तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनी सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा– ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा…पे… एवंपञ्ञा… एवंविहारिनी… एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनिया फासुविहारो होति.
“इधानुरुद्धा, भिक्खुनी सुणाति– ‘इत्थन्नामा भिक्खुनी कालङ्कता; सा भगवता ब्याकता– तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’ति सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा– ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा… एवंपञ्ञा… एवंविहारिनी… एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनिया फासुविहारो होति.
171. “इधानुरुद्धा, उपासको सुणाति– ‘इत्थन्नामो उपासको कालङ्कतो; सो भगवता ब्याकतो– पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा– ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो सो आयस्मा अहोसि इतिपि, एवंपञ्ञो सो आयस्मा अहोसि इतिपि, एवंविहारी सो आयस्मा अहोसि इतिपि, एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, उपासकस्स फासुविहारो होति.
“इधानुरुद्धा, उपासको सुणाति– ‘इत्थन्नामो उपासको कालङ्कतो; सो भगवता ब्याकतो– तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा– ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो… एवंपञ्ञो… एवंविहारी… एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, उपासकस्स फासुविहारो होति.
“इधानुरुद्धा, उपासको सुणाति– ‘इत्थन्नामो उपासको कालङ्कतो; सो भगवता ब्याकतो– तिण्णं संयोजनानं परिक्खया सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा– ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो…पे… एवंपञ्ञो… एवंविहारी… एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा उपासकस्स फासुविहारो होति.
172. “इधानुरुद्धा उपासिका सुणाति– ‘इत्थन्नामा उपासिका कालङ्कता; सा भगवता ब्याकता– पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनी अनावत्तिधम्मा तस्मा लोका’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा– ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा… एवंपञ्ञा… एवंविहारिनी… एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, उपासिकाय फासुविहारो होति.
“इधानुरुद्धा, उपासिका सुणाति– ‘इत्थन्नामा उपासिका कालङ्कता; सा भगवता ब्याकता– तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनी सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा– ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा… एवंपञ्ञा… एवंविहारिनी… एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, उपासिकाय फासुविहारो होति.
“इधानुरुद्धा, उपासिका सुणाति– ‘इत्थन्नामा उपासिका कालङ्कता; सा भगवता ब्याकता– तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा– ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा सा भगिनी अहोसि इतिपि, एवंपञ्ञा सा भगिनी अहोसि इतिपि, एवंविहारिनी सा भगिनी अहोसि इतिपि, एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, उपासिकाय फासुविहारो होति.
“इति खो, अनुरुद्धा, तथागतो न जनकुहनत्थं न जनलपनत्थं न लाभसक्कारसिलोकानिसंसत्थं न ‘इति मं जनो जानातू’ति सावके अब्भतीते कालङ्कते उपपत्तीसु ब्याकरोति– ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति. सन्ति च खो, अनुरुद्धा, कुलपुत्ता सद्धा उळारवेदा उळारपामोज्जा. ते तं सुत्वा तदत्थाय चित्तं उपसंहरन्ति. तेसं तं, अनुरुद्धा, होति दीघरत्तं हिताय सुखाया”ति.
इदमवोच भगवा. अत्तमनो आयस्मा अनुरुद्धो भगवतो भासितं अभिनन्दीति.

नळकपानसुत्तं निट्ठितं अट्ठमं.